समाचारं

हुआइरो-नगरस्य एकः वृद्धः यदा सः कवच-चोदनाय पर्वतं गतः तदा सः फसति स्म ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमदिनाङ्के सायंकाले हुआइरो-मण्डले एकः ६० वर्षीयः पुरुषः मशरूम-उत्कर्षणार्थं वन्यपर्वतम् आरोहन् अदृश्यः अभवत् । अग्नि-उद्धारकर्मचारिणः स्थानीयमार्गदर्शकाः च रात्रौ अन्वेषणं उद्धारं च कर्तुं पर्वतस्य अन्तः गतवन्तः, परन्तु अन्वेषणं निष्फलम् आसीत् हुआइरो अग्निशामक-संस्थायाः अन्वेषण-उद्धारस्य प्रसारणार्थं अतिरिक्तदलस्य सदस्याः प्रेषिताः द्वितीयस्य अपराह्णे अग्निशामककर्मचारिणः अन्ततः फसितं वृद्धं प्राप्नुवन् । पर्वतात् अधः गच्छन्ती अग्नि-उद्धारकर्मचारिणः क्रमेण वृद्धं पृष्ठे वहन्तः सुरक्षिततया पर्वतात् अधः अनुसृत्य गतवन्तः । सम्पूर्णं उद्धारं २० घण्टापर्यन्तं यावत् अभवत् ।
सितम्बर्-मासस्य प्रथमे दिने २०:०६ वादने हुआइरो-मण्डलस्य किआओजी-अग्निशामक-स्थानके अलार्मः प्राप्तः यत् एकः वृद्धः मशरूम-उत्कर्षणार्थं एकान्ते पर्वतस्य उपरि गत्वा तस्य सम्पर्कं त्यक्तवान् इति तस्य परिवारः चिन्तितः अस्ति यत् वृद्धः पर्वतस्य मध्ये नष्टः अस्ति तथा च... उद्धारं याचितवान्। अलार्मं प्राप्य अग्निशामकस्थानकस्य उद्धारकर्मचारिणः तत्क्षणमेव घटनास्थलं प्राप्तवन्तः।
"मम माता ६१ वर्षीयः अस्ति। सा च अहं च प्रातः १० वादने कवकान् ग्रहीतुं पर्वतं गतवन्तौ, यदा वयं सायं ४ वादनस्य समीपे रात्रिभोजार्थं पर्वतात् अधः गन्तुं प्रवृत्तौ आस्मः तदा मम माता पुनः पर्वतं गत्वा मशरूमं चिन्वितुं गता स्वयं तदनन्तरं सा स्वस्य सेलफोनं प्रति गन्तुं न शक्नोति स्म... ." घटनास्थलस्य मार्गे अग्निशामककर्मचारिणः दूरभाषेण लापतस्य वृद्धस्य स्थितिं ज्ञातवन्तः।
२१:२९ वादने अग्नि-उद्धारकर्मचारिणः तत्क्षणमेव उपकरणानि आपत्कालीनभोजनं च वहन्ति स्म, पूर्वं सम्पर्कं कृतवन्तः मार्गदर्शकद्वयं, लापतानां वृद्धानां परिवारजनानां च सह कुलम् १० जनाः आगतवन्तः जनाः अन्वेषणाय, उद्धाराय च पर्वतस्य उपरि गतवन्तः ।
यतः लापता वृद्धः तस्य मोबाईल-फोने सम्बद्धः न भवितुम् अर्हति स्म, तस्मात् उद्धारकाः केवलं पुलिस-तकनीकी-स्थापनेन प्रदत्तायाः सामान्य-दिशायाः आधारेण पर्वत-मार्गेण अन्वेषणं, उद्धारं च कर्तुं शक्नुवन्ति स्म, अपि च, यतः एषा घटना वन्य-पर्वते अभवत् मार्गरहितः पर्वतः उच्चः, वनं च सघनम् आसीत्, रात्रौ च दृष्टिः धुन्धली आसीत् ।
"चत्वारः उद्धारकाः एकः मार्गदर्शकः च वामतः अन्वेषणार्थं पर्वतस्य उपरि गतवन्तः। अहं अन्यं मार्गदर्शकं त्रयः च दलस्य सदस्यान् दक्षिणतः अन्वेषणार्थं गृहीतवान्। यदि फसन्तः जनाः लभ्यन्ते तर्हि ते संकेतयुक्तं स्थानं अन्विष्य तान् इति आह्वयन्ति यथाशीघ्रं। कृपया ध्यानं ददातु।" घण्टाद्वयानन्तरं पर्वतस्य आर्धमार्गे उद्धारकाणां सामना अभवत्। किआओजी अग्निबाह्यस्थानकस्य निदेशकः वाङ्ग किओङ्गः परिस्थित्यानुसारं अन्वेषण-उद्धार-रणनीतिं परिवर्तयति स्म घटनास्थले गत्वा अन्वेषण-उद्धारार्थं दलं द्वयोः समूहयोः विभक्तवान् ।
