समाचारं

मनोरञ्जन-उद्योगे सर्वाधिकं शक्तिशाली गपशपम् : जैकी चान् इत्यस्य प्रेम-इतिहासः प्रकाशितः, सत्यं चलच्चित्रात् दूरतरं रोमाञ्चकारी अस्ति!

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकः तुओ महोदयः

प्रथमायाः महिलायाः प्रारम्भिकमृत्युः जैकी चान् इत्यस्य श्वेतचन्द्रप्रकाशः अभवत् । द्वितीया महिला सत्तां प्राप्तुं स्वपुत्रं ऋणं ग्रहीतुं सफला अभवत्, सा च १६ वर्षाणि यावत् जैकी चान् इत्यस्य पृष्ठतः महिला एव अभवत् यदा सत्तां प्राप्तुं स्वपुत्रं ऋणं ग्रहीतुं इच्छन्त्याः तृतीयायाः महिलायाः संकटस्य सामनां कृतवती तदा सा शान्ततया तस्य सामना कृतवती तथा च शान्ततया । तृतीया या पुत्रं ऋणं दातुमिच्छति स्म, सा किमर्थं ऊर्ध्वहस्तं न प्राप्नोत् । जैकी चान् एतावत् भीतः आसीत् यत् सः जनसम्पर्कं प्रति त्वरितम् अगच्छत्: "मया एतादृशी त्रुटिः कृता यत् सम्पूर्णे विश्वे पुरुषाः कुर्वन्ति..."

01

जैकी चान्, टेरेसा टेङ्ग च

जैकी चान् इत्यस्य पृष्ठतः एतादृशी महिला अस्ति तस्याः बुद्धिः कोमलता च सर्वं जैकी चान् इत्यस्य उपरि प्रयुक्तम् आसीत् सा स्वरीत्या असाधारणं आख्यायिकां लिखितवती तथा च जैकी चान् इत्यस्य अनेकाः अफवाः सखीः "हत्याः" ।

सा लिन् फेङ्गजियाओ इति महिला अस्ति, या सुपरस्टार जैकी चान् इत्यस्य आभासं पृष्ठतः दशवर्षेभ्यः अधिकं यावत् मौनेन जैकी चान् इत्यस्य रक्षणं कुर्वती अस्ति ।

तस्याः सखी टेरेसा टेङ्ग इत्यस्याः तुलने, यस्याः जैकी चान् इत्यनेन सह अपि भावनात्मकाः उलझाः आसन्, लिन् फेङ्गजियाओ इत्यस्य स्मार्टता न केवलं जैकी चान् इत्यस्य मनसि कथं प्रीतिः कर्तव्या इति ज्ञात्वा, अपितु तस्मिन् समये जैकी चान् इत्यस्य चिन्ता किं किं चिन्तयति स्म, तस्मात् आरब्धा च इति तस्याः अवगमने अपि निहितम् अस्ति एतत् पक्षं च भगिनी अभवत् ।

जैकी चान् इत्यस्य जन्म हाङ्गकाङ्ग-नगरे १९५४ तमे वर्षे अभवत् ।यदा सः ६ वर्षीयः आसीत् तदा सः पेकिङ्ग्-ओपेरा-क्रीडायाः प्रसिद्धस्य युद्धकलाकारस्य यु झान्युआन्-इत्यस्य शिष्यः अभवत्, अन्यैः षट्-भ्रातृभिः सह "सप्त-लिटिल्-फॉर्च्यून्स्" इति संस्थां च निर्मितवान्

वाक्-ऑन्-वृत्तिम् आरब्धवान् ।

१६ वर्षाणि यावत् पार्श्वस्थरूपेण कार्यं कृत्वा सः मनोरञ्जन-उद्योगस्य परिधितः सफलतया पलायितः भूत्वा मनोरञ्जन-उद्योगस्य केन्द्रं गतः ।

