समाचारं

इजरायलसेनापतिः हिजबुलविरुद्धं अप्रभावियुद्धस्य आरोपेण राजीनामा ददाति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य द टाइम्स् इति पत्रिकायाः ​​३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं आईडीएफ-सेनापतिः तमीर् यादई “व्यक्तिगतकारणात्” राजीनामा दत्तवान् । आईडीएफ-सङ्घस्य मुख्याधिकारी हलेवी, रक्षामन्त्री गलान्टे च, यः आगामिषु सप्ताहेषु पदं त्यक्ष्यति, अदेई इत्यस्य अनुरोधं अनुमोदितवन्तौ ।

idf आर्मी कमांडर तमीर अदाई

इजरायल-माध्यमानां अनुसारं मूलतः अदाई इजरायल-सेनायाः उप-प्रमुखस्य पदस्य सशक्तः उम्मीदवारः इति गण्यते स्म । "जेरुसलम-पोस्ट्"-पत्रिकायाः ​​अनुसारं इजरायल-सेनायाः अन्तः अदाई-इत्यस्य अत्यन्तं सम्मानः अस्ति ब्रिगेड्, अनन्तरं पृष्ठकमाण्डस्य सेनापतिः, केन्द्रीयकमाण्डस्य सेनापतिः, अन्ते सेनायाः सेनापतिः च इति कार्यं कृतवान् ।

इजरायलस्य "वाला" इति वार्ताजालेन स्रोतांशानाम् उद्धृत्य तृतीये दिनाङ्के उक्तं यत् अदाई इत्यस्य राजीनामा तस्य विश्वासस्य कारणेन अभवत् यत् तस्य पदोन्नतिस्य आशा नास्ति इति। अदाई विगतत्रयवर्षेभ्यः सेनापतिरूपेण कार्यं कृतवान्, परन्तु मूल्याङ्कनानि सूचयन्ति यत् वर्तमानस्य उपप्रमुखस्य अमीरबरमस्य कार्यकालः शीघ्रमेव समाप्तः न भविष्यति, तथा च "हलेवी अग्रिमस्य उपस्य कृते तस्य अनुशंसा कर्तुं न इच्छति मुख्याधिकारी" इति ।

इजरायलस्य मीडिया-माध्यमानां अनुमानं यत् यथा यथा जनरल् स्टाफ्-प्रमुखः सेनायाः नूतनं प्रमुखं नियुक्तं करिष्यति तथा इजरायल्-उत्तर-कमाण्डस्य वर्तमान-सेनापतिः ओरी गोर्डिन्-इत्यस्य उप-प्रमुखस्य पदं ग्रहीतुं सम्भावना वर्धते।

परन्तु जेरुसलेम-पोस्ट्-पत्रिकायाः ​​उल्लेखः अस्ति यत् लेबनान-देशे हिज्बुल-सङ्घस्य द्वन्द्वस्य विषये गोल्डिन्-महोदयस्य आलोचना अद्यैव कृता अस्ति । इजरायलस्य यहूदीसमाचारसमूहस्य (jns) अगस्तमासस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं गोल्डिन् इत्यस्य एकस्य सुरक्षा-सम्मेलनस्य उत्तर-इजरायल-देशस्य स्थानीयपरिषद्-नेतृणां विशाल-बहुमतेन बहिष्कारः कृतः, यत्र ८९ जनानां मध्ये केवलं ६ जनाः एव उपस्थिताः आसन्

जेएनएस-संस्थायाः सूचना अस्ति यत् बहवः स्थानीयपरिषद्-नेतारः मन्यन्ते यत् तेषां न्यायक्षेत्रं सैन्येन उपेक्षितम् अस्ति, तेषां शिकायतां यत् यदा मध्य-इजरायल-देशं प्रति रॉकेट्-आक्रमणं भवति तदा आईडीएफ-सङ्घटनं प्रतिक्रिया-उपायान् करिष्यति, परन्तु ते गोलान्-उच्चेषु दैनिक-वायु-आक्रमणात् हिजबुल-सङ्घस्य निवारणं कर्तुं असमर्थाः सन्ति , मेतुरा इत्यादिषु उत्तरभागेषु सीमाक्षेत्रेषु अल्पं कार्यं कृतम् अस्ति ।

