समाचारं

"अहं अध्ययनार्थं बीजिंगनगरं गच्छन्त्याः उच्चगतिरेलयाने अस्मि। भवान् किञ्चित् सल्लाहं दातुं शक्नोति वा?"

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं अध्ययनार्थं बीजिंगनगरं गच्छन्त्याः उच्चगतिरेलयाने अस्मि। भवान् किञ्चित् सल्लाहं दातुं शक्नोति वा?"
वयम् अस्मिन् समस्यायां कुशलाः स्मः!
बीजिंग-नगरं विशालं सुन्दरं च अस्ति ।
बीजिंगनगरस्य विभिन्नस्थानेषु भोजनालयेषु गत्वा बीजिंगतः न निर्गत्य विभिन्नस्थानानां विशेषस्वादानाम् स्वादनं कुर्वन्तु!
टेकआउट् आदेशं ददाति सति प्रथमः विकल्पः भोजनविकल्पैः सह भोजनालयः भवति, भण्डारस्य लॉबी इत्यस्य वास्तविकं चित्रं च पश्यन्तु ।
वसन्तः शरदः च लघुः भवति अतः भवद्भिः बहु वायुरोधकाः सज्जीकर्तुं न प्रयोजनम्~
शरदः शिशिरः च शुष्कः भवति, अतः आर्द्रीकरणं, मॉइस्चराइजरं, हस्तक्रीमः च अवश्यं सज्जीकुरुत!
महाविद्यालयस्य छात्रबसकार्डस्य कृते आवेदनं कुर्वन्तु, 25% छूटं च आनन्दयन्तु...
अध्ययनार्थं बीजिंग-नगरम् आगच्छन्तः नवीनशिक्षकाणां कृते वयं षट्-पक्षेषु ६० जीवन-सुझावान् क्रमेण व्यवस्थितवन्तः: अध्ययनं, भोजनं, वस्त्रं, निवासः, यात्रा, यात्रा च कृपया तान् स्वस्य परितः ये जनाः आवश्यकाः सन्ति, तेभ्यः प्रसारयन्तु!
त्वरया चत्वारि वर्षाणि गतानि आशासे सर्वे समयं पोषयिष्यन्ति, अध्ययने सफलतां च प्राप्नुयुः!
बीजिंगनगरे कानि मजेदारस्थानानि सन्ति यदि भवान् बीजिंगनगरस्य छात्रान् पृच्छति तर्हि ते उत्तरं दातुं न शक्नुवन्ति। अहं भवन्तं एकं युक्तिं पाठयामि, केवलं तत्र गच्छन्तु यत्र सः प्रायः गच्छति~
बीजिंगविश्वविद्यालये आगच्छन्तः नवीनशिक्षकाणां कृते भवतः किमपि सल्लाहः अस्ति वा? आगच्छन्तु कमेंट एरिया मध्ये गपशपं कुर्वन्तु~
प्रतिवेदन/प्रतिक्रिया