समाचारं

सैमसंग गैलेक्सी एस२४ एफई मोबाईल् फोन् एक्सपोज्ड्: १२जीबी २५६जीबी पर्यन्तं

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यस्य समाचारानुसारं ४ सितम्बर् दिनाङ्के स्रोतः योगेश ब्रारः कालमेव एक्स प्लेटफॉर्म इत्यत्र एकं ट्वीट् कृतवान् यस्मिन् सैमसंग गैलेक्सी एस२४ एफई मोबाईलफोनस्य स्पेसिफिकेशनं प्रकाशितम्, यत् सूचयति यत् यन्त्रे १२जीबीपर्यन्तं मेमोरी, २५६जीबी भण्डारणं च स्थापयितुं शक्यते .

it home स्रोतविनिर्देशसूचनाम् निम्नलिखितरूपेण संलग्नं करोति।

स्क्रीन: 6.7-इञ्च् fhd+ dynamic amoled स्क्रीन, 120hz ताजगी दर

चिपः exynos 2400e

पृष्ठीयकॅमेरा : ५ कोटि मुख्यकॅमेरा + १२ मिलियन अल्ट्रा-वाइड एङ्गल् तथा ८ मिलियन टेलीफोटो

अग्रे कॅमेरा : १० मेगापिक्सेल सेल्फी कॅमेरा

१२gb रैम् पर्यन्तं २५६gb भण्डारणं च

एण्ड्रॉयड् १४ आधारितं one ui 6 प्रणालीं चालयति

4600mah बैटरी, 25w चार्जिंग् समर्थयति

ip68 जलरोधक

अनुमानितं विक्रयमूल्यं ५०,००० रुप्यकात् न्यूनम् अस्ति (it house note: currently about 4,240 yuan)

पूर्वं fcc नियामके अयं फ़ोन् प्रकटितः अस्ति, यत् दर्शयति यत् एषः eb-bs721abe / eb-bs721aby बैटरीभिः सुसज्जितः अस्ति तथा च चार्जर मॉडल् ep-ta800 इत्यस्य उपयोगं करोति, यत् 25w चार्जरः अस्ति

galaxy s24 fe प्रमाणीकरणदस्तावेजस्य अमेरिकीसंस्करणं अधिकविवरणं दर्शयति, यत् सूचयति यत् यन्त्रं wi-fi 6e संयोजनं समर्थयति तथा च 9w पर्यन्तं रिवर्स वायरलेस् चार्जिंग् प्रौद्योगिकी समर्थयति।

तदतिरिक्तं प्रमाणीकरणदस्तावेजे परीक्षणस्थितौ दूरभाषस्य छायाचित्रम् अपि साझां कृतम्, येन सीधापर्दे गोलधारस्य डिजाइनं च पुष्टीकृतम् । fcc फाइलिंग् इत्यस्य अनुसारं अस्य यन्त्रस्य मापः १६२ x ७७.३ मि.मी. (उच्चता, विस्तारः च) अस्ति ।