समाचारं

२०२१ तमे वर्षे धनिकः पतिः हृदयस्नायुरोगेण पीडितः अभवत् यदा सः मृतः तदा तस्य बालकौ द्वौ अपि नाबालिगौ आस्ताम् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमस्य वर्षस्य एप्रिल-मासे बीजिंग-नगरस्य एकस्मिन् विलासिनी-होटेले प्रकाशाः उज्ज्वलतया प्रकाशिताः आसन्, ये मनोरञ्जन-उद्योगस्य प्रसिद्धाः जनाः उष्णवातावरणे एकत्रिताः आसन् । अयं भव्यसमागमः मीडिया-माध्यमानां बहु ध्यानं आकर्षितवान् । एकदा देशं तूफानेन गृहीतवती गायनराज्ञी माओ अमिन्, तस्याः पतिः ज़ी झीकुन् च अपि तस्मिन् स्थले आविर्भूताः ।

दलस्य आरम्भे माओ अमिन्, ज़ी झीकुन् च जानी-बुझकर मीडिया-परिहारं न कृतवन्तौ, अपितु मण्डले स्थितैः स्वमित्रैः सह मुक्ततया संवादं कृतवन्तौ । माओ अमीनः एकं सुरुचिपूर्णं सायंवस्त्रं धारयति स्म, क्षी झीकुन् तु सरलं रक्तं टी-शर्टं धारयति स्म, यत् जनानां कृते विशेषतया मैत्रीपूर्णं दृश्यते स्म ।

यदा डु जियाङ्गः हुओ सियान् च मञ्चे स्नेहपूर्णं युगलगीतं गायन्तौ तदा माओ अमीनः तस्य पत्नी च एकस्मिन् मेजके मित्रैः सह पिबन्तः गपशपं च कुर्वन्तौ आस्ताम्, वातावरणं च अतीव सामञ्जस्यपूर्णम् आसीत्

तस्मिन् फोटो मध्ये ज़ी झीकुन् साधारणः मध्यमवयस्कः इव दृश्यते, अन्येभ्यः भिन्नः नास्ति । एषा निम्न-कुंजी-शैली मनोरञ्जन-उद्योगे माओ-अमीनस्य प्रभामण्डलस्य तीक्ष्णविपरीता अस्ति ।

कतिपयेभ्यः मासेभ्यः अनन्तरं झोङ्ग्झी इन्टरप्राइज् ग्रुप् इत्यनेन स्वस्य आधिकारिकवेइबो इत्यत्र मृत्युपत्रं प्रकाशितं यत् समूहस्य संस्थापकः शी झीकुन् तस्मिन् दिने प्रातः ९:४० वादने बीजिंगनगरे ६१ वर्षीयः हृदयघातेन मृतः, उद्धारप्रयासाः असफलाः अभवन्

मृत्युपत्रस्य प्रकाशनानन्तरं मीडिया माओ अमिन् इत्यस्य विषये एव ध्यानं केन्द्रीकृतवती । ज़ी झीकुन् इत्यस्य अन्त्येष्टिसमितेः सूचीयां माओ अमीनस्य नाम स्पष्टतया सूचीकृतम् आसीत् यदा झी झीकुन् इत्यस्य मृत्युः अभवत् तदा तेषां बालकद्वयं अद्यापि नाबालिगं आसीत् ।

व्यापार साम्राज्य

१९८० तमे वर्षे आरम्भे शी झीकुन् अद्यापि हेइलोङ्गजियाङ्ग-नगरस्य एकस्मिन् साधारणे मुद्रणकारखाने श्रमिकः आसीत् । तस्मिन् समये कारखानः सम्यक् कार्यं न कुर्वन् आसीत्, दिवालियापनस्य संकटस्य सामनां कृतवान् । युवा ज़ी झीकुन् कारखानानिदेशकरूपेण नियुक्तः अभवत् तथा च कारखानस्य उद्धारस्य महत्त्वपूर्णं कार्यं कर्तुं आरब्धवान् सः सर्वेषां अपेक्षानुसारं कार्यं कृतवान् तथा च कारखानस्य पतनं सफलतया विपर्यस्तं कृत्वा प्रबन्धनस्य सुधारं कृत्वा नूतनानां प्रौद्योगिकीनां परिचयं कृत्वा पुनः जीवन्तं कृतवान् .

१९८० तमे दशके ज़ी झीकुन् इत्यनेन मुद्रणकारखानवृत्तात् बहिः गत्वा नूतनव्यापारक्षेत्रस्य प्रयासः करणीयः इति निर्णयः कृतः । सः प्रथमं पास्ताकारखानानि, वस्त्रकारखानानि, प्रजननक्षेत्राणि च इत्यादिषु पारम्परिकेषु उद्योगेषु संलग्नः अभवत्, विविधसञ्चालनद्वारा समृद्धप्रबन्धनानुभवं पूंजीञ्च सञ्चितवान् १९९५ तमे वर्षे ज़ी झीकुन् इत्यनेन ५ कोटि युआन् इत्यस्य पञ्जीकृतराजधानीयुक्तेन हेइलोङ्गजियाङ्ग झोङ्गझी उद्यमसमूहस्य स्थापना कृता, यथार्थतया च स्वस्य उद्यमशीलतायाः आरम्भः कृतः प्रारम्भिकेषु दिनेषु झोङ्ग्झी समूहः मुख्यतया कागदनिर्माणसामग्रीव्यापारे निरतः आसीत्, परन्तु ज़ी झीकुन् एतेन सन्तुष्टः नासीत् सः व्यापकविपण्ये दृष्टिम् अस्थापयत्

१९९७ तमे वर्षे झोङ्गझी उद्यमसमूहेन विकासस्य नूतनपदस्य आरम्भः कृतः । ज़ी झीकुन् इत्यनेन कम्पनीयाः नेतृत्वं कृत्वा अचलसम्पत्विकासः, राजमार्गनिर्माणं, जलसंरक्षणपरियोजनासु अन्येषु च आधारभूतसंरचनाक्षेत्रेषु संलग्नता कृता, येन कम्पनीयाः व्यापारक्षेत्रस्य निरन्तरं विस्तारः जातः, झोङ्गझीसमूहस्य बाजारः क्रमेण पूर्वोत्तरक्षेत्रात् बीजिंग, शङ्घाई इत्यादिषु देशस्य अन्येषु भागेषु विस्तारितवान् . २००१ तमे वर्षे झोङ्ग्झी-समूहः आधिकारिकतया वित्तीय-उद्योगे प्रवेशं कृतवान् । तदनन्तरं वर्षे ज़ी झीकुन् इत्यनेन हार्बिन् इन्टरनेशनल् ट्रस्ट् इत्यस्य पुनर्गठने भागं ग्रहीतुं १२ कोटि युआन् निवेशः कृतः, तस्य बृहत्तमः भागधारकः भूत्वा तस्य नाम झोङ्ग्रोङ्ग ट्रस्ट् इति कृतम्

वित्तीयक्षेत्रे सफलतायाः कारणात् ज़ी झीकुन् इत्यस्य व्यापारक्षेत्रस्य अधिकं विस्तारः अभवत् । तस्य "झोङ्गझी" कम्पनी निम्न-कुंजी-कुशल-रीत्या कार्यं करोति, जटिल-स्वामित्व-संरचनायाः डिजाइनस्य माध्यमेन च, बहिः जगतः अधिकं ध्यानं न आकर्षयन् बहु-उद्योगेषु सम्बद्धा अस्ति झोङ्गझी समूहः क्रमेण सूचीकृतकम्पनीनां निर्गमने पुनर्गठने च भागं गृहीत्वा विशालपूञ्जी प्रभावं च संचितवान्, परन्तु नियन्त्रणयुद्धे हस्तक्षेपं न करोति, तुल्यकालिकरूपेण न्यूनकुंजीशैलीं च निर्वाहयति

