समाचारं

निर्मातारः धनं अर्जयन्ति तथा च कारस्वामिनः दुःखं प्राप्नुवन्ति! फोर्डः कार-अन्तर्गत-विज्ञापन-प्रणाल्याः पेटन्ट्-पत्रं दाखिलवान्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं सितम्बर् ४ दिनाङ्के फोर्ड मोटर कम्पनी इत्यनेन अद्यैव संयुक्तराज्यसंस्थायाः पेटन्ट्-व्यापारचिह्नकार्यालये पेटन्ट-आवेदनं प्रदत्तम् ।पेटन्टः कार-अन्तर्गत-विज्ञापन-प्रणालीं आच्छादयति, यत् सूचयति यत् फोर्डः वाहनानां अन्तः विज्ञापनं प्रदर्श्य नूतनानां राजस्व-प्रवाहानाम् निर्माणस्य अन्वेषणं कुर्वन् अस्ति ।

अस्मिन् वर्षे फरवरीमासे पेटन्ट-अनुरोधः प्रदत्तः, अगस्त-मासस्य २९ दिनाङ्के सार्वजनिकः च अभवत् ।

पेटन्टदस्तावेजानां अनुसारं .फोर्डस्य कार-अन्तर्गत-विज्ञापन-प्रणाली कार-अन्तर्गत-प्रदर्शनेषु व्यक्तिगत-विज्ञापनं प्रदर्शयितुं वाहनस्य गन्तव्यं, मार्गः, गतिः, उपयोक्तृ-प्राथमिकता च इत्यादीनां आँकडानां उपयोगं करिष्यति

यथा, यदि प्रणाली भविष्यवाणीं करोति यत् कश्चन उपयोक्ता सुपरमार्केट् गन्तुं प्रवृत्तः अस्ति तर्हि सा कार-अन्तर्गत-पर्दे शॉपिङ्ग्-सम्बद्धानां उत्पादानाम् विज्ञापनं दर्शयितुं शक्नोति ।

फोर्डः स्वस्य आवेदनदस्तावेजेषु बोधितवान् यत्...प्रणाली कारमध्ये नियन्त्रकस्य माध्यमेन संवेदकानां बाह्यदत्तांशस्रोतानां च सूचनां संग्रहयिष्यति तथा च विज्ञापनसामग्रीणां समायोजनं करिष्यति तथा च वाहनचालनस्थितीनां उपयोक्तृप्राथमिकतानां च आधारेण विज्ञापनसामग्रीणां प्रासंगिकतां सुनिश्चित्य चालकस्य व्यत्ययं न्यूनीकरोति।

ज्ञातव्यं यत् एतत् तृतीयं पेटन्टं कार-अन्तर्गतं विज्ञापनसम्बद्धं यस्य कृते फोर्ड-संस्थायाः आवेदनं कृतम् अस्ति ।

पूर्वं फोर्ड इत्यनेन पेटन्टस्य अपि आवेदनं कृतम् यस्मिन् एकस्याः प्रणालीयाः वर्णनं कृतम् यत् मार्गस्य पार्श्वे विज्ञापनफलकानां पहिचानाय जहाजे स्थितानां कॅमेराणां उपयोगं करोति तथा च कारस्य खिडकयोः विज्ञापनसामग्रीणां किञ्चित् सुरक्षितरूपेण प्रदर्शयति