समाचारं

chongqing liangjiang नवीन क्षेत्र: tianggong स्ट्रीट "हरित कार्यवाही, शहरी सौन्दर्य योजना" स्वयंसेवी विषय गतिविधि प्रारम्भ

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हालमेव, चोङ्गकिंग, डोन्घु दक्षिण रोड समुदाय, तिआंगगोंग स्ट्रीट, लिआंगजियांग न्यू डिस्ट्रिक्ट, तथा ज़ूओआन पर्यावरण सेवा कं, लिमिटेड संयुक्तरूपेण "हरित कार्यवाही, शहर सौन्दर्य योजना" स्वयंसेवी विषय गतिविधि। अस्य आयोजनस्य उद्देश्यं व्यावहारिककार्याणां माध्यमेन पर्यावरणसंरक्षणस्य विषये जनजागरूकतां जागृतुं, नगरीयपर्यावरणस्य सौन्दर्यीकरणे संयुक्तरूपेण योगदानं दातुं च अस्ति।
अस्मिन् कार्यक्रमे स्वयंसेवकाः स्वयंसेवकवर्दीं परिधाय, सफाईसाधनं धारयित्वा, सामुदायिककर्मचारिणां नेतृत्वे वीथिषु हरितक्रियाः आरब्धवन्तः ते गुप्तकोणेषु सिगरेटस्य कूर्चान् उद्धर्तुं क्लिप्-इत्यस्य उपयोगं कुर्वन्ति स्म, भूमौ "टम्बल"-कचरापुटं न चूकन्ति स्म प्रत्येकं प्रयासः सामुदायिकं वातावरणं नूतनं दृश्यते, यत् स्वयंसेवकानां पर्यावरणसंरक्षणार्थं दृढतां, उत्साहं च प्रदर्शयति।
कतिपयघण्टानां परिश्रमस्य अनन्तरं स्वयंसेवकानां कचरापुटकानि कचराभिः पूरितानि आसन् । एतत् अपशिष्टं सङ्गृह्य कचराकुण्डे क्षिपन्ति। समुदायः अपि आशास्ति यत् एतेषां क्रियाकलापानाम् माध्यमेन समुदायस्य निवासिनः अधिकं एकीकृताः भवितुम् अर्हन्ति, मिलित्वा सुन्दरस्य, सामञ्जस्यपूर्णस्य, सभ्यस्य च समुदायस्य निर्माणं कर्तुं शक्नुवन्ति।
हरितत्वं कार्ये अस्ति, सौन्दर्यं च निरन्तरं वर्तते। एषा सामुदायिकस्वयंसेविकक्रियाकलापः न केवलं कचराणां स्वच्छतां कृतवान्, अपितु निवासिनः पर्यावरणजागरूकतां अपि वर्धयति स्म । स्वयंसेवकानां वचनैः कर्मभिः च अधिकाः निवासिनः पर्यावरणस्य रक्षणस्य महत्त्वं अवगतवन्तः ।
अपस्ट्रीम न्यूज रिपोर्टर वाङ्ग युफेङ्ग
प्रतिवेदन/प्रतिक्रिया