ज़ी झीकुन् इत्यस्य नेतृत्वे झोङ्गझी समूहः निरन्तरं वर्धमानः अस्ति तथा च वित्तं, अचलसम्पत्, आधारभूतसंरचना, निर्माणं च इत्यादीनि अनेकक्षेत्राणि कवरयन् विशालः उद्यमसमूहः निर्मितवान् झोङ्गझी समूहस्य निम्न-कुंजी-शैल्या, विशाल-पूञ्जी-बलेन च उद्योगे "वित्तीय-विशालकायः" इति उपाधिः प्राप्ता ।

व्यावसायिकसफलतायाः अतिरिक्तं ज़ी झीकुन् परोपकारे अपि किमपि परिश्रमं न त्यजति । वर्षेषु सः विभिन्नेषु जनकल्याणकारीकार्यक्रमेषु दानपरियोजनासु च सक्रियरूपेण भागं गृहीतवान्, समाजे वंचितसमूहानां सहायतां कर्तुं सामाजिकप्रगतेः प्रवर्धनाय च प्रतिबद्धः अस्ति

ज़ी झीकुन् इत्यस्य नेतृत्वे झोङ्गझी समूहः न केवलं घरेलुबाजारे महतीं सफलतां प्राप्तवान्, अपितु अन्तर्राष्ट्रीयविपण्यस्य सक्रियरूपेण अन्वेषणमपि कृतवान् । अन्तर्राष्ट्रीयप्रसिद्धैः कम्पनीभिः सह सहकार्यं कृत्वा ज़ी झीकुन् इत्यनेन झोङ्गझी समूहस्य व्यापारस्य विदेशेषु विस्तारः कृतः, कम्पनीयाः अन्तर्राष्ट्रीयप्रतिस्पर्धां च निरन्तरं वर्धिता अस्ति

ज़ी झीकुन् इत्यस्य व्यापारसाम्राज्यस्य वृद्धिः निरन्तरं भवति, झोङ्ग्झी समूहः देशस्य प्रभावशालिनः निजीकम्पनीषु अन्यतमः अभवत् । तथापि ज़ी झीकुन् शिथिलः न अभवत् । सः सर्वदा स्वस्य करियरस्य विषये स्वस्य उत्साहं, विपण्यस्य तीक्ष्णं अन्वेषणं च निर्वाहयति, निरन्तरं नूतनान् व्यापारस्य अवसरान् विकासस्य दिशां च अन्विष्यति

पाणिग्रहणम्

२००१ तमे वर्षे हेइलोङ्गजियाङ्ग-नगरस्य यिचुन्-नगरे एकस्य प्रदर्शनस्य प्रायोजकत्वेन प्रथमवारं शी झीकुन् माओ अमीन् इत्यनेन सह मिलितवान् । तस्मिन् समये चीनदेशे माओ अमिन् पूर्वमेव प्रसिद्धा गायनराज्ञी आसीत्, यदा तु ज़ी झीकुन् व्यापारजगति एव उद्भवति स्म । यद्यपि तयोः प्रथमः सङ्घर्षः संक्षिप्तः आसीत् तथापि माओ अमीनः ज़ी झीकुन् इत्यस्य उपरि गहनं प्रभावं त्यक्तवान् ।

