समाचारं

[ताङ्ग पिहु] रूसस्य सर्वाधिकं गौरवपूर्णं परमाणुशस्त्रं अमेरिकादेशे त्रिकोटिजनानाम् नाशं कर्तुं शक्नोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“पश्चिमस्य युक्रेनदेशाय शस्त्रप्रदानं परमाणुशस्त्रप्रयोगाय रूसस्य रक्तरेखा अस्ति।”

"यावत् युक्रेनदेशः रूसीक्षेत्रे आक्रमणं कर्तुं धमकी ददाति तावत् यावत् रूसः परमाणुशस्त्राणां उपयोगं करिष्यति।"

"यः कोऽपि रूसदेशे आक्रमणं कर्तुं साहसं करोति सः अन्तिमा रक्तरेखा एव, परमाणुशस्त्रैः प्रतिक्रियां दास्यति।"

“एकदा रूसदेशः स्वस्य क्षेत्रस्य भागं नष्टवान् चेत् रूसदेशः परमाणुशस्त्राणां प्रयोगं कर्तुं प्रवृत्तः भविष्यति।”

[रूसदेशः वर्धमानेन आवृत्त्या अन्तर्जालद्वारा परमाणुशस्त्राणां उपयोगं कुर्वन् अस्ति]।

परन्तु तथ्यं यत् रक्तरेखा पुनः पुनः निवृत्ता अस्ति। युक्रेनदेशेन रूसदेशे लक्ष्येषु आक्रमणं कर्तुं पाश्चात्त्यशस्त्राणां उपयोगः कृतः, युक्रेनदेशस्य भूसैनिकाः च रूसीभूमिं ग्रहीतुं सीमां लङ्घितवन्तः, परन्तु रूसदेशः परमाणुशस्त्राणां प्रयोगस्य उल्लेखं न करोति।

तथ्यानि अभवन्, रूसी-परमाणुशस्त्र-धमकी च अन्ततः परमाणु-शस्त्रस्य, परमाणु-युद्धस्य च यथार्थ-स्थितेः सम्यक् परिचयस्य अवसरः प्राप्तः |.

अन्यथा केचन जनाः सर्वदा भविष्यन्ति ये परमाणुशस्त्राणि "देशस्य विनाशार्थं कलाकृतयः" अथवा "विश्वस्य विनाशार्थं कलाकृतयः" इति मन्यन्ते, तेषां विषये सर्वं दिवसं कथयन्ति, यथाशीघ्रं तस्य उपयोगं कर्तुं उद्घोषयन्ति तथा च मन्यते यत् एकदा परमाणुबम्बः विस्फोटितः जातः तदा उपयोक्ता प्रतिद्वन्द्वस्य देशं नाशयिष्यति, जगत् तत्क्षणमेव स्वच्छं भविष्यति। एषा एकः प्रमुखः दुर्बोधः अस्ति यः प्रायः ८० वर्षाणि यावत् स्थापितः अस्ति यत् एतत् मानवजातेः बृहत्तमः सैन्यमिथ्या अस्ति इति वक्तुं शक्यते!