समाचारं

चन्द्रारोहणस्य नकली इति शङ्का आसीत्! अमेरिकन-अन्तरिक्षयात्रिकाः चन्द्रे अवतरितुं 4g-सक्षम-अन्तरिक्षसूट्-परिधानं धारयिष्यन्ति, लाइव-प्रसारणं च करिष्यन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन ४ सितम्बर् दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं सम्भवतः देशस्य चन्द्रारोहणस्य विषये बहिः जगतः संशयं दूरीकर्तुं नासा इत्यनेन नूतनानां पद्धतीनां प्रयोगः आरब्धः, यथा अन्तरिक्षयात्रिकान् अन्तरिक्षसूटं धारयितुं दत्तुं यत् 4g नेटवर्क् इत्यस्य समर्थनं करोति यत् ते अन्तरिक्षसूटं धारयितुं शक्नुवन्ति moon.मास, उच्चपरिभाषायुक्तं विडियो लाइव प्रसारणं कर्तुं शक्यते।

आर्टेमिस् ३ अन्तरिक्षयात्रिकाः ४जी-संपर्कयुक्तानि अन्तरिक्षसूट्-परिधानं धारयिष्यन्ति इति कथ्यते, यत् वर्तमानकाले पृथिव्यां अधिकांश-मोबाईल्-फोन-जालपुटैः प्रयुक्ता एव ४जी-प्रौद्योगिकी अस्ति

एक्सिओम् स्पेस इत्यनेन निर्मिताः सूट्-पट्टिकाः नोकिया-संस्थायाः डिजाइन-कृतैः 4g-जालपुटैः सह सम्बद्धतां प्राप्तुं समर्थाः सन्ति । एतस्य जालस्य उपयोगेन अन्तरिक्षयात्रिकाः उच्चपरिभाषा-वीडियो-प्रसारणं लाइव् स्ट्रीमिंग् इत्यादीनि कार्याणि कर्तुं शक्नुवन्ति ।

नोकिया बेल् लैब्स् इत्यस्य समाधानसंशोधनस्य अध्यक्षः थियरी ई. क्लेन् अवदत् यत्, "आर्टेमिस् ३ मिशनस्य कृते वयं लैण्डर् इत्यस्मात् २ किलोमीटर् यावत् दूरं यावत् अन्तरिक्षयात्रिकैः सह संवादं कर्तुं शक्नुमः।

axemu स्पेससूट् आधारस्थानकं प्रति सम्बद्धं कर्तुं, उच्चपरिभाषायुक्तं विडियो वा बृहत्मात्रायां वैज्ञानिकदत्तांशं पुनः आधारस्थानकं प्रति प्रसारयितुं, ततः अन्ततः पृथिव्यां पुनः प्रसारयितुं च समर्थः भविष्यति

नियोजितं चन्द्रपृष्ठसञ्चारप्रणाली (lscs) इति नामकं चन्द्रपृष्ठसञ्चारप्रणाली (lscs) इति प्रथमं परीक्षणं अस्मिन् वर्षे अन्ते यदा इन्ट्यूटिव् मशीन्स् इत्यस्य रोबोटिक im-2 मिशनं चन्द्रस्य दक्षिणध्रुवस्य समीपे अवतरति।

अमेरिकीचन्द्रस्य अवरोहणं पूर्वं बहुवारं बहिः जगतः संशयं जनयति स्म, सर्वे अनन्तं विवादं कुर्वन्ति स्म, केचन एतत् नकली इति अवदन्, अन्ये तु एतत् वास्तविकं मन्यन्ते स्म ।

पश्चात् रूसी-एरोस्पेस्-समूहस्य प्रमुखः बोरिसोव् इत्यनेन सार्वजनिकरूपेण उक्तं यत् तस्मिन् वर्षे अमेरिकनजनाः वास्तवमेव चन्द्रे अवतरन्ति स्म ।

खगोलचित्रकारः रोबर्ट् रीव्स् इत्यनेन अपि उक्तं यत् नासा-संस्थायाः चन्द्र-परिचय-कक्षीय-यानेन (lro) गृहीतानाम् चित्राणां माध्यमेन वैज्ञानिकाः पुष्टिं कृतवन्तः यत् अपोलो १२, १६, १७ च मिशनैः रोपिताः ध्वजाः अद्यापि सन्ति