समाचारं

उमामी पूर्णम् ! झेजियांग-नगरस्य एकः पुरुषः तत् खादित्वा यकृत्-विफलतां प्राप्य गम्भीररूपेण रोगी अभवत्! "अहं इतः परं न साहसं करोमि..."

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [हाङ्गझौ दैनिक] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

"वैद्य, अहं पुनः कदापि कच्चानि समुद्रीभोजनानि न खादिष्यामि। मया तत् सम्यक् पचनीयम्।"

अद्यैव ६८ वर्षीयः मामा झू निङ्गबो विश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य संक्रामकरोगविभागात् मुक्तः अभवत् ।कच्चा समुद्रीभोजनं खादित्वा हेपेटाइटिस ई-वायरसस्य संक्रमणस्य कारणेन यकृत्-विफलता अभवत्, ५ कृत्रिमयकृत्-उपचारं प्राप्य ४० दिवसाभ्यधिकं चिकित्सां कृत्वा चिकित्सालयात् मुक्तः अभवत् ।

तस्य उपस्थितः चिकित्सकः डॉ. याङ्ग नैबिन् अवदत् यत् तीव्र यकृतशोथस्य ई गम्भीराः प्रकरणाः मुख्यतया वृद्धासु गर्भिणीषु च भवन्ति, तेषु अधिकांशः कच्चा भोजनं खादितवान् अस्ति

मामा झेजिआङ्गस्य तीव्र यकृत् विफलता "मिनियन" इति परिणमति।

संकटं परिवर्तयितुं ५ वारं कृत्रिमयकृत्-प्रयोगः अभवत्

चिकित्सालयं आगमनात् द्वौ दिवसौ पूर्वं झू-मातुलः अवलोकितवान् यत् तस्य किमपि दोषः अस्ति - पीतमूत्रं, श्रान्तता, भूखस्य क्षयः च ।दिनद्वयानन्तरं सः अवाप्तवान् यत् सः सम्पूर्णः "मिनियनः" अभवत्, तस्य नेत्रयोः त्वक् च श्वेताः स्पष्टतया पीताः आसन् ।

यदा सः चिकित्सालयस्य संक्रामकरोगविभागं प्रेषितः तदा झू-मातुलस्य स्थितिः अधिका अभवत् । याङ्ग नैबिन् इत्यनेन उक्तं यत् झू-मातुलस्य पित्तनलिकेः अवरोधः, यकृत्-क्षतिः च इति विशिष्टानि लक्षणानि सन्ति । पुरातन यकृतशोथ बी, औषधप्रेरित यकृत् चोटः, स्वप्रतिरक्षा यकृत् रोगः च तीव्रविकारं बहिष्कृत्य,वैद्याः मन्यन्ते यत् झू-मातुलस्य तीव्रः, तीव्रः च यकृतशोथः ई अधिकः भवति

लक्षितपरीक्षायाः अनन्तरं ज्ञातं यत् झु-मामा यकृत्-ई-विषाणुना संक्रमितः अस्ति, रक्ते हेपेटाइटिस-ई-वायरसस्य भारः दशसहस्राणि यावत् आसीत्, येन तीव्र यकृत्-विफलता अभवत्