समाचारं

कैमरूनदेशस्य व्यापारी तानिया : अहं झेजियांग-नगरस्य यिवु-नगरे "सूर्यं विक्रयामि"

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, यिवु, सितम्बर् ४ दिनाङ्कः : कैमरूनव्यापारी तानिया: अहं यिवु, झेजियांग इत्यत्र "सूर्यं विक्रयामि"
लेखक डोंग यिक्सिन
"गतवर्षस्य तुलने मम व्यवसाये बहु परिवर्तनं न जातम्। लक्ष्यं निर्धारयन्ते सति अस्माकं निरन्तरं विकासः करणीयः।"
कैमरूनदेशस्य व्यापारी सूर्य (सञ्चिकाचित्रम्)। फोटो डोंग यिक्सिन् द्वारा
नवीनतमदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमसप्तमासेषु आफ्रिकादेशे यिवु इत्यस्य आयातनिर्यातयोः ६८.३३ अरब युआन् अभवत्, यत् वर्षे वर्षे १५.४% वृद्धिः अभवत् ताइयाङ्गः १० वर्षाणि यावत् झेजियाङ्ग-नगरस्य यिवु-नगरे व्यापारं कुर्वन् अस्ति यदा सः स्वस्य नूतन-ऊर्जा-व्यापारस्य विषये कथयति स्म तदा सः स्मितं कृत्वा अवदत् यत् - "अहं यिवु-नगरे 'सौर-विक्रयं' करोमि'" इति ।
अधिकांशविदेशीयव्यापारिणां विपरीतम् ये केवलं क्रयणनिर्यासेन संलग्नाः सन्ति, सनस्य व्यवसाये "सीमापारं विक्रयपश्चात्" भवति - आफ्रिकादेशस्य ग्राहकाः सौर-पवन-विद्युत्-उत्पादनं, ऊर्जा-भण्डारण-यन्त्राणि च क्रियन्ते ततः परं समर्पिताः कर्मचारिणः द्वारे द्वारे उत्तरदायी भविष्यन्ति संस्थापनं अनुवर्तनसेवाः च।
इदं बन्द-पाश-व्यापार-दर्शनं ताइयाङ्ग-इत्यनेन संचितस्य कार्य-अनुभवात् उद्भूतम् अस्ति । "अहं पूर्वं शिक्षकः आसम्।" तथा जीवन सुविधा। तस्मिन् एव काले सः अधिकान् दीर्घकालीनग्राहकान् कृत्वा अधिकं दीर्घकालीनसहकार्यं स्थापयितुं अपि आशास्ति ।
अस्य आधारेण सन इत्यनेन यिवु-कैमरून-देशयोः कम्पनीः उद्घाटिताः, येषु दशकशः चीनदेशीयाः विदेशीयाः च कर्मचारिणः कार्यरताः सन्ति । व्यावसायिकसेवाप्रदानस्य अतिरिक्तं, कम्पनीकर्मचारिणः प्रायः ग्राहकैः सह लघु-वीडियो अपि साझां कुर्वन्ति येन चीनदेशे नूतन-ऊर्जा-उत्पादानाम् विविध-अनुप्रयोग-परिदृश्यानां परिचयः भवति, येन आफ्रिका-ग्राहकानाम् कृते कल्पनायाः अधिकं स्थानं प्राप्यते
कैमरूनदेशस्य व्यापारी सन (दक्षिणतः प्रथमः) कर्मचारिभिः सह आदेशसूचनाः परीक्षते (सञ्चिकायाः ​​छायाचित्रम्)। फोटो डोंग यिक्सिन् द्वारा
अद्य चीनस्य नूतनाः ऊर्जाप्रौद्योगिकीः आफ्रिकादेशे महत्त्वपूर्णं परिवर्तनं आनयन्ति । उदाहरणार्थं, केचन चीनीयकम्पनयः अस्मिन् क्षेत्रे नवीकरणीय ऊर्जापरियोजनासु बहूनां निवेशं कृतवन्तः, तेषां निर्माणं च कृतवन्तः, यत्र सौरविद्युत्संस्थानानि, पवनविद्युत्संस्थानानि च सन्ति, येन आफ्रिकादेशस्य विद्युत्प्रदायस्य प्रभावीरूपेण पूरकत्वं कृतम्, नूतनानां उन्नतिना जनानां जीवनस्य गुणवत्तायां सुधारः कृतः ऊर्जा परियोजना, आफ्रिका-सम्बद्धानि आधारभूतसंरचना यथा विद्युत्जालम्, चार्जिंग-स्थानकानि इत्यादीनि तदनुसारं विकसितानि, नगरीकरणं च त्वरितम् अभवत् ।
"आफ्रिका सौर ऊर्जा इत्यादिभिः संसाधनैः समृद्धम् अस्ति, भविष्ये च नूतनाः ऊर्जा-उत्पादाः आशाजनकाः सन्ति, विशेषतः चीन-देशस्य नूतनाः ऊर्जा-वाहनानि, येषां अनुकूलाः अधिकाधिकाः आफ्रिका-देशस्य उपभोक्तृभिः कृताः, चीनेन प्रदत्ताः नूतनाः ऊर्जा-उत्पादाः इति व्यय-प्रभाविणः सन्ति।
यिवु-नगरस्य आधिकारिकदत्तांशैः ज्ञायते यत् प्रतिवर्षं यिवु-नगरे क्रयणं कुर्वतां विदेशेषु व्यापारिणां १०% अधिकाः आफ्रिका-व्यापारिणः सन्ति, अस्मिन् नगरे ३००० तः अधिकाः आफ्रिका-व्यापारिणः निवसन्ति २०२३ तमे वर्षे आफ्रिकादेशात् यिवु इत्यस्य आयातः ६.२५९ अर्ब युआन् यावत् अभवत्, यत् वर्षे वर्षे १०१.९१% वृद्धिः अभवत् ।
२०२१ तः २०२३ पर्यन्तं चीनीयकम्पनयः आफ्रिकादेशे ११ लक्षाधिकानि रोजगारस्थानानि सृजन्ति इति कथ्यते, तथा च निवेशिताः, निर्मिताः च आर्थिकव्यापारसहकार्यक्षेत्राणि कृषिं, प्रसंस्करणं, निर्माणं च अन्ये उद्योगान् आच्छादयन्ति चीनदेशः आफ्रिकादेशस्य बृहत्तमव्यापाररूपेण स्वस्य स्थितिं निर्वाहितवान् partner for 15 years consecutive years केवलं 2023 तमे वर्षे चीनस्य एवोकाडो आयातः वर्षे वर्षे 624% वर्धितः, 52 आफ्रिकादेशाः आफ्रिकासङ्घः च संयुक्तरूपेण निर्माणे सहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतवन्तः चीनेन सह "मेखला च मार्गः" इति । (उपरि)
प्रतिवेदन/प्रतिक्रिया