समाचारं

audi rs5 avant उच्च-प्रदर्शन-स्टेशन-वैगनस्य नवीन-परीक्षण-चित्रं उजागरितम्, अधिकं आक्रामकम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन सितम्बर् ४ दिनाङ्के, मोटरवाहनमाध्यमेन carbuzz इत्यनेन कालमेव (सितम्बर् ३) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र audi rs5 avant उच्चप्रदर्शनस्य स्टेशनवैगनस्य नवीनतमपरीक्षणचित्रं साझां कृतम्।

उजागरितचित्रेषु अनुसारं ऑडी आरएस५ अवन्ट् व्यापकं मेहराबविन्यासं विस्तृतं पटलं च स्वीकुर्वति, यत् द्रुतगत्या चालनकाले अधिकं स्थिरतां, पकडं च प्रदातुं शक्नोति

audi rs5 avant इत्यस्य अग्रभागः नूतनं मधुकोशजालं स्वीकुर्वति, यत् पूर्वापेक्षया विस्तृतं समतलं च अस्ति । तदतिरिक्तं अग्रमुखं गभीरं अग्रे बम्परं अधिकं स्पष्टं वायुवेण्ट् च स्वीकुर्वति ।

rs5 इत्यस्य परिवर्तनं न केवलं रूपेण एव अस्ति, शक्तिप्रणाली अपि उन्नयनं भविष्यति। नूतनं कारं संकरशक्तिप्रणालीं स्वीकुर्यात् तथा च २.९ लीटर टर्बोचार्जड् v6 इञ्जिनस्य उपयोगं निरन्तरं करिष्यति तथा च संकरशक्तिप्रणालीं योजयिष्यति, यत् वर्तमानशक्तिनिर्गमं ४५० अश्वशक्तिं महत्त्वपूर्णतया वर्धयितुं शक्नोति तथा च ईंधनदक्षतायां सुधारं कर्तुं शक्नोति।

सम्प्रति अज्ञातं यत् ऑडी स्वस्य प्लग-इन् संकरप्रणालीं कथं समायोजयिष्यति किं शुद्धविद्युत्परिधिव्ययेन शक्तिं वर्धयिष्यति वा, अथवा संतुलनं अन्वेषयिष्यति वा। परन्तु यत् निश्चितं तत् अस्ति यत् यदि rs5 अश्वशक्तिस्य दृष्ट्या 680 अश्वशक्तियुक्तेन amg c63 इत्यनेन सह स्पर्धां कर्तुम् इच्छति तर्हि तस्य विशालशक्तिवृद्धेः आवश्यकता भविष्यति। it home इत्यनेन प्रासंगिकानि चित्राणि निम्नलिखितरूपेण संलग्नं भवति।