समाचारं

के वेन्झे अक्षतः पलायितः? ताइपे-जिल्ला अभियोजककार्यालयः अस्मिन् समये महतीं अपमानं प्राप्नोति, प्रसिद्धाः जनाः च गलत् पक्षे सट्टेबाजीं कुर्वन्ति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ︱xie zhichuan

के वेन्झे न निरुद्धः मम विश्वासः अस्ति यत् ताइवानदेशस्य बहवः मीडियाः प्रसिद्धाः वक्तारः च गलतपक्षे दावान् कुर्वन्ति।अस्माभिः वाङ्ग शिजियान् इत्यस्मात् शिक्षितुं वाङ्ग शिजियान् इत्यस्य परे पार्श्वे स्थितव्यम् सः प्रत्येकं दावं कृत्वा हारितः भवति, अतः वाङ्ग शिजियान् इत्यनेन उक्तं यत् सः निरुद्धः न भविष्यति .

इदं वक्तुं शक्यते यत् ताइपे-जिल्ला अभियोजककार्यालयः मूलतः अस्मिन् समये मुखं हारितवान्, यतः ते प्रथमं सार्वजनिकरूपेण के वेन्झे-पत्न्याः आर्थिक-भाग्यस्य लीक् कृतवन्तः, ततः विशिष्ट-माध्यमेन को वेन्झे-महोदयस्य आर्थिक-भाग्यस्य रूपेण चित्रणं कृतम् एतत् समस्याप्रदम् अस्ति मीडिया प्रतिदिनं निवेदयति, प्रतिदिनं निवेदिता सामग्री च भिन्ना भवति। अधुना नवीनतमवार्ता निष्पद्यते यत्,के वेन्झे इत्यस्य कल्पना नासीत् यत् जिंग्हुआ-नगरस्य तलक्षेत्रस्य अनुपातः ८६०% यावत् अभवत् इति एतत् वस्तु केवलं अविश्वसनीयम् अस्ति।अहं न जानामि यत् के वेन्झे अनन्तरपरीक्षायां उत्तरं दास्यति यत् सः न जानाति वा न जानाति वा, अथवा यदा सः केवलं तस्य विषये ज्ञातवान् । इदं प्रतीयते यत् अस्मिन् समये तस्य पलायनस्य अनुमतिं दत्त्वा यावत् अभियोजकः अखण्डनीयं प्रमाणं न प्राप्नोति तावत् अभियोजकस्य कृते भ्रष्टाचार-अपराध-अध्यादेशस्य अन्तर्गतं के वेन्झे इत्यस्य विरुद्धं अभियोगं कर्तुं अतीव कठिनं भविष्यति।

अस्मिन् समये जिङ्हुआ-नगरस्य प्रकरणं सम्पादयति न्यायाधीशः "ताइपे-जिल्लान्यायालयस्य एण्डी लौ" इति नाम्ना प्रसिद्धः अस्ति, ततः पूर्वं च अनेके प्रमुखाः प्रकरणाः सम्पादितवन्तः । अस्मिन् समये सः जनमतस्य अवहेलनां कृत्वा के वेन्झे इत्यस्य जमानतविना पुनरागमनस्य अनुमतिं दत्तवान् । ननु एतादृशं साहसं अतीव प्रशंसनीयं किन्तु बहवः नेटिजनाः तस्य विषये चिन्तां कर्तुं आरब्धवन्तः।कदाचित् लाई किङ्ग्डे दुःखी भविष्यति तथा च न्यायाधीशं दण्डरूपेण किन्मेन् मात्सु अथवा ग्रीनद्वीपे स्थानान्तरयिष्यति। सः कथं लाई किङ्ग्डे इत्यस्य इच्छां न पूरयित्वा प्रत्यक्षतया के वेन्झे इत्यस्य निग्रहे न गृह्णीयात्?

एतादृशं विशालं मीडियायुद्धं जातम्, सर्वे च मैराथन-रिपोर्टिंग् कुर्वन्ति स्म, ताइपे-जिल्ला-अभियोजककार्यालये, ताइपे-जिल्लान्यायालये च बहवः मीडिया-सङ्घटनं कृतवन्तः । जंगं। अहं प्रथमं अन्वेषितवान् ततः भवन्तं प्रश्नं कृतवान्, तथापि भवतः अभियोजकस्य यत् प्रमाणं अस्ति तत् अपर्याप्तम् इति न्यायाधीशेन मम मुखं ताडितम्।

