समाचारं

अतीव कुञ्चितम् अस्ति ! यदा तस्याः पुत्रः केवलं द्विवर्षीयः आसीत् तदा सतोमी इशिहारा मध्यविद्यालयं अन्वेष्टुं आरब्धा ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशस्य "राष्ट्रीयदेवी" सतोमी इशिहारा अद्यैव "द लास्ट माइल" इति चलच्चित्रस्य प्रचारकार्यक्रमेषु भागं गृहीतवती तस्याः स्थितिः च प्रशंसिता सिद्धिम् अनुसृत्य सतोमी इशिहारा न केवलं प्रसवस्य अनन्तरं सक्रियरूपेण पुनः आगच्छति, अपितु स्वपरिवारे अपि परिश्रमं करोति । यद्यपि तस्याः पुत्रः केवलं द्विवर्षीयः अस्ति तथापि बालवाड़ीं न प्रविष्टवान् तथापि इशिहारा सातोमी तस्य कृते मध्यविद्यालयं अन्वेष्टुं आरब्धा एव तस्य विषये ज्ञात्वा बहवः नेटिजनाः शोचन्ति स्म यत् "एतत् अतीव जटिलम् अस्ति" इति
एकस्मिन् कार्यक्रमे सतोमी इशिहारा मातापितृत्वस्य विषये चर्चां कृतवती । बालस्वायत्ततायाः संवर्धनार्थं शैक्षिकपद्धतीनां प्रासंगिकपुस्तकानि पठति इति सा स्वीकृतवती । कार्यात् विरामसमये सा निजीरूपेण गतवर्षे एव स्थापितं प्रतिष्ठितं ब्रिटिशविद्यालयं अपि गता । अस्य विद्यालयस्य प्रवेशस्य सीमा अत्यन्तं अधिका इति अवगम्यते, प्रवेशपरीक्षा च पाठ्यक्रमाः च सर्वे आङ्ग्लभाषायां एव सन्ति। विद्यालयः पूर्णावासव्यवस्थां कार्यान्वयति, छात्राः मूलतः एकत्र निवासार्थं अध्ययनार्थं च छात्रावासेषु निवसन्ति । विद्यालये तरणकुण्डाः, व्यायामशालाः, प्रयोगशालाः, ध्वनिरोधकसङ्गीतअभ्यासकक्षाः च सन्ति । यूके-देशे अस्य विद्यालयस्य ९०% स्नातकाः आक्सफोर्ड-विश्वविद्यालयः अथवा केम्ब्रिज-विश्वविद्यालयः इत्यादिषु प्रतिष्ठितविश्वविद्यालयेषु प्रवेशं कर्तुं शक्नुवन्ति ।
अवश्यं विद्यालयस्य शिक्षणशुल्कम् अपि अतीव अधिकं भवति, वर्षे प्रायः ५० लक्षं येन्, आवासशुल्कस्य मूल्यं च प्रायः ३० लक्षं येन् भवति । सुविधानां अनुरक्षणशुल्कं, प्रशिक्षणशुल्कम् इत्यादीनि च समाविष्ट्य रूढिवादीरूपेण अनुमानितम् अस्ति यत् वार्षिकव्ययः एककोटि येनाधिकः भविष्यति ।
इशिहारा अस्मिन् विद्यालये अतीव सन्तुष्टः अस्ति, भविष्ये स्वसन्ततिभ्यः अत्र अध्ययनं कर्तुं योजनां करोति इति कथ्यते ।
पाठ |
प्रतिवेदन/प्रतिक्रिया