१९७९ तमे वर्षे जैकी चान् पूर्वमेव कुङ्गफू-सुपरस्टारः आसीत्, परन्तु सः अपि एकः बृहत् बालकः आसीत् यः भ्रातृभिः सह क्रीडितुं प्रीयते स्म ।

सः कनिष्ठभ्रातृसमूहेन सह अमेरिकादेशं गतः, कार्यानन्तरं पानम्, मुक्केबाजी च स्वाभाविकी आसीत्, यत् अतीव सजीवम् आसीत् ।

अस्मिन् च विदेशे सः अप्रत्याशितरूपेण टेरेसा टेङ्ग इत्यनेन सह मिलितवान्, सा अपि विदेशे आसीत् ।

तेरेसा टेङ्गः तस्य युगस्य देवी आसीत्, मधुरगायनस्वरः, सौम्यस्वभावः च आसीत् ।

तस्याः "स्वीट् हनी" न केवलं असंख्यजनानाम् यौवनस्मृतिः, अपितु जैकी चान् इत्यस्य हृदये कोमलतायाः स्पर्शः अपि अस्ति ।

युवा ऊर्जावानः जैकी चान् स्वाभाविकतया एतत् अवसरं न त्यजति स्म सः प्रायः टेरेसा टेङ्ग् इत्यस्मै क्रीडितुं बहिः आह ।

तस्मिन् समये टेरेसा टेङ्गः पूर्वप्रेमिणः मृत्योः दुःखे निमग्नः आसीत्, जैकी चान् अपि तां सुखी करोति स्म, टेरेसा टेङ्ग इत्यपि अस्य पुरुषस्य हास्यं रोचकं च पश्यति स्म, तस्याः दुःखं च जैकी चान् इत्यनेन आनयितेन आनन्देन क्षीणं जातम् .

परस्परं रोचमानौ जनाभ्यां शीघ्रं प्रेम्णः अभवत् ।

यथा यथा ते एकत्र अधिकं समयं यापयन्ति तथा तथा तेषां व्यक्तित्वभेदाः क्रमेण स्पष्टाः भवन्ति ।

टेरेसा टेङ्गः रोमांसस्य परिष्कारस्य च अनुसरणं करोति इति सा आशास्ति यत् जैकी चान् इत्यनेन सह तस्याः तिथिः उच्चस्तरीयपाश्चात्यभोजनागारस्य आयोजनं कर्तुं शक्यते यत् तेषां जगतः सौन्दर्यस्य आनन्दं लब्धुं शक्नोति।

सेट्-मध्ये परिश्रमं कुर्वन् कठोरः वयस्कः जैकी चान् निश्चिन्तजीवनशैल्याः अभ्यस्तः अस्ति, मित्राणि सङ्गृह्य एकत्र मज्जितुं च रोचते ।

जैकी चान्, टेरेसा टेङ्ग् च मध्ये एकस्मिन् तिथौ जैकी चान् कनिष्ठभ्रातृसमूहेन सह पेयपानं कर्तुं मुष्टियुद्धं च कर्तुं आगतः ।

एतेन टेरेसा टेङ्ग् इत्यस्याः भावः अभवत् यत् सा जैकी चान् इत्यस्य मित्रमण्डले न समायाति, जैकी चान् इत्यस्य प्रति अपि सा आक्रोशं अनुभवति स्म ।

यथा यथा द्वयोः मध्ये घर्षणं वर्धते स्म, तथैव जैकी चान् इत्ययं टेरेसा टेङ्ग् इत्यस्य सेवा अतीव कठिना इति अनुभवितुं आरब्धवान्, तस्य अनुजभ्रातरः च टेरेसा टेङ्ग् इत्यस्याः भगिनीं कदापि न मन्यन्ते स्म, तयोः मध्ये उत्तमः मेलः नास्ति इति च अनुभवन्ति स्म .

