समाचारं

हरितं, न्यूनकार्बनं च पर्यावरणस्य अनुकूलं च! शाजियाबाङ्ग टाउन, चाङ्गशु सिटी पुनर्वाससमुदायेषु कचरावर्गीकरणार्थं स्वैच्छिकसेवाक्रियाकलापं प्रारभते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशुनगरस्य शाजियाबाङ्ग-नगरे चुनलैजियायुआन्-समुदायः विध्वंसन-पुनर्वास-समुदायः अस्ति, समुदायात् बहिः किरायेण गृह्णन्ति बहवः निवासिनः, जनसंख्यासंरचना विविधा, पर्यावरण-स्वच्छतायाः स्थितिः दुर्बलः, कचरा-वर्गीकरणं च दुर्बलम् अस्ति अद्यतने, शाजियाबाङ्ग-नगरेण "लिटिल् बी" स्वयंसेवकानां आयोजनं कृतम् यत् ते चुनलैजियायुआन-पुनर्वास-समुदाये गत्वा "सभ्य-हरिद्राणां ग्रहणं रक्षणं च" तथा "बृहत्-हस्तं लघु-हस्तं च सहस्राणि गृहेषु क्रमणं" इति कचरा-वर्गीकरण-स्वयंसेवा-क्रियाकलापं कर्तुं शक्नुवन्ति, ये न केवलं समुदायस्य लघुबालानां ग्रीष्मकालीनजीवनं समृद्धं कृतवान्, कचराणां क्रमाङ्कनस्य, निर्गमनस्य च आदतं विकसितवान्, अपि च समुदायस्य निवासिनः कचराक्रमणकार्य्येषु भागं ग्रहीतुं उत्साहं वर्धयितुं व्यावहारिकक्रियाणां उपयोगं कृतवान्, तथा च स्वपरिसरस्य जनान् कचराक्रमणक्रियासु भागं ग्रहीतुं सचेतनतया प्रोत्साहयति स्म, संयुक्तरूपेण सामञ्जस्यपूर्णं गृहं निर्मान्ति, संयुक्तरूपेण च सभ्यतायाः नूतना प्रवृत्तिं स्थापयन्ति।
"लिटिल् बी" प्रचारकस्य नेतृत्वे युवानः स्वयंसेवकाः चुनलैजियायुआन् समुदायस्य पन्थानेषु सभ्यगस्तं कृतवन्तः, सिगरेटस्य कूपं, प्लास्टिकपुटं, अपशिष्टपत्रं इत्यादीनि कचराणि च उद्धृत्य, तेषां वर्गीकरणं कृतवन्तः युवानः स्वयंसेवकाः स्वस्य समर्पणस्य भावनां पूर्णतया विकसितवन्तः, ते कष्टात्, मलात्, क्लान्ततायाः वा भयं न कुर्वन्ति स्म । मार्गे वयं समुदायनिवासिनां कृते कचरावर्गीकरणज्ञानस्य सक्रियरूपेण प्रचारं कृतवन्तः तथा च निवासिनः कचरावर्गीकरणे सक्रियरूपेण भागं ग्रहीतुं मार्गदर्शनं कृतवन्तः।
"लिटिल् बी" प्रचारकाः लघुस्वयंसेवकाः च निवासिनः गृहेषु गत्वा निवासिनः कृते कचरावर्गीकरणपुस्तिकाः वितरितवन्तः, धैर्यपूर्वकं निवासिनः कृते कचरावर्गीकरणसम्बद्धं ज्ञानं व्याख्यातवन्तः, निवासिनः च स्वबन्धुजनाः मित्राणि च संयोजयित्वा कचरावर्गीकरणे सक्रियरूपेण भागं ग्रहीतुं स्वस्य आरम्भं कर्तुं च प्रोत्साहितवन्तः own efforts.
तदनन्तरं शाजियाबाङ्ग-नगरं कचरावर्गीकरणकार्यं गभीरं करिष्यति, पद्धतीनां पद्धतीनां च नवीनीकरणं करिष्यति, पर्यवेक्षणं प्रबन्धनं च सुदृढं करिष्यति, तथा च सुनिश्चितं करिष्यति यत् कचरावर्गीकरणकार्यं अधिकमहत्त्वपूर्णं परिणामं प्राप्नोति।
yangzi evening news/ziniu news इति संवाददाता मेई फङ्गिंग्
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया