समाचारं

चीनदेशस्य प्रतिनिधिमण्डलं ४७ तमे विश्वकौशलप्रतियोगितायां गतः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ४.मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य वीचैट् आधिकारिकलेखानुसारं ३ सितम्बर् दिनाङ्के मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन ग्वाङ्गझौनगरे ४७ तमे विश्वकौशलप्रतियोगितायाः प्रस्थानपूर्वं परिचालनकार्यक्रमः आयोजितः , गुआंगडोङ्ग प्रान्त।

सभायां बोधितं यत् ४७ तमे विश्वकौशलस्पर्धायां मम देशः सप्तमवारं भागं गृहीतवान्, तथा च एषा स्पर्धा यत्र सर्वाधिकं प्रविष्टयः, प्रतियोगिनः च सन्ति सर्वेषां सदस्यानां आत्मविश्वासः सुदृढः भवितुमर्हति, आव्हानानां भयं न भवितुमर्हति, निश्छलतया एकीभवन्तु, परिश्रमं कुर्वन्तु, उच्चकौशलं सद्मानसिकदृष्टिकोणं च दर्शयन्तु, अग्रणीस्थानं निरन्तरं निर्वाहयितुम् प्रयतन्ते, तथा च नवचीनस्य स्थापनायाः ७५ तमे वर्षे चमकं योजयितुं शक्नुवन्ति उत्तम परिणाम। सभायां सर्वेषां विषयाणां सख्यं पालनं करणीयम्, सुरक्षाजागरूकतायाः प्रभावीरूपेण सुधारः करणीयः, सुरक्षासहभागिता सुरक्षितपुनरागमनं च सुनिश्चितं कर्तव्यम् इति अपेक्षा आसीत्

भागं गृहीत्वा परियोजनानां विशेषज्ञाः, अनुवादकाः, पूर्वस्वर्णपदकक्रीडकाः, प्रशिक्षणाधारस्य प्रतिनिधिभिः च क्रमशः आदानप्रदानभाषणं कृतम्। मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य सम्बन्धितविभागानाम् ब्यूरोणां च उत्तरदायी सहचराः विदेशकार्यानुशासनं, प्रतियोगिताप्रौद्योगिकी, समूहप्रबन्धनं, प्रचारानुशासनम् इत्यादिषु आवश्यकताः अग्रे स्थापयन्ति स्म।

१० सितम्बर् तः १५ पर्यन्तं ४७ तमे विश्वकौशलप्रतियोगिता फ्रान्सदेशस्य लायन्नगरे भविष्यति। चीनीयप्रतिनिधिमण्डले २१२ जनाः सन्ति येषु खिलाडयः, विशेषज्ञाः, अनुवादकाः, कर्मचारी च सन्ति । ६८ प्रतियोगिनां मध्ये ५८ पुरुषप्रतियोगिनः १० महिलाप्रतियोगिनः च सन्ति प्रतियोगिनां औसत आयुः २२ वर्षाणि, न्यूनतमं आयुः १८ वर्षाणि, अधिकतमं आयुः २५ वर्षाणि च ते ६ स्पर्धासु भागं गृह्णन्ति यथा यथा परिवहनं तथा रसदः, संरचना तथा निर्माणप्रौद्योगिकी, सामाजिकाः व्यक्तिगतसेवाः इत्यादयः प्रमुखवर्गेषु सर्वाणि ५९ परियोजनानि स्पर्धां कुर्वन्ति।