समाचारं

अमेरिकीन्यायविभागेन हमासस्य वरिष्ठाधिकारिणां, अमेरिकीमाध्यमानां विरुद्धं आपराधिकआरोपाः दाखिलाः: एषः केवलं प्रतीकात्मकः मुकदमा एव भवितुम् अर्हति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] एसोसिएटेड् प्रेस इत्यस्य अनुसारं ४ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीन्यायविभागेन प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) नेतृत्वस्य षट् वरिष्ठसदस्यानां विरुद्धं आपराधिक-आरोपाणां घोषणा कृता, तेषां विरुद्धं आरोपः कृतः यत् ते... involved in "गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आतङ्कवादी-आक्रमणं प्रारब्धम्।" हमास-नेतृणां न्यायालये उपस्थितेः सम्भावना नास्ति इति कारणतः प्रकरणस्य प्रभावः प्रतीकात्मकः भवितुम् अर्हति ।

अमेरिकीन्यायविभागस्य आरोपानाम् अद्यापि हमासः प्रतिक्रियां न दत्तवान् ।

समाचारानुसारं अमेरिकादेशस्य न्यूयॉर्क-सङ्घीयन्यायालये कुलसप्त आपराधिक-आरोपाः दाखिलाः, यथा विदेशीय-आतङ्कवादी-सङ्गठनानां भौतिक-समर्थनं दातुं षड्यंत्रं, अमेरिकी-नागरिकाणां हत्यायाः षड्यंत्रं, सामूहिक-विनाश-शस्त्राणां उपयोगेन कारणं कर्तुं षड्यंत्रं च मृत्यु। अभियोगपत्रे इरान्-लेबनान-हिजबुल-सङ्घयोः आरोपः अपि अस्ति यत् ते हमास-सङ्घस्य कृते आर्थिक-शस्त्र-सहायतां दत्तवन्तः, यत्र रॉकेट्-आदि-सैन्य-सामग्रीः अपि सन्ति

अभियोगपत्रे गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-द्वारा आरब्धस्य "अकसा-जलप्रलय"-कार्यक्रमस्य वर्णनं कृतम् अस्ति यत् "सङ्गठनस्य इतिहासे सर्वाधिकं हिंसकं बृहत्तमं च आतङ्कवादी-आक्रमणं" तथा च दावान् करोति यत् हमासः दक्षिण-इजरायल-देशे "यौन-अत्याचार-सहिताः" कृतवान् मशीनगनस्य गोलीकाण्डादिक्रूरहिंसा” इति ।

अमेरिकीन्यायविभागेन उक्तं यत्, मूलतः अस्मिन् वर्षे फरवरीमासे गोपनीयरूपेण एषा शिकायतां दाखिला यत् अमेरिका तत्कालीनस्य हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य गृहीतुं अवसरान् अन्वेष्टुं शक्नोति। परन्तु हनीयेहः आक्रमणे मारितः ततः परं क्षेत्रे अन्यैः विकासैः "गोपनीयतायाः आवश्यकता न्यूनीकृता" इति कारणेन स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के मुकदमा सार्वजनिकः अभवत्

अमेरिकी-महान्यायिकः मेरिक् गार्लैण्ड् अवदत् यत् - "अद्य घोषिताः आरोपाः हमास-विरुद्धे अस्माकं व्यापक-प्रयत्नस्य भागः एव सन्ति, एतानि च कार्याणि अस्माकं अन्तिमानि न भविष्यन्ति... वयं अमेरिकन-जनानाम् वधस्य प्रत्येकं प्रकरणस्य अन्वेषणं कुर्मः। एतत् आतङ्कवादस्य कार्यम् इति व्यवहरन्तु .

