समाचारं

यूरोपीयविपण्यस्य अधिकं अन्वेषणार्थं चाङ्गन् आटोमोबाइलस्य जर्मनसहायककम्पनी स्थापिता

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यस्य समाचारानुसारं ३ सितम्बर् दिनाङ्के चांगन आटोमोबाइल इत्यनेन अद्य आधिकारिकतया घोषितं यत्...चङ्गन् ऑटोमोबाइलस्य जर्मन-सहायककम्पनी म्यूनिख-नगरे आधिकारिकतया पञ्जीकृता अस्ति

विक्रयणं, विपणनं, सेवां च इत्येतयोः अतिरिक्तं चङ्गन् आटोमोबाइलस्य जर्मनसहायककम्पनी ग्राहकानाम् अन्वेषणं, विपण्यसंशोधनं, तकनीकीविनियमं नियामकप्रमाणीकरणं च, उत्पादस्थानीयीकरणं च केन्द्रीक्रियते।एतेन चङ्गन् आटोमोबाइलस्य यूरोपीयविपण्ये अधिकं प्रवेशः भवति ।

चङ्गन् ऑटोमोबाइलस्य सहायककम्पनीषु चङ्गन् कियुआन्, डीप् ब्लू ऑटोमोबाइल, अविटा, चङ्गन् ग्रेविटी, चङ्गन् कैचेङ्ग इत्यादयः स्वतन्त्राः ब्राण्ड्-संस्थाः, तथैव चङ्गन् फोर्ड्, चङ्गन् माज्दा, जियांग्लिंग् इत्यादीनि संयुक्त-उद्यम-ब्राण्ड्-संस्थाः अपि सन्ति

आईटी होम इत्यनेन पृष्टं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चङ्गन् ऑटोमोबाइलस्य परिचालन-आयः ७६.७२३ अरब युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे १७.१५% वृद्धिः अभवत्; ६३% न्यूनता प्रतिशेयरं मूलभूतं आयं ०.२९ युआन् आसीत् ।

प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चङ्गन् आटोमोबाइल इत्यनेन १३.४ लक्षं वाहनानां विक्रयणं प्राप्तम्, यत् वर्षे वर्षे ९.७% वृद्धिः अभवत्; ६९.९% इत्यस्य;स्वतन्त्रब्राण्ड्-विदेशेषु विक्रयः २०३,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ७४.९% वृद्धिः अभवत् ।

चङ्गन् ऑटोमोबाइल इत्यनेन प्रकटितं यत् कम्पनी वर्षस्य उत्तरार्धे उत्पादस्य प्रक्षेपणं त्वरयिष्यति, तथा च चङ्गन् कियुआन् ई०७, डीप ब्लू एस०५, डीप ब्लू एल०७, अविटा ०७, ​​चतुर्थपीढीयाः cs75plus इत्यादीनि बहवः नवीनाः परिवर्तिताः च मॉडलाः प्रक्षेपिताः भविष्यन्ति वा अनावृता।