परदिने प्रातः ८:४० वादने १२ घण्टाः यावत् अन्वेषण-उद्धार-कार्यं कृतम् आसीत्, परन्तु उद्धारकर्तारः अद्यापि तस्य लापता-वृद्धस्य कोऽपि लेशः न प्राप्नुवन् । हुआइरो अग्नि-उद्धार-दल-कमाण्ड-केन्द्रेण अतिरिक्त-बलानाम् प्रेषणस्य निर्णयः कृतः, किआओजी-उद्धार-अग्निशामक-स्थानकं च प्रत्येकं ५ जनान् समर्थनार्थं घटनास्थले प्रेषितवान्, अन्वेषण-व्याप्तिम् अपि विस्तारितवान्, उद्धारकर्तानां प्रथम-समूहं च विश्रामार्थं पर्वतात् अधः निष्कासितवान्
१०:०६ वादने समर्थनबलाः क्रमेण पर्वतस्य पादे आगत्य प्रथमकर्मचारिणां समूहाय हस्तं दत्तवन्तः यत् येषां क्षेत्राणां अन्वेषणं कृतम् अस्ति, येषां क्षेत्राणां अन्वेषणं कृतम् अस्ति, तेषां क्षेत्राणि स्पष्टीकर्तुं ग्रामजनान् पृष्ट्वा ते ज्ञातवन्तः यत् पर्वतस्य उपरि त्रयः मार्गाः सन्ति प्रथमः उद्धारकसमूहः वामतः पर्वतस्य उपरि गत्वा अन्वेषणं कर्तुं असफलः अभवत् परन्तु द्वयोः सुदृढीकरण-अग्निशामकस्थानकयोः स्वसैनिकाः समूहेषु विभज्य अन्वेषणं निरन्तरं कर्तुं निश्चयः कृतः मध्यदक्षिणपर्वतमार्गात् क्रमशः।
१४:४७ वादने अग्नि-उद्धारकर्मचारिणः अन्ततः स्वस्य अन्वेषण-उद्धार-आह्वानस्य प्रतिक्रियां प्राप्तवन्तः, ततः सफलतया लापतस्य वृद्धस्य स्थानं प्राप्तवन्तः तदा,नष्टः वृद्धः चिरकालात् न खादितवान्, दुर्बलः च आसीत् सः अपि तीव्रपर्वतमार्गेण पतितः, स्वयमेव गन्तुं न शक्नोति स्म । उद्धारकाः तत्क्षणमेव वृद्धस्य बलं पुनः पूरयितुं आपत्कालीनभोजनस्य उपयोगं कृतवन्तः ।
पर्वतस्य अधः मार्गः सघनवनानि, शिलामयः, गभीरः, तीक्ष्णः च आसीत् यत् वृद्धस्य गौणक्षतिः न भवेत् इति कृत्वा उद्धारकाः तस्य रक्षणार्थं मार्गपार्श्वे अन्विषन् मार्गे भृशं तिर्यक् कृतं तीक्ष्णं सानुं सम्मुखीकृत्य उद्धारकाः वृद्धस्य मन्दं गन्तुं साहाय्यं कृतवन्तः ।
संयुक्तानुरक्षणस्य अनन्तरं १६:४७ वादने उद्धारकाः अन्ततः लापता वृद्धं सुरक्षिततया पर्वतस्य पादे अनुसृत्य २० घण्टानां उद्धारकार्यक्रमः अन्ततः सफलः अभवत् ।
हुआइरोउ अग्निशामक युक्तयः : १.भवन्तः चिन्वितुं पर्वतं गच्छन् सावधानाः भवेयुः यदि भवन्तः मौसमस्य वा मार्गस्य वा परिस्थितेः परिचिताः न सन्ति तर्हि तत्र त्वरया न गच्छन्तु ।पिकिंग् प्रक्रियायां सावधानाः भवन्तु, सुरक्षितमार्गान् स्थानानि च चिनुत। गभीरपर्वतेषु सघनवनेषु च नष्टा भवितुं वा दुर्घटना वा भवितुं सावधानाः भवन्तु यदि भवन्तः संकटे सन्ति तर्हि तत्क्षणमेव साहाय्यार्थं 119 इति क्रमाङ्कं सम्पर्कयन्तु।
प्रतिवेदन/प्रतिक्रिया