टेरेसा टेङ्ग इत्यपि जैकी चान् पर्याप्तविचारशीलः नास्ति इति अनुभवितुं आरब्धा ।

अन्ते अयं सम्बन्धः दुःखदः अभवत् ।

02

जैकी चान् तथा लिन् फेङ्गजियाओ

वर्षद्वयानन्तरं जैकी चान् लिन् फेङ्गजियाओ इत्यनेन सह मिलितवान् ।

टेरेसा टेङ्ग इत्यस्य विपरीतम्, लिन् फेङ्गजियाओ जैकी चान् इत्यस्य हृदये कथं प्रवेशं कर्तुं अधिकं जानाति इव ।

अस्मिन् सम्बन्धे लिन् फेङ्गजियाओ भक्तस्य भूमिकां निर्वहति स्म ।

तस्याः कृते किमपि कर्तुं जैकी चान् इत्यस्य आवश्यकता नास्ति अपितु सा जैकी चान् इत्यस्य दैनन्दिनजीवनस्य पालनाय उपक्रमं करोति, तस्य मुखं प्रति चायं अपि आनयति ।

किं दुर्लभं यत् लिन् फेङ्गजियाओ न केवलं जैकी चान् इत्यस्य कनिष्ठभ्रातृभिः सह कथं मिलितुं जानाति, अपितु एतत् कदमः जैकी चान् इत्यस्य अनुजानां अनुमोदनं अपि प्राप्तवान्

एवं प्रकारेण "भगिनी" इत्यस्य सिंहासनं स्वाभाविकतया सुरक्षितं भवति ।

परन्तु जैकी चान् इत्यस्य लिन् फेङ्गजियाओ इत्यस्य विषये भावनाः प्रथमं प्रेम न आसीत् ।

सः अपि शङ्कितवान् यत् लिन् फेङ्गजियाओ स्वस्य स्थितिं धनं च व्यक्तिरूपेण तस्मात् अधिकं मूल्यं ददाति वा इति ।

लिन् फेङ्गजियाओ शीघ्रमेव गर्भवती अभवत् ।

अतः जैकी चान् पलायनं कृत्वा लिन् फेङ्गजियाओ इत्यस्य प्रसवस्य प्रतीक्षां कर्तुं अमेरिकादेशं गन्तुं व्यवस्थां कृतवान् ।

लिन् फेङ्गजियाओ कदापि जैकी चान् इत्यस्य पुरतः शिकायतुं न शक्नोति स्म, सा केवलं मौनेन स्वस्य बालकस्य जन्मं प्रतीक्षते स्म ।

गर्भिणीः भावनात्मकरूपेण अस्थिराः भवन्ति।

अन्ते बालस्य जन्मनः एकमासपूर्वं लिन् फेङ्गजियाओ जैकी चान् इत्यस्य समक्षं कोकेट्-रूपेण अभिनयं कृतवान् यत् "अहं वास्तवतः न इच्छामि यत् बालस्य जन्मनः अनन्तरं पितुः स्तम्भे कस्यचित् नाम लिखितव्यम्" इति

जैकी चान् आत्मविश्वासेन अवदत्, मम कृते लिखतु।

लिन् फेङ्गजियाओ : "तर्हि वयं विवाहं कर्तुं शक्नुमः वा?"

लिन् फेङ्गजियाओ इत्यस्य याचनानुसारं जैकी चान् तस्याः जन्मनः पूर्वदिने लिन् फेङ्गजियाओ इत्यस्य समीपं उड्डीय गतः, ततः द्वयोः विवाहः अमेरिकादेशे पञ्जीकृतः ।

विवाहस्य वलयम् अपि जैकी चान् इत्यस्य हस्तात् उद्धृत्य लिन् फेङ्गजियाओ इत्यस्य अङ्गुष्ठे स्थापितं यतः तस्य आकारः अतीव विशालः आसीत् ।

परन्तु लिन् फेङ्गजियाओ सर्वथा न शिकायत, सा जैकी चान् इत्यस्य पार्श्वे मधुरतया अवलम्बितवती।

