समाचारं

२०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलने आयोजिता संक्षिप्त-अष्टमस्य चीन-आफ्रिका-उद्यमी-सम्मेलनस्य आवेदकानां संख्या अपेक्षायाः अधिका अभवत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के अपराह्णे २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलन-मञ्चे प्रेस-केन्द्रे एकं वृत्तान्तं आयोजितम् । अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं चीनपरिषदः उपाध्यक्षः झाङ्ग शाओगाङ्गः अष्टमस्य चीन-आफ्रिका उद्यमिनः सम्मेलनस्य परिचयं कृतवान्। अपस्ट्रीम-