यद्यपि माओ अमिन् पूर्वमेव प्रसिद्धः तारा अस्ति तथापि प्रथमदृष्ट्या एव क्षी झीकुन् इत्यस्य प्रेम्णि पतित्वा तस्य अनुसरणस्य उपक्रमं कृतवती । सा एकदा सार्वजनिकरूपेण स्मरणं कृतवती यत् "अहं प्रथमदृष्ट्या एव प्रेम्णा पतति। प्रथमं जनाः मां उपेक्ष्य अर्धवर्षं यावत् अनुसृत्य अहं विजयं प्राप्तुं पूर्वं ज़ी झीकुन् तस्मिन् समये स्वस्य करियरस्य विषये व्यस्तः आसीत् तथा च माओ अमीनस्य अनुसरणं प्रति तत्क्षणं प्रतिक्रियां न दत्तवान् । तदतिरिक्तं सः पूर्वं विवाहितः आसीत् ।

परन्तु माओ अमीनस्य दृढता, निष्कपटता च अन्ततः झीकुन् इत्यस्य प्रेरणाम् अयच्छत् । द्वयोः निम्नस्तरीयसम्बन्धः आरब्धः, २००३ तमे वर्षे शीघ्रमेव विवाहः अभवत् । विवाहः न अतिशयेन आसीत्, न च मीडिया-समाचारैः अनुवर्तते स्म ।

२००४ तमे वर्षे माओ अमिन् इत्यनेन तेषां प्रथमं बालकं पुत्रीं जातम् । अस्मिन् समये माओ अमीनः अस्थायीरूपेण मनोरञ्जन-उद्योगात् निवृत्तः भूत्वा स्वपरिवारे अधिकं समयं ऊर्जां च केन्द्रीक्रियितुं चितवान् । २००८ तमे वर्षे ४५ वर्षीयः माओ अमीनः पुनः बालकं जनयति स्म ।

२००५ तमे वर्षे माओ अमिन् "के फैन् लिस्टनिङ्ग्" इति कार्यक्रमस्य रिकार्डिङ्ग् इत्यस्मिन् भागं गृहीतवान् । यजमानः काओ केफान् तां शो इत्यस्य समये पृष्टवान् यत् - "सर्वः अपि अतीव जिज्ञासुः अस्ति, बालस्य पिता कोऽस्ति?" अहं विवाहं कृत्वा सामान्यजनानाम् इव बालकान् प्राप्नोमि किं मया अन्येभ्यः वक्तव्यं यत् मम पतिः कोऽस्ति? तस्याः प्रसिद्धत्वस्य कारणात् परार्धस्य जीवनम्।

ज़ी झीकुन् इत्यस्य समर्थनेन माओ अमिन् इत्यस्य करियरं क्रमेण पुनः मार्गं प्राप्तवान् । यद्यपि सा सार्वजनिकरूपेण उपस्थितिः, प्रदर्शनं च न्यूनीकृतवती तथापि सा सङ्गीतनिर्माणे परोपकारे च सक्रियः अस्ति । ज़ी झीकुन्, माओ अमिन् च मिलित्वा केषुचित् दानकार्यक्रमेषु भागं गृहीतवन्तौ, समाजाय पुनः दातुं व्यावहारिकक्रियाणां उपयोगं कृतवन्तौ ।

ज़ी ज़िकुनस्य निम्न-कुंजी-शैल्याः कारणात् तस्य परिचयस्य विषये विविधाः अनुमानाः, अफवाः च अभवन् । तदपि सः एतेषु अफवासु कदापि ध्यानं न दत्तवान्, सर्वदा स्वस्य करियर-परिवारयोः विषये एव ध्यानं दत्तवान् । तस्य मनोवृत्त्या माओ अमिन् इत्यस्य प्रभावः अपि अभवत्, येन बहिः जगतः ध्यानं दत्त्वा अपि सा शान्तं शान्तं च स्थातुं शक्नोति स्म ।

