समाचारं

सत्रस्य कालखण्डे शङ्घाई-समष्टि-सूचकाङ्कः २८००-बिन्दु-अङ्कात् अधः पतितः ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जनवरीमासे अनन्तरं ए-शेयर-विपण्यं पुनः २८००-बिन्दु-अङ्कात् अधः पतितम् । अन्तिमवारं ए-शेयराः २८०० बिन्दुभ्यः न्यूनाः अभवन्, ततः परं मार्केट् स्वस्य क्षयस्य त्वरिततां निरन्तरं कृतवान् तथा च फरवरीमासे आरम्भे २६३५ बिन्दुषु तलम् अभवत्, ततः पूर्वं क्षयः स्थगयित्वा स्थिरः अभवत्

अर्धवर्षेण अनन्तरं पुनः ए-शेयराः २८०० बिन्दुभ्यः अधः पतिताः । यद्यपि समापनसमये २८०० बिन्दुभ्यः अधिकं कष्टेन एव निमीलितम्, तथापि अद्यापि यथार्थतया स्थिरं न जातम् । यदि महत्त्वपूर्णः सकारात्मकः धक्काः नास्ति तर्हि विपण्यं पुनः २८०० अंकानाम् समर्थनस्य प्रभावशीलतायाः परीक्षणं कर्तुं शक्नोति।

अस्मिन् समये ए-शेयर-विपण्यस्य अधोगति-प्रवृत्तिः मूलतः संकुचमानं अधः-प्रवृत्तिं दर्शितवती । आयतनं मूल्यं च एकत्र पतति, यत् सामान्यतया निरन्तरक्षयस्य संकेतं प्रतिनिधियति । पश्चात् पुनः उत्थानम् अपि भवति चेदपि विपण्यदृष्टिकोणः तलतः एव भविष्यति इति जोखिमः अस्ति । यदा विपण्यां भारी मात्राक्षयः अथवा मात्रामूल्यवृद्धिः द्वयोः अपि अनुभवः भवितुं आरभते तदा विपण्यं आवधिकस्थिरीकरणस्य लक्षणं दर्शयितुं शक्नोति

अस्मिन् वर्षे आरम्भे शेयरबजारस्य क्षयः अविवेकी अधोगतिप्रवृत्तौ अधिकं प्रतिबिम्बितः आसीत् । तदनन्तरं नीतयः क्रमशः उष्णवायुः प्रवहन्ति स्म, विपण्यस्य रक्षणार्थं बृहत्निधिनां प्रवेशेन शेयरबजारस्य तलगमनस्य गतिः त्वरिता अभवत्

अस्मिन् वर्षे आरम्भे तर्कहीन-अधोगति-प्रवृत्त्या भिन्ना, अस्मिन् समये अधोगति-प्रवृत्त्या न केवलं व्यापार-मात्रायां महती वृद्धिः न अभवत्, अपितु अस्मिन् कालखण्डे पर्याप्त-अनुकूल-नीतयः अपि न प्रवर्तन्ते स्म, लघु-विक्रेतारः महत्-प्रयत्नाः कृतवन्तः, वृषभानां च कोऽपि नासीत् प्रतियुद्धं कर्तुं शक्तिः।