समाचारं

बालकस्य दाहं जनयति इति रूममेटस्य बैटरीविस्फोटस्य प्रतिक्रियां ददाति विद्यालयः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव वुहाननगरस्य वाङ्गमहोदयेन एकं भिडियो स्थापितं यत् वुहाननगरस्य महाविद्यालयस्य कनिष्ठः छात्रः जिओ डु ग्रीष्मकालीनावकाशस्य समये वुहाननगरे कार्यं कुर्वन् आसीत् यदा तस्य रूममेटस्य विद्युत्कारस्य बैटरी साझाभाडागृहे चार्जं कुर्वन् विस्फोटितवान्। ३ सितम्बर् दिनाङ्के @ economic view live इति संवाददाता विडियो प्रकाशकं वाङ्गमहोदयेन सह सम्पर्कं कृतवान्। वाङ्गमहोदयः अवदत् यत् सः जिओ डु इत्यस्य स्थितिं अन्तर्जालमाध्यमेन दृष्टवान् यत् सः तस्य सखी सह क्षियाओ डु इत्यस्य दर्शनार्थं चिकित्सालयं गत्वा अधिकाधिकाः परिचर्याशीलाः जनाः तस्य साहाय्यं कर्तुं शक्नुवन्ति इति आशां कुर्वन्।

आहतस्य पिता डु महोदयः इकोनॉमिक टीवी लाइव् संवाददातृभ्यः अवदत् यत् निदानस्य अनन्तरं तस्य शरीरस्य ९०% अधिकं भागः दग्धः अस्ति सः पूर्वमेव प्रायः १० लक्षं युआन् चिकित्साव्ययस्य व्ययितवान् अस्ति तथा च परिवारः तत् स्वीकुर्वितुं न शक्नोति सर्वत्र धनम् । डु महोदयस्य मते रूममेट् इत्यस्य परिवारजनाः अवदन् यत् ते क्षतिपूर्तिं कर्तुं न इच्छन्ति इति न, अपितु ते एतादृशं उच्चं चिकित्साव्ययम् अदातुम् न शक्नुवन्ति इति। स्थानीयसर्वकारस्य साहाय्येन दुमहोदयेन हुबेई-दान-सङ्घस्य मञ्चे धनसङ्ग्रह-अभियानं प्रारब्धवान् । वुहान-नगरमहाविद्यालये, यत्र आहतः जिओ डु निवसति, तत्र अपि शिक्षकान् छात्रान् च संयोजयित्वा जिओ डु-इत्यस्य कृते निश्चितं धनं ऑनलाइन-रूपेण संग्रहितवान् । वुहाननगरविश्वविद्यालयस्य प्रचारविभागस्य निदेशकः ज़ोङ्गः अवदत् यत् बीमाकम्पनी एकवारं ३०,००० युआन् क्षतिपूर्तिं दत्तवती, यत् प्राप्तम् अस्ति। डु महोदयः अवदत् यत् तस्य पुत्रस्य स्थितिः अधुना गम्भीरपदवीं अतिक्रान्तवती अस्ति, तस्य षट् अङ्गुलीः विकृताः सन्ति, तस्य चत्वारि त्वचाकलमस्य शल्यक्रियाः कृताः, अपि च द्वौ अपि त्वक् कलमस्य शल्यक्रियायाः आवश्यकता अस्ति। पुत्रस्य उद्धारार्थं डुमहोदयेन तस्य पत्न्या सह त्वचाकलमस्य उपयोगाय बहुवारं छिनत्ति ।