हनीयेहस्य अतिरिक्तं अमेरिकीन्यायविभागेन वर्तमानहमासस्य पोलिट्ब्यूरोनेता याह्या सिन्वर, हमासस्य सैन्यनेता मोहम्मद डेव, हमासस्य उपसैन्यसेनापतिः मरवान ईसा, हमासस्य उपसैन्यसेनापतिः मरवान ईसा च विरुद्धं आरोपाः कृताः। मासस्य पोलिट्ब्यूरो इत्यस्य पूर्वनेता, हमासस्य बाह्यसम्बन्धप्रमुखः अली बरका च ।

आरोपितानां षट् जनानां मध्ये जुलैमासे इरान्-देशस्य तेहरान्-नगरे आक्रमणे हनियेहः, मार्च-मासे इजरायल्-देशस्य विमान-आक्रमणे इस्सा-इत्यस्य मृत्युः इति कथ्यते, जुलै-मासे इजरायल्-देशस्य विमान-आक्रमणे डेवः च मृतः इति कथ्यते परन्तु हमास-सङ्घस्य वरिष्ठः अधिकारी ओसामा हम्दानः अगस्तमासस्य १५ दिनाङ्के एसोसिएटेड् प्रेस-पत्रिकायाः ​​समक्षं डेवस्य मृत्युं अङ्गीकृतवान् यत् डेवः सम्प्रति "सुरक्षितः, स्वस्थः च" अस्ति इति ।

अमेरिकीन्यायविभागेन आनेतारः आरोपाः प्रतीकात्मकाः भवितुम् अर्हन्ति यतः मेशाल् कतारदेशे, लेबनानदेशे बरकाहनगरे, सिन्वारः गाजापट्टे भूमिगतसुरङ्गयोः निगूढः इति विश्वासः अस्ति परन्तु एसोसिएटेड् प्रेस इत्यनेन अमेरिकी-अधिकारिणां उद्धृत्य उक्तं यत् अमेरिकी-सर्वकारः अमेरिकी-देशस्य "उग्रवादी-सङ्गठनानां प्रतिकार-करणस्य" भागत्वेन अधिकानि कार्याणि करिष्यति इति अपेक्षा अस्ति

अधुना यावत् अमेरिकीन्यायविभागेन दाखिलानाम् आरोपानाम् उत्तरं हमास-सङ्घटनेन न दत्तम् ।

इजरायल्-हमास-देशयोः मध्ये युद्धविरामस्य दलाली कर्तुं प्रयत्नरूपेण अमेरिका, कतार, मिस्रदेशाः गाजा-युद्धविरामस्य नूतनस्य, निरोधितानां आदानप्रदानस्य च प्रस्तावस्य कार्यं कुर्वन्ति अमेरिकी-अधिकारी एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​समीपे अवदत् यत् अमेरिका-देशस्य मतं यत् "एते आरोपाः प्रचलितवार्तालापं प्रभावितं करिष्यन्ति इति विश्वासस्य कारणं नास्ति" इति ।

गाजा-युद्धविराम-वार्ता मासान् यावत् प्रचलति, परन्तु इजरायल्-हमास्-देशयोः एतावता सम्झौता न कृता । इजरायल-सर्वकारः गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सङ्गमे "फिलाडेल्फिया-गलियारस्य" नियन्त्रणं स्थापयितुं आग्रहं करोति, मध्यगाजा-देशस्य "नेचारिम्-गलियारस्य" च नियन्त्रणं स्थापयितुं आग्रहं करोति, यदा तु हमास-सङ्घः इजरायल्-देशः स्वसैनिकानाम् आग्रहं करोति

हमासस्य मुख्यवार्ताकारः खलील हाया इत्यनेन प्रथमदिनाङ्के अलजजीरा इत्यस्मै पुनः उक्तं यत् यावत् इजरायल् गाजापट्टिकातः पूर्णतया न निवृत्तः तावत् सङ्गठनं युद्धविरामसम्झौते हस्ताक्षरं न करिष्यति।

गाजापट्टे स्वास्थ्यविभागेन प्रकाशितानि आँकडानि दर्शयन्ति यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य गाजा-पट्टिकायां इजरायल-देशस्य आक्रमणेषु ४०,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ९४,००० घातिताः च अभवन् इजरायल-सर्वकारेण प्रकाशितानां आधिकारिकदत्तांशैः उक्तं यत् प्रायः १२०० इजरायलीयाः मृताः ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।