परदिने लिन् फेङ्गजियाओ इत्यनेन सिजेरियन-क्रियाद्वारा जेसी चान् इति पुत्रः जातः ।

परन्तु तदपि जैकी चान् लिन् फेङ्गजियाओ इत्यस्य परिचयं सार्वजनिकरूपेण न स्वीकृतवान् ।

जैकी चान् लिन् फेङ्गजियाओ इत्यनेन सह गुप्तरूपेण विवाहं कर्तुं पृष्टवान्, ततः लिन् फेङ्गजियाओ इत्यनेन अविचलिततया तदनुमोदितम् ।

एषः निवृत्तिः षोडशवर्षपर्यन्तं अचलत् ।

१९९९ तमे वर्षे मनोरञ्जन-उद्योगं स्तब्धं कृतवती "लिटिल् ड्रैगन गर्ल्" इति घटना यावत् एव जैकी चान् इत्यनेन स्वस्य वैवाहिकसमस्यानां सामना कर्तव्यः अभवत् ।

03

जैकी चान् तथा एनजी किलि

तस्मिन् समये हाङ्गकाङ्ग-मनोरञ्जन-उद्योगे सर्वे जानन्ति स्म यत् जैकी चान् विवाहितः किशोरः पुत्रः च अस्ति, परन्तु जैकी चान् स्वयमेव तत् न घोषितवान्

ततः वु किली इत्यनेन संवाददातृणां समक्षं स्वीकारः कृतः यत् सा गर्भवती उदरेन सह जैकी चान् इत्यस्य बालकः अस्ति इति ।

जैकी चान् अभिनेत्री इलेन एङ्ग इत्यनेन सह सम्बन्धं कृत्वा गुप्तरूपेण पुत्रीं जनयति इति ज्ञातम् ।

एषा वार्ता जैकी चान् अपूर्वसंकटस्य मध्ये निमज्जितवान् ।

सः मूलतः चिन्तितवान् यत् एषः तलाकस्य उत्तमः अवसरः अस्ति यत् सः लिन् फेङ्गजियाओ इत्यस्य शृङ्खलाभ्यः मुक्तिं प्राप्तुं शक्नोति तथा च स्वस्य सुपरस्टार-प्रतिबिम्बं निर्वाहयति ।

सः पूर्वमेव स्वस्य सर्वाणि सम्पत्तिं स्थानान्तरितवान् यत् लिन् फेङ्गजियाओ पाई इत्यस्य एकं खण्डं न गृह्णीयात् ।

जैकी चान् इत्यनेन स्वीकृतं यत् तस्य परितः बहवः भ्रातरः स्वपत्न्याः सामानं हृतवन्तः सः अतीव भीतः आसीत्, अतः सः एतादृशं व्यवहारं कृतवान् ।

एतादृशी विस्फोटकवार्ता लिन् फेङ्गजियाओ इत्यस्य क्रुद्धं कर्तुं न शक्नोति इति जैकी चान् कदापि न अपेक्षितवान् ।

यदा जैकी चान् लिन् फेङ्गजियाओ इत्यस्य आह्वानं दृष्टवान् तदा सः मनसि चिन्तितवान् यत् अत्र अस्ति, अन्ततः अत्र अस्ति, यथा एव सा मया सह कलहं करोति, अहं तत्क्षणमेव तलाकस्य निवेदनं करिष्यामि।

मनोवैज्ञानिकनिर्माणस्य उत्तमं कार्यं कृत्वा जैकी चान् दूरभाषस्य उत्तरं दत्तवान् ।

दूरभाषस्य समये लिन् फेङ्गजियाओ इत्यनेन केवलं जैकी चान् इत्यस्मै उक्तं यत् भवन्तः प्रथमं अन्येषां मनसि शान्तं कर्तुं न अर्हन्ति वा स्वयं सा अपि अवदत् यत् सा पुत्रेण सह सर्वदा तस्य समर्थनं करिष्यति।