इजरायलस्य मट् आशेर् क्षेत्रीयपरिषदः अध्यक्षः मोशे डेविडोविच् इत्यनेन एतादृशानां सुरक्षा-सम्मेलनानां आलोचना कृता यत् “मूलतः लेबनानदेशे आईडीएफ-सङ्घस्य क्रियाकलापानाम् महिमामण्डनं महिमामण्डनं च करणीयम्, अहं च नागरिकः नगरपालिकानेता च म्यान् इति नाम्ना यदा अहं किं प्रचलति इति दृष्टवान् तदा अहं निश्चयं कृतवान् यत् अहम् अस्य उत्सवस्य भागः भवितुम् न इच्छामि” इति ।

लेबनानदेशस्य मीडिया "अल मायादीन्" टीवी इत्यस्य अनुसारं इजरायलस्य सुरक्षासैन्यसंस्थानां अन्तः "राजत्यागस्य तरङ्गस्य" अनन्तरं अदाई इत्यस्य राजीनामा अभवत्

अस्मिन् सप्ताहे "वाला" इति समाचारजालस्य उद्धृत्य प्रतिवेदने उक्तं यत् इजरायलस्य ८२०० यूनिटस्य सेनापतिः योस्सी सरिएलः अपि आगामिषु सप्ताहेषु स्वस्य त्यागपत्रस्य घोषणां कर्तुं योजनां करोति। प्रायः एकसप्ताहपूर्वं लेबनानदेशस्य हिजबुल-सङ्घः तेल अवीव-नगरस्य समीपे ग्लिलोट्-अड्डे स्थिते ८२००-इत्यस्य मुख्यालये आक्रमणं कृतवान्, यत् बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणस्य प्रतिकारं कृतवान्

इकाई ८२०० इजरायलसैन्यस्य सर्वाधिकं अभिजात-साइबर-गुप्तचर-एककम् अस्ति इति विश्वासः अस्ति यत् प्यालेस्टिनी-प्रदेशानां निकटतया निरीक्षणार्थं बहुधा निगरानीय-उपकरणानाम् स्थापना कृता, परन्तु प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) शीघ्रं चेतावनीम् अयच्छत्, निवारयितुं च असफलम् अभवत् । 's "ak" आक्रमणं गतवर्षस्य अक्टोबर् मासे "सुरक्षितजलप्रलय" इति कार्यवाही अस्य कृते आलोचिता अस्ति। तदतिरिक्तं यूनिट् ८२०० इत्यस्य सेनापतित्वेन सरीएलस्य संवेदनशीलभूमिका अस्ति, तस्य व्यक्तिगतसूचनाः कठोररूपेण गोपनीयाः भवितुमर्हन्ति स्म तथापि अस्मिन् वर्षे एप्रिलमासे ब्रिटिश-"गार्डियन" इत्यनेन स्वस्य गूगल-खातेन स्वस्य वास्तविकं नाम सूचनां च उत्खनितम् इत्यादि ।

अतः पूर्वं आईडीएफ-सैन्यगुप्तचरनिदेशकः अहारोन् हलिवा, आईडीएफ-गाजा-विभागस्य सेनापतिः अवी-रोसेन्फेल्ड् च क्रमशः एप्रिल-जून-मासेषु स्वस्य त्यागपत्रस्य घोषणां कृतवन्तौ, यत् ते गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के राजीनामा दत्तवन्तः इति आधारेण सीमापारसैन्यकार्यक्रमेषु । यस्मिन् दिने हरिद्वारः स्वस्य त्यागपत्रस्य घोषणां कृतवान् तस्मिन् एव दिने इजरायलस्य केन्द्रीयकमाण्डस्य सेनापतिः येहुदा फॉक्सः अपि अगस्तमासे पदं त्यक्त्वा निवृत्तिम् अयच्छत्

इजरायल-माध्यमानां अनुसारं फॉक्स-महोदयस्य राजीनामा-परिचयस्य, हलिवा-महोदयस्य त्यागपत्रस्य च मध्ये "कोऽपि सम्बन्धः" नास्ति . परन्तु तत्कालीनस्य इजरायल-राष्ट्रीय-समाचार-जालस्य अनुसारं फॉक्स् इत्यनेन पूर्वं उक्तं यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के सैन्यगुप्तचर-विफलतायाः सः आंशिकरूपेण उत्तरदायी अस्ति, "अन्ये इव स्वस्य कार्यकालस्य समाप्तिम् अवश्यं कर्तव्यम्" इति