समाचारं

jingwu quick review |.पैरालिम्पिकं पश्यन्तु, जीवनस्य मूल्यं परिश्रमस्य शक्तिं च अनुभवितुं शक्नुवन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झू योन्घुआ
२८ अगस्त दिनाङ्के फ्रान्सदेशस्य पेरिस्-नगरे १७ तमे पैरालिम्पिक-क्रीडायाः आरम्भः अभवत् ।
केषाञ्चन कृते पैरालिम्पिकक्रीडायाः ग्रहणं कठिनं भवेत् । ननु एकस्मात् दृष्ट्या इन्द्रियप्रभावस्य दृष्ट्या समर्थानां जनानां कृते पैरालिम्पिकं ओलम्पिकवत् उत्तमं न भवेत् तथापि यदि भवन्तः स्वस्य क्षितिजं किञ्चित् विस्तृतं कुर्वन्ति तर्हि भवन्तः भिन्नं अवगमनं प्राप्नुवन्ति ।
१९६० तमे वर्षात् प्रत्येकस्य ओलम्पिकक्रीडायाः आयोजकनगरे "मानकविन्यास" इति रूपेण तत्सम्बद्धं पैरालिम्पिकक्रीडां भवति । पैरालिम्पिकं किमर्थम् ? प्रथमं अन्तर्राष्ट्रीयसमुदाये "समानतायाः" विषये वर्धमानजागरूकतायाः कारणेन उद्भूतम् अस्ति । आँकडानुसारं विश्वे प्रायः १.२ अर्बं विकलाङ्गजनाः निवसन्ति, येन वैश्विकजनसंख्यायाः १५% भागः अस्ति । अस्य समूहस्य विस्मयकारी संख्या अस्ति चेदपि समाजे अद्यापि उपेक्षितः, भेदभावः अपि क्रियते । पैरालिम्पिकक्रीडायां विकलाङ्गानाम् कृते स्वप्रतिभां क्षमतां च प्रदर्शयितुं मञ्चः प्राप्यते । दिव्याङ्गजनानाम् अपि क्रीडासु भागं ग्रहीतुं अधिकारः अवसरः च अस्ति, प्रशिक्षणस्य, प्रतियोगितायाः च माध्यमेन ते पैरालिम्पिकक्रीडायां स्वकौशलं भावनां च प्रदर्शयितुं शक्नुवन्ति। एतेन न केवलं विकलाङ्गानाम् आत्मविश्वासस्य आत्मसम्मानस्य च उन्नयनं कर्तुं साहाय्यं भविष्यति, अपितु अधिकान् विकलाङ्गानाम् क्रीडाक्रियासु सक्रियरूपेण भागं ग्रहीतुं तेषां जीवनस्य गुणवत्तां च सुधारयितुम् अपि प्रोत्साहनं भविष्यति। द्वितीयं, पैरालिम्पिकक्रीडाः दिव्याङ्गजनानाम् विषये समाजस्य ध्यानं, अवगमनं च उत्तेजितुं शक्नोति। पैरालिम्पिकक्रीडां दृष्ट्वा जनाः विकलाङ्गजनानाम् जीवनस्य, आव्हानानां च गहनतया अवगमनं प्राप्तुं शक्नुवन्ति, कष्टानां सम्मुखे तेषां प्रदर्शितस्य लचीलतां साहसं च प्राप्तुं शक्नुवन्ति एतेन विकलाङ्गजनानाम् विरुद्धं सामाजिकपूर्वग्रहं भेदभावं च भङ्गयितुं साहाय्यं भवति तथा च तेषां समाजे एकीकरणं प्रवर्धयति।
अतः पैरालिम्पिकक्रीडा न केवलं क्रीडास्पर्धायाः भोजः, अपितु जीवनस्य मूल्यस्य, अविश्वासस्य, युद्धभावनायाः च गहनं प्रदर्शनम् अस्ति अस्मिन् बारूदरहिते युद्धक्षेत्रे विश्वस्य सर्वेभ्यः विकलाङ्गाः क्रीडकाः स्वस्य साहसस्य, धैर्यस्य च उपयोगेन "जीवनं कदापि न स्थगयति, संघर्षः कदापि न स्थगयति" इति जगति व्याख्यातुं शक्नुवन्ति
हुनान् इत्यनेन १४ उत्कृष्टाः क्रीडकाः अस्मिन् कार्यक्रमे भागं ग्रहीतुं प्रेषिताः ते पटले सरपटाः पातयिष्यन्ति, तरणकुण्डे च तरङ्गाः भङ्गयिष्यन्ति, ते स्वप्नानां सिञ्चनं करिष्यन्ति, दृढतायाः सह आख्यायिकाः च लिखिष्यन्ति। ते अपि अस्माकं गौरवम् अस्ति।
"ओलम्पिकद्वयं समानरूपेण रोमाञ्चकारी अस्ति।" जीवनस्य मूल्यं बाह्यसिद्धौ न, अपितु आन्तरिकबलेन, स्वप्नानां निरन्तरसाधने च निहितं भवति इति अस्मान् बोधयति । आव्हानैः अवसरैः च परिपूर्णे अस्मिन् युगे वयं पैरालिम्पिक-क्रीडकानां कृते दृढहृदयं निर्वाहयितुम्, कठिनतानां, आव्हानानां च सामना कुर्वन् साहसेन अग्रे गन्तुं च शक्नुमः |.
प्रतिवेदन/प्रतिक्रिया