मृत

ज़ी ज़िकुनस्य मृत्योः वार्ता बहिः आगत्य सम्पूर्णे समाजे व्यापकं ध्यानं चर्चां च उत्पन्नवती । झोङ्गझी समूहस्य आत्मा इति नाम्ना ज़ी झीकुन् इत्यस्य मृत्युः निःसंदेहं कम्पनीयाः कृते महतीः आव्हानानि आनयत् । यद्यपि सः २०१५ तमे वर्षे झोङ्गझी-समूहस्य संचालकमण्डलस्य अध्यक्षपदं त्यक्त्वा पर्दापृष्ठे निवृत्तः आसीत् तथापि २०१९ तमे वर्षे कम्पनीयाः संकटस्य कारणात् पुनः आगत्य कम्पनीयाः पतङ्गं प्रति प्रत्यागन्तुम् अभवत् गुरुकार्यं प्रचण्डं दबावं च अन्ततः तस्य आकस्मिकं हृदयस्नायुरोधं जनयति स्म ।

ज़ी ज़िकुनस्य मृत्योः अनन्तरं झोङ्गझी समूहेन कम्पनीयाः कार्याणि स्थिरीकर्तुं शीघ्रमेव प्रतिक्रियापरिहारस्य श्रृङ्खला स्वीकृता । कम्पनीयाः अन्तः आपत्कालीनप्रबन्धनदलस्य स्थापना अभवत्, यस्य अध्यक्षता कम्पनीयाः पक्षतः ज़ी झीकुन् इत्यस्य भ्राता, झोङ्ग्रोङ्ग ट्रस्ट् इत्यस्य अध्यक्षः च लियू याङ्गः अभवत् ज़ी झीकुन् इत्यस्य रिश्तेदारत्वेन लियू याङ्गः झोङ्गझी समूहस्य परिचालनप्रतिरूपस्य कम्पनीसंस्कृतेः च विषये सुविदितः अस्ति तस्य कार्यभारग्रहणेन कम्पनीयाः भविष्यस्य विकासस्य विषये बाह्यचिन्ताः किञ्चित्पर्यन्तं न्यूनीकृता अस्ति

तस्मिन् एव काले वयं आन्तरिकसंरचनायाः समायोजनं कर्तुं प्रबन्धनदलस्य व्यावसायिकप्रक्रियाणां च अनुकूलनं कर्तुं आरब्धाः । कम्पनीयाः वरिष्ठप्रबन्धनेन बहुविधाः सभाः आयोजिताः येन मूलव्यापारस्य स्थिरविकासं निर्वाहयन् नूतनानां विकासबिन्दून् विकासदिशाश्च कथं अन्वेष्टव्याः इति चर्चा कृता।

कम्पनीद्वारा कृतानां सर्वेषां उपायानां बावजूदपि ज़ी झीकुन् इत्यस्य मृत्युः अद्यापि झोङ्ग्झी समूहे गहनं प्रभावं कृतवान् । कम्पनीयाः केचन निवेशपरियोजनाः धीरेण प्रगतिशीलाः अथवा नेतारः मार्गदर्शनस्य निर्णयस्य च अभावात् स्थगिताः अपि अभवन् । विशेषतः केषुचित् जटिलवित्तीयव्यवहारेषु परियोजनासहकार्येषु च, मूलनिर्णयकर्तारं ज़िकुनं न अवगत्य, बहवः विषयाः अधिकं कठिनाः कठिनाः च भविष्यन्ति।

ज़ी झीकुन् इत्यस्य मृत्योः अनन्तरं झोङ्ग्झी समूहस्य अनेकाः धनप्रबन्धनकम्पनयः यथा हेङ्गटियन वेल्थ्, डाटाङ्ग् वेल्थ्, सिन्हु वेल्थ्, गाओशेङ्ग् वेल्थ् च अतिदेयवित्तीयप्रबन्धनस्य अनुभवं कृतवन्तः एताः धनकम्पनयः ज़ी झीकुन् इत्यस्य जीवनकाले झोङ्गझी समूहस्य कृते महत्त्वपूर्णाः सम्पत्तिः लाभस्य स्रोतः च अभवन्, परन्तु तस्य मृत्युः एतेषां कम्पनीनां प्रबन्धने संचालने च महतीः आव्हानाः उत्पन्नाः सन्ति निवेशकानां विश्वासः आहतः अभवत्, येन केचन ग्राहकाः स्वनिधिं निष्कास्य शिकायतुं प्रवृत्ताः, येन कम्पनीयाः प्रतिष्ठायां वित्तीयस्थितौ च पर्याप्तः दबावः उत्पन्नः

