समाचारं

इलेक्ट्रिक ईल—वर्षस्य प्रथमार्धे ग्रेट् वाल सिक्योरिटीजस्य प्रदर्शनस्य न्यूनता आईपीओ अंडरराइटिंगव्यापारे सफलतायाः आवश्यकतायाः विषये ध्यानं आकर्षयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विद्युत ईल वित्त" इलेक्ट्रिक ईल खाता/पाठ

ग्रेट वॉल सिक्योरिटीज २०२४ अर्धवार्षिक प्रतिवेदन

पूंजीबाजारस्य मञ्चे प्रतिभूतिकम्पनयः महत्त्वपूर्णां भूमिकां निर्वहन्ति, ते न केवलं निधि-परियोजनानां मध्ये सेतुः भवन्ति, अपितु निवेशकानां विश्वासस्य फलकम् अपि भवन्ति । अद्यैव ग्रेट् वाल सिक्योरिटीज इत्यनेन स्वस्य नवीनतमं वित्तीयप्रतिवेदनं घोषितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी १.९८२ अरब युआन् इत्यस्य राजस्वं प्राप्तवती, यत् वर्षे वर्षे ९.९१% न्यूनता अभवत् ७२१ मिलियन युआन्, वर्षे वर्षे १८.८८% न्यूनता । तदतिरिक्तं प्रासंगिकमाध्यमेन ज्ञापितं यत् अस्मिन् वर्षे प्रथमार्धे ग्रेट् वाल सिक्योरिटीजस्य आईपीओ अण्डरराइटिङ्ग् व्यवसायः "रिक्तः" आसीत् तथा च सफलाः निर्गमनपरियोजनाः न अभवन्

ग्रेट् वाल सिक्योरिटीज इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने सूचितं यत् २०२४ तमस्य वर्षस्य उत्तरार्धे कम्पनी मार्केट् परिवर्तनस्य विषये विवेकपूर्वकं प्रतिक्रियां दास्यति, निरन्तरं कार्यं करिष्यति, उत्पादस्य प्रदर्शने निरन्तरं सुधारं करिष्यति च तस्मिन् एव काले कम्पनी सम्पत्तिप्रबन्धन-उत्पादानाम् एजन्सी-विक्रय-आउटसोर्सिंग-व्यापारं गभीरं सुदृढं च कर्तुं, एजेन्सी-विक्रय-चैनलस्य विस्तारं कर्तुं, रिजर्व-आउटसोर्सिंग-परियोजनानां कार्यान्वयनस्य त्वरिततां च करिष्यति, सम्पत्ति-प्रबन्धन-व्यापार-परिमाणस्य नूतनं स्रोतं निर्मास्यति, तथा च सम्पत्तिप्रबन्धनव्यापारस्य सक्रियप्रबन्धनपरिमाणम्। कम्पनी स्वस्य मुख्यव्यापारस्य सेवायां केन्द्रीभवति, केन्द्रीयस्वामित्वयुक्तानां उद्यमानाम् उपरि विकिरणं करिष्यति, हुआनेङ्गसमूहसम्बद्धानां उद्यमानाम् परितः बहुस्तरीयसंपत्तिप्रतिभूतिकरणसेवाः प्रदास्यति तथा च बृहत्परिमाणेन केन्द्रस्वामित्वयुक्तानां राज्यस्वामित्वयुक्तानां च उद्यमानाम्, तथा च सार्वजनिक-आरईआईटी-संस्थानां मूलरूपेण निर्वाहं करिष्यति दीर्घकालीन रणनीतिः व्यावसायिकपरिवर्तनस्य दिशा च।

उद्योगस्य अन्तःस्थैः सूचितं यत् पूंजीबाजारः एकः जटिलः संवेदनशीलः च पारिस्थितिकीतन्त्रः अस्ति, प्रतिभूतिकम्पनीनां कृते केवलं स्वव्यावसायिकक्षमतां निरन्तरं सुदृढं कृत्वा सेवागुणवत्तायां सुधारं कृत्वा एव ते यथार्थतया स्थायिविकासं प्राप्तुं शक्नुवन्ति, निवेशकानां कृते दीर्घकालीनमूल्यं सृज्यन्ते, अधिकं च प्रविष्टुं शक्नुवन्ति पूंजीबाजारः जीवनशक्तिः विश्वासः च। "डियन ईल फाइनेन्स" वर्षस्य उत्तरार्धे ग्रेट् वाल सिक्योरिटीजस्य कार्यप्रदर्शने परिवर्तनं तथा च प्रायोजकत्वसम्बद्धानां परियोजनानां प्रगतेः विषये ध्यानं दास्यति।