समाचारं

मम देशस्य भौगोलिकसूचना-उद्योगस्य कुल-उत्पादन-मूल्यं ८०० अरब-युआन्-अधिकं भवति, सूचीकृतकम्पनयः च सहस्राणि उद्योगान् सशक्तयन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीन भौगोलिकसूचनाउद्योगविकासप्रतिवेदनं २०२४" दर्शयति यत् मम देशस्य भौगोलिकसूचनाउद्योगस्य कुलनिर्गममूल्यं २०२३ तमे वर्षे ८११.१ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे ४.२% वृद्धिः अस्ति वर्तमान समये बहवः सूचीकृताः कम्पनयः भौगोलिकसूचना-सम्बद्धेषु क्षेत्रेषु संलग्नाः सन्ति तथा च सम्बन्धित-अनुप्रयोग-परिदृश्यानां निरन्तर-विस्तारं प्रवर्धयन्ति

स्रोतः : फोटो नेटवर्क

मम देशस्य भौगोलिकसूचना-उद्योगस्य कुल-उत्पादन-मूल्यं ८०० अरब-युआन्-अधिकं भवति

२८ अगस्तदिनाङ्के २०२४ तमे वर्षे चीनभौगोलिकसूचनाउद्योगसम्मेलनं युन्नानदेशस्य कुन्मिङ्ग्-नगरे आयोजितम् । सभायां चीनभौगोलिकसूचनाउद्योगसङ्घटनेन "चीनभौगोलिकसूचनाउद्योगविकासप्रतिवेदनं २०२४" (अतः परं "रिपोर्ट्" इति उच्यते) २०२३ तमे वर्षे मम देशस्य भौगोलिकसूचनाउद्योगस्य कुलनिर्गममूल्यं ८११.१ अरब युआन् यावत् भविष्यति , वर्षे वर्षे ४.२% वृद्धिः, प्रारम्भे सम्पूर्णं भौगोलिकसूचनाउद्योगशृङ्खलां निर्मितवती ।

"रिपोर्ट्" दर्शयति यत् २०२३ तः मम देशस्य अङ्कीय-अर्थव्यवस्थायाः तीव्र-विकासेन सह भौगोलिक-सूचना-उद्योग-प्रौद्योगिक्याः अनुप्रयोग-परिदृश्याः निरन्तरं समृद्धाः अभवन्, तथा च विद्युत्, परिवहनम्, प्राकृतिक-सम्पदां च इत्यादिषु आधारभूतसंरचनेषु एकीकृताः, वाहनचालनम् | वाणिज्यिक-वायु-अन्तरिक्षं, न्यून-उच्चतायाः अर्थव्यवस्था, स्वायत्तवाहनानि च वाहनचालनम् इत्यादीनां एकीकृत-नवीन-व्यापार-स्वरूपानाम् विकासः । तथ्याङ्कानि दर्शयन्ति यत् मम देशस्य भौगोलिकसूचना-उद्योगस्य कुल-उत्पादन-मूल्यं विगत-पञ्च-वर्षेषु ६.४% चक्र-वृद्धि-दरः, विगत-दश-वर्षेषु च १२.१% चक्र-वृद्धि-दरः च अस्ति सम्पूर्णः उद्योगः उच्चगतिवृद्धिपदार्थात् उच्चगुणवत्तायुक्तविकासपदे स्थानान्तरितः अस्ति, विश्वस्य उन्नतस्तरस्य समीपे च अस्ति