समाचारं

वैश्विककम्पनीसमाचारः गतरात्रौ अद्य प्रातःकाले च |

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य राज्यस्वामित्वयुक्तौ जहाजनिर्माणविशालकायद्वयं विलयस्य योजना अस्ति । एनवीडिया इत्यनेन अमेरिकी-समूहानां विपण्यमूल्ये एकदिवसीयं सर्वाधिकं न्यूनता अभवत् । इन्टेल् डाउ जोन्स् सूचकाङ्कात् निष्कासितः भवितुम् अर्हति । फोक्सवैगनस्य पूर्व मुख्यकार्यकारी विन्टरकोर्न् "उत्सर्जनकाण्डस्य" विषये न्यायालये उपस्थितः भविष्यति। हैरिस् इत्यनेन उक्तं यत् यू.एस. नवविश्वविकासः २० वर्षेभ्यः प्रथमं वार्षिकहानिम् अङ्गीकुर्वति।

चीनदेशस्य राज्यस्वामित्वयुक्तौ जहाजनिर्माणविशालकायद्वयं विलयस्य योजना अस्ति ।जहाजनिर्माणसङ्घटनं चीन सीएसएससी होल्डिङ्ग्स् लघुसमवयस्कं चीनजहाजनिर्माणउद्योगं शेयरस्वैपमध्ये अवशोषयितुं योजनां करोति।चीन-जहाजनिर्माण-उद्योग-निगमः चीन-भार-उद्योग-समूहस्य भागधारकाणां कृते तेषां भागानां विनिमयरूपेण ए-शेयरं निर्गमिष्यति । शेयरविनिमययोजनायाः विवरणम् अद्यापि न निर्धारितम्। २०२३ तमे वर्षे चीनदेशस्य शिपयार्ड्-संस्थाः विश्वस्य आर्धाधिकं वाणिज्यिकजहाजानां उत्पादनं कृतवन्तः । सितम्बर्-मासस्य द्वितीये दिने व्यापारस्य समाप्तिपर्यन्तं चीन-जहाजनिर्माण-उद्योग-निगमस्य, चीन-भार-उद्योगस्य च विपण्यमूल्यं क्रमशः १५६.१ अरबं, ११३.६ अर्बं च आसीत्, यस्य कुलविपण्यमूल्यं प्रायः २७० अरबं भवति

अमेरिकी अर्धचालक-समूहेषु मंगलवासरे सामूहिकरूपेण पतनं जातम्, एनवीडिया-संस्थायाः ९.५% न्यूनता अभवत्, तस्य विपण्यमूल्यं च २७८.९ अरब अमेरिकी-डॉलर्-पर्यन्तं वाष्पितम् अभवत्, यत् अमेरिकी-समूहस्य इतिहासे विपण्यमूल्ये एकदिवसीयस्य बृहत्तमः न्यूनता अभवत्यतः गतसप्ताहे कम्पनीयाः कार्यप्रदर्शनप्रतिवेदनं मार्केटस्य आशावादीनां अपेक्षां पूरयितुं असफलः अभवत्, तस्मात् एनवीडिया इत्यस्य शेयरमूल्यं त्रयः व्यापारदिनेषु १४% न्यूनीकृतम् अस्ति। इन्टेल् ८.८%, माइक्रोन् ७.९६%, एएमडी ७.८२%, एप्लाइड् मटेरियल्स् ७.०४%, क्वाल्कॉम् ६.८८%, टीएसएमसी ६.५३%, ब्रॉडकॉम् ६.१६% च पतितः ।