समाचारं

2025 bmw m2 cs कार परीक्षणस्य विडियो उजागरः: श्रृङ्खला प्रथमवारं 500 अश्वशक्तिं भङ्गयति तथा च वायुगतिकीप्रणाल्यां सुधारं करोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन सितम्बर् ४ दिनाङ्के ऑटोमोटिव् मीडिया कारस्कोप्स् इत्यनेन कालमेव (सितम्बर् ३ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र बीएमडब्ल्यू इत्यस्य नूतनस्य m2 cs कारस्य ट्रैक टेस्ट् फोटो साझा कृता, यत् ५०० अश्वशक्तिं अतिक्रम्य प्रथमं m2 श्रृङ्खलाकारं भविष्यति।

प्रक्षेपणात् आरभ्य bmw m2 श्रृङ्खलायाः शक्तिः शनैः शनैः न्यूनतमा ३६५ अश्वशक्तिः २०२५ मॉडल् मध्ये ४७३ अश्वशक्तिः यावत् वर्धिता अस्ति ।

अस्मिन् समये उजागरितानि चित्राणि दर्शयन्ति यत् बीएमडब्ल्यू नूतनस्य m2 cs कारस्य परीक्षणं nürburgring track इत्यत्र कुर्वती अस्ति एतत् कारं 3.0-लीटर-द्वय-टर्बोचार्जड् षड्-सिलिण्डर-इञ्जिनेण चालितम् अस्ति, परन्तु तस्य उत्पादनं 518 अश्वशक्तितः 525 अश्वशक्तिपर्यन्तं भवितुम् अर्हति

it home इत्यनेन प्रासंगिकाः तुलनाः संलग्नाः सन्ति bmw m4 इत्यस्य मानकसंस्करणस्य अधिकतमशक्तिः 473 अश्वशक्तिः अस्ति, यदा तु पृष्ठचक्रचालकस्य m4 competition इत्यस्य अधिकतमशक्तिः 503 अश्वशक्तिः अस्ति अस्य अर्थः अस्ति यत् m2 cs इत्यनेन पुनः एकवारं अतिक्रमणं प्राप्तम्।

कारस्य अन्ये अपि अनेकाः उन्नयनाः प्राप्यन्ते, यथा संशोधितः अग्रभागः, नवीनचक्राणि, हुड्-उपरि प्रमुखः ओष्ठ-विध्वंसकः च । आन्तरिकक्षेत्रे अपि केचन परिवर्तनानि सन्ति, यत्र नूतनानि बाल्टीपीठानि सन्ति, तथा च cs इत्यस्य भारः मानकमाडलात् न्यूनः भवेत्, लघुसामग्रीणां अधिकव्यापकप्रयोगस्य धन्यवादेन