एतेन सहिष्णुतायाः, अवगमनस्य च कारणेन जैकी चान् तत्क्षणमेव भावविह्वलः अभवत् ।

सः अवगच्छत् यत् सः एतावता वर्षेभ्यः लिन् फेङ्गजियाओ इत्यस्य दोषं गलत्रूपेण दत्तवान्, अपि च लिन् फेङ्गजियाओ इत्यस्याः तलाकस्य दाखिलीकरणाय बाध्यं कर्तुं शीतलहिंसायाः प्रयोगं कर्तुं अपि प्रयतितवान् इति निष्पन्नम् यत् सा एव यथार्थतया पोषयितुं योग्या आसीत्

अतः, सः तत्क्षणमेव स्वस्य वसीयतस्य संशोधनं कृत्वा स्वस्य सर्वाणि सम्पत्तिं लिन् फेङ्गजियाओ इत्यस्य नाम्नि स्थानान्तरितवान् ।

सः पत्रकारसम्मेलनं अपि कृत्वा दुष्टतमं जनसम्पर्कवाक्यं अवदत् यत् "मया एतादृशी त्रुटिः कृता यत् सम्पूर्णे विश्वे पुरुषाः कुर्वन्ति।"

भवन्तः जानन्ति, जैकी चान् एकः नम्रः गदः अस्ति यदा सः युवा ऊर्जावानः आसीत् तदा सः लिन् फेङ्गजियाओ इत्यनेन सह मिलितवान् यः गर्भवती आसीत् लिन फेङ्गजियाओ अपि सुकुमारः दुर्बलः च आसीत्, ततः प्रथमं जैकी चान् इत्यनेन सह पृष्टः।

वु किली इत्यनेन जैकी चान् इत्यनेन अङ्गीकृत्य बलात् एतस्य वार्तायाः घोषणा कृता, येन जैकी चान् अग्रणीः अभवत् ।

तदनन्तरं जैकी चान् "लिटिल् ड्रैगन गर्ल्स्" वु झुओलिन्, वू किली च इति स्थितिं न ज्ञातवान् ।

वु किली इत्यस्य विषये तु सा अपि तस्याः प्रेम कर्तुं असमर्था आसीत्, पुत्रीं प्रति असामान्यभावनाः अपि विकसितवती, प्रायः तां ताडयति, ताडयति च ।

कन्या अपि द्विवारं पुलिसं आहूय पुलिसं स्वमातरं गृहीतुं आहूतवती।

04

लिन फेंगजियाओ

अस्मिन् युद्धे लिन् फेङ्गजियाओ निःसंदेहं सर्वाधिकं विजेता अस्ति ।

सा स्वस्य बुद्धिः, सहनशीलता च उपयुज्य जैकी चान् इत्यस्य विश्वासं प्राप्तवती ।

परन्तु तस्याः बुद्धिः तस्मात् परं गच्छति।

"श्रीमती जैकी चान्" इति भवितुं सा आरामेन जीवनस्य आनन्दं न चिनोति स्म, परन्तु जैकी चान् इत्यस्य नाम्ना अनेकानि कम्पनीनि प्रबन्धयितुं आरब्धा ।

तथा च जैकी चान् इत्यस्य बहवः परिचिताः परित्यक्ताः, यस्मै जैकी चान् केवलं हल्केन प्रतिक्रियां दत्त्वा अवदत् यत् "अहं तत्र सम्मिलितुं न शक्नोमि" इति ।

एतेन न केवलं तस्याः स्थितिः सुदृढा अभवत्, अपितु तस्याः भविष्यस्य स्वरस्य कृते अपि दृढः आधारः स्थापितः ।

सः एतावता वर्षेभ्यः निरोधं कृतवान् आसीत्, एकदा सः कार्यं कृतवान् तदा सर्वान् विस्मयितवान् ।