एतासां समस्यानां निवारणाय झोङ्गझी समूहः ज़ी ज़िकुनस्य मृत्योः अनन्तरं मासेषु प्रमुखनिवेशसंस्थाभिः भागिनैः च सह बहुधा संवादं करोति स्म, यत्र विभिन्नैः पद्धतैः अतिदेयवित्तीयप्रबन्धनस्य व्यावसायिकस्थगितस्य च समस्यानां समाधानं कर्तुं प्रयतते स्म कम्पनी सर्वकारैः नियामकसंस्थाभिः च सह स्वसहकार्यं सुदृढं कृतवती अस्ति तथा च कम्पनीयाः सामान्यसञ्चालनस्य निवेशकानां वैधाधिकारस्य हितस्य च रक्षणार्थं नीतिसमर्थनं कानूनीसंरक्षणं च सक्रियरूपेण याचितवान् अस्ति।

बहिः जगतः विभिन्नानां अनुमानानाम्, संशयानां च सम्मुखे झोङ्गझी समूहेन अधिकं पारदर्शकं मुक्तं च मनोवृत्तिः स्वीकृता, नियमितरूपेण कम्पनीवार्ताः वित्तीयप्रतिवेदनानि च प्रकाशयति येन बहिः जगतः विश्वासः समर्थनं च वर्धते।

माओ अमिन् भर्तुः अन्त्येष्टिविषये व्यवहारे सर्वदा निम्नरूपं सावधानं च धारयति। सा सम्पूर्णे अन्त्येष्टिप्रक्रियायां भागं गृहीतवती, ज़ी झीकुन् इत्यस्य अन्त्येष्टौ च भाषणं कृतवती, यत्र सा स्वपतिं प्रति गहनस्मृतिः, सम्मानं च प्रकटितवती ।

ज़ी ज़िकुनस्य मृत्योः अनन्तरं वर्षे झोङ्गझी समूहस्य प्रबन्धनं कम्पनीयाः स्थिरतां विकासं च पुनः स्थापयितुं कठिनं कार्यं निरन्तरं कुर्वन् अस्ति । सुधारस्य समायोजनस्य च श्रृङ्खलायाः माध्यमेन क्रमेण कम्पनी दुर्गतितः उद्भूतवती, पुनः सजीवतां च प्राप्तवती ।

यद्यपि ज़ी झीकुन् इत्यस्य मृत्योः अनन्तरं झोङ्गझी समूहः अल्पं गर्तम् अनुभवति स्म तथापि नूतननेतृत्वस्य नेतृत्वे कम्पनी क्रमेण नूतनविकासदिशां प्राप्तवती

निरन्तरं स्वस्य व्यावसायिकसंरचनायाः अनुकूलनं कृत्वा स्वस्य प्रबन्धनप्रतिरूपस्य नवीनतां कृत्वा झोङ्गझी समूहेन पुनः बाजारस्य मान्यतां निवेशकानां विश्वासः च प्राप्तः।

ज़ी झीकुन् इत्यस्य मृत्युः जनान् उद्यमशीलतायाः शक्तिं प्रभावं च गभीररूपेण अवगतवान् । यद्यपि सः गतः तथापि सः स्थापितः झोङ्गझी-समूहः तस्य आध्यात्मिकमार्गदर्शने अग्रे गच्छति एव । माओ अमीनः तस्याः बालकाः च क्रमेण स्वप्रियजनानाम् हानिः छायाम् अतिक्रम्य पुनः नूतनजीवनस्य आरम्भं कुर्वन्ति।