आरम्भे महता धूमधामेन के वेन्झे इत्यनेन भ्रष्टाचारस्य गम्भीरः अपराधः कृतः इति भासते स्म । अप्रत्याशितरूपेण विषयाः परिवर्तिताः, के वेन्झे मुक्तः च अभवत् ।. अस्मिन् समये भयभीताः सन् के वेन्झे इत्यनेन आत्मनः संयमः करणीयः आसीत् किन्तु अभियोजकाः गडबडं कर्तुं सुलभाः न सन्ति सार्वजनिकशक्तिः तेषां हस्ते अस्ति, तेषां कृते आरोपानाम् निर्माणं च अतीव सुलभम्। इदानीं यावत् किमपि सूचकाः सन्ति तावत् एते अभियोजकाः तान् अन्वेष्टुं परिश्रमं करिष्यन्ति, यावत् ते के वेन्झे इत्यस्य निग्रहे स्थापयित्वा तस्य दर्शनार्थं प्रतिबन्धं कर्तुं शक्नुवन्ति। अस्य मैराथन-परीक्षायाः अनन्तरं द्रष्टुं शक्यते यत् के वेन्झे इत्यनेन नियुक्तः वकीलः खलु उत्तमः वकीलः अस्ति सः विशेष-अनुसन्धान-दलस्य अभियोजकः भवितुम् अर्हति, स्वस्य वरिष्ठान् शिष्यान् च बहु सम्यक् जानाति |.

इदानीं केवलं न्यायालयं कः उद्घाटयति इति विषयः नास्ति, परन्तु अभियोजकाः अपि ग्रीन कैम्पस्य कृते निराशतया कार्यं कुर्वन्ति इति द्रष्टुं शक्यते यत् सर्वे वक्तुम् इच्छन्ति यत् यावत् अहं के वेन्झे इत्यस्य निग्रहे गृह्णामि तावत् अहं समर्थः भविष्यामि गाओ होंगन इत्यस्य अनुसारं तत्क्षणमेव निदेशकः भवतु।अन्ततः अभियोजकाः ६५ वर्षाणाम् अधिकं सेवां कर्तुं न शक्नुवन्ति, अतः सर्वे प्रमाणं अन्वेष्टुं आरोपं च अन्वेष्टुं परिश्रमं कुर्वन्ति वाङ्ग शिजियान् इदानीं वदति यत् सर्वं अद्यापि अनिर्णयितम् अस्ति, परन्तु नेटिजनाः पूर्वमेव तस्य फेसबुकं गतवन्तः सः एतावत् उत्साहितः आसीत् यत् सः इच्छति स्म watch wang shijian bounce from high altitude यतः के वेन्झे न निरुद्धः आसीत्। परन्तु वाङ्ग शिजियान् अवदत् यत् - "अभियोजकः अद्यापि विरोधं करिष्यति, वयं च यावत् विरोधः समाप्तः न भवति तावत् प्रतीक्षेम" इति समस्या अस्ति यत् अभियोजकः तावत्पर्यन्तं विरोधं कर्तुं शक्नोति यावत् न्यायाधीशः न वदति यत् अभियोजकः किमपि वास्तविकं प्रमाणं दातुं न शक्नोति।

पक्षद्वयस्य एतस्याः स्पर्धायाः अनन्तरं सर्वे जानन्ति स्म यत् के वेन्झे इत्यस्य उपरि यथार्थतया दावः करणीयः एतादृशः सरलः विषयः नास्ति । यद्यपि एषः प्रकरणः बहुकालात् अस्ति तथापि अद्यापि केवलं राजनैतिकदानप्रकरणस्य विषये किमपि कर्तुं न शक्यते, के वेन्झे इत्यस्य निरोधः, अन्येषां सर्वेषां प्रकरणानाम् विषये अपि किमपि कर्तुं न शक्यते .मम विश्वासः अस्ति यत् एतत् के वेन्झे इत्यनेन सह सम्बद्धम् अस्ति अनेके प्रकरणाः क्रमेण अभियोजकानाम् साक्ष्यसङ्ग्रहस्य विषयाः भविष्यन्ति।

के वेन्झे इदानीं मा यिंग-जेओउ इत्यस्य मनोदशां अवगन्तुं समर्थः भवितुम् अर्हति यत् सुपर गोंदं प्रति अटत् इव अस्ति।इदानीं भवान् के वेन्झे "अक्षेत्रीय" जनमतप्रतिनिधिनां अष्टानां आसनानां निर्देशनं कथं करिष्यति इति निर्भरं करोति किं भवान् स्वस्य क्रोधं प्रकटयितुम् इच्छति? अथवा प्रतिशोधं इच्छन्ति ? अथवा त्वं बुद्धिमान् भूत्वा आत्मनः रक्षणं कर्तुम् इच्छसि ? अद्यापि अस्माभिः अस्य पृष्ठतः नाटकं द्रष्टव्यम् अस्ति।