समाचारं

आस्ट्रेलियादेशस्य नूतनयुद्धपोतनिविदायां जापानदेशः भागं गृह्णीयात्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन सितम्बर् ४ दिनाङ्के समाचारः प्राप्तःजापानीयानां "योमिउरी शिम्बुन्" इति जालपुटे २ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानीयानां सर्वकारेण आधिकारिकतया नूतनानां युद्धपोतानां परिचयस्य आस्ट्रेलियादेशस्य योजनायां भागं ग्रहीतुं स्वस्य अभिप्रायः प्रकटितः इति सूचना अस्ति जूनमासे आस्ट्रेलिया-सर्वकारस्य अनुरोधेन जापानदेशेन समुद्रीय-आत्म-रक्षा-बलस्य "मोगामी"-वर्गस्य फ्रीगेट्-विमानानाम् तान्त्रिक-सूचनाः आस्ट्रेलिया-देशाय प्रकटिताः, एतादृशस्य जहाजस्य आधारेण संयुक्त-विकास-योजनायाः माध्यमेन अन्यैः देशैः सह स्पर्धां कर्तुं विचारः च
जापानसर्वकारे अनेके प्रासंगिकाः स्रोताः एतस्य वार्तायाः पुष्टिं कृतवन्तः । जापानी-ऑस्ट्रेलिया-सर्वकारयोः विदेशमन्त्रिणां रक्षामन्त्रिणां च मध्ये "२+२" वार्ता ५ दिनाङ्के आस्ट्रेलियादेशे भवितुं निश्चिता अस्ति, तत्र संयुक्तविकासविषयेषु अपि चर्चा भविष्यति।
जापानस्य “रक्षासाधनानाम् स्थानान्तरणस्य त्रयः सिद्धान्ताः” रक्षासाधनानाम् तान्त्रिकसूचनाः अन्येभ्यः देशेभ्यः प्रकटयितुं शक्नुवन्ति । जापानी-सर्वकारेण जूनमासे राष्ट्रियसुरक्षापरिषदः निदेशकस्तरीयसमागमः कृतः यत् “ऑस्ट्रेलिया-देशेन सह संयुक्तविकासस्य सामरिकं महत्त्वं वर्तते” तथा च आस्ट्रेलिया-देशाय प्रासंगिकतांत्रिकसूचनाः प्रकटयितुं निर्णयः कृतः जापानदेशेन "मोगामी" वर्गस्य फ्रीगेट्-विमानानाम् प्रासंगिक-निर्माण-प्रदर्शन-सूचनाः आस्ट्रेलिया-देशाय सूचिताः इति भासते ।
"मोगामी" वर्गस्य फ्रीगेट् केवलं ९० जनानां कृते चालयितुं शक्यते, यत् पारम्परिकफ्रीगेट्-विमानानाम् आर्धं संख्या अस्ति । अस्य खानि-व्याप्ति-क्षमता अस्ति, अत्यन्तं बहुमुखी च अस्ति । रक्षामन्त्रालयः पतवारस्य परिवर्तनस्य, संयुक्तरूपेण च नूतनस्य युद्धपोतस्य विकासस्य विषये चर्चां कुर्वन् अस्ति यत् आस्ट्रेलियादेशस्य उपकरणानि वहितुं शक्नोति।
जापानदेशस्य अतिरिक्तं स्पेनदेशः, दक्षिणकोरियादेशः, जर्मनीदेशः च अभ्यर्थीदेशाः इति सूचीकृताः सन्ति एतेषां त्रयः देशाः अपि स्वयुद्धपोतानां तान्त्रिकसूचनाः आस्ट्रेलियादेशं प्रति प्रकटितवन्तः । आस्ट्रेलिया-सर्वकारः विभिन्नदेशानां योजनानां तुलनां कृत्वा वर्षस्य अन्तः अभ्यर्थिनः देशद्वये संकुचितं कर्तुं प्रयतते इति कथ्यते।
स्पेनदेशः पूर्वं आस्ट्रेलिया-नौसेनायाः कृते मार्गदर्शित-क्षेपणास्त्र-विध्वंसकानां विकासे भागं गृहीतवान् । तदतिरिक्तं अन्तिमेषु वर्षेषु दक्षिणकोरियादेशः अपि आधिकारिकनिजीसंयुक्तप्रयत्नरूपेण शस्त्रनिर्यातार्थं प्रतिबद्धः अस्ति ।
यदि जापानदेशः आदेशान् जितुम् इच्छति तर्हि व्ययसहितं स्वस्य व्यापकलाभान् प्रदर्शयितुं शक्नोति वा इति विषयः भविष्यति। (संकलित/लिउ जिकिउ) २.
प्रतिवेदन/प्रतिक्रिया