समाचारं

किं मिग्-२९ युद्धविमानानि फ्रान्सदेशद्वारा युक्रेनदेशाय समर्पितानि भविष्यन्ति? सर्बियादेशः अङ्गीकुर्वति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के tass-समाचार-संस्थायाः प्रतिवेदनानुसारं सर्बिया-सर्वकारेण एकस्मिन् वक्तव्ये उक्तं यत् केचन मीडिया-माध्यमेन वार्ता प्रकाशिता यत् देशेन फ्रान्स-देशस्य dassault aviation-इत्यनेन सह १२ “rafale” बहु-भूमिका-युद्धविमानानि क्रेतुं अनुबन्धः कृतः, including, including, सर्बियादेशः मिग्-२९ युद्धविमानानि फ्रान्स्देशं प्रति स्थानान्तरयिष्यति, ततः एतानि युद्धविमानानि युक्रेनदेशाय समर्पितानि भविष्यन्ति । सर्बियादेशस्य रक्षामन्त्री ब्रातिस्लाव गासिच् इत्यनेन उक्तं यत् एषा मिथ्यासूचना अस्ति यत् "सर्बियादेशस्य स्वामित्वं धारयन्तः मिग्-युद्धविमानाः सर्बियादेशस्य सन्ति, वयं तान् कदापि कस्मैचित् न दास्यामः" इति ।

गैसिच् इत्यनेन बोधितं यत् "एतत् अन्यत् द्वेषपूर्णं असत्यम् अस्ति, तस्य उद्देश्यं च १२ 'राफेल्'-युद्धविमानानाम् क्रयणे छायापातः । सर्बियादेशस्य स्वामित्वं धारयन्तः मिग्-युद्धविमानाः सर्बियादेशस्य सन्ति, वयं तान् कदापि कस्मैचित् न दास्यामः

तदतिरिक्तं गासिच् इत्यनेन दर्शितं यत् सर्बियादेशस्य राष्ट्रपतिस्य वुचिच् इत्यस्य नीतीनां कारणात् देशे मिग्-२९ युद्धविमानानाम् आधुनिकीकरणं कृतम् अस्ति । “सर्बियादेशः कस्यापि परिस्थितौ स्वस्य मिग्-२९ युद्धविमानं न त्यक्ष्यति, यत् पर्याप्तकालं यावत् उपलभ्यते, सर्बियादेशस्य सशस्त्रसेनानां क्षमतां वर्धयितुं वयं च आधुनिकयुद्धसाधनानाम् क्रयणं निरन्तरं करिष्यामः तथा च स्थिरीकरण"।

पूर्वसूचनासु ज्ञातं यत् अगस्तमासस्य २९ दिनाङ्के स्थानीयसमये फ्रांसदेशस्य राष्ट्रपतिस्य मैक्रोनस्य भ्रमणकाले सर्बिया-फ्रांस्-देशयोः बहुक्षेत्रसहकार्यसम्झौतानां ११ हस्ताक्षरं कृतम्, यत्र २.७ अरब-यूरो-मूल्यानां फ्रांस-राफेल्-युद्धविमानानाम् क्रय-अनुबन्धस्य अन्तिम-निर्धारणं कृतम्

वुचिच् इत्यनेन उक्तं यत् एतत् प्रथमवारं सर्बिया-सेना पाश्चात्य-योद्धाभिः सुसज्जिता अस्ति, यस्य महत् महत्त्वम् अस्ति ।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् सर्बिया-वायुसेनायाः सक्रिय-युद्धविमानेषु मुख्यतया सोवियत-निर्मितानि मिग्-२९-युद्धविमानानि सन्ति । पश्चिमे रूसदेशे प्रतिबन्धाः कृताः ततः परं सर्बियादेशः अन्येषां शस्त्रसप्लायरानाम् अन्वेषणं करिष्यति इति वुचिच् पूर्वं उक्तवान्।

२०२० तमे वर्षे सर्बियादेशस्य रक्षामन्त्रालयस्य जालपुटे प्राप्ता सूचनानुसारं सर्बियादेशस्य सशस्त्रसेनायाः १४ मिग्-२९ युद्धविमानाः सन्ति । २०१७ तमे वर्षे सर्बियादेशेन रूसदेशात् षट् मिग्-२९ युद्धविमानानि प्राप्य तानि सेवायां स्थापितानि । २०१९ तमे वर्षे बेलारूस्-देशेन सर्बियादेशाय ४ मिग्-२९ युद्धविमानानि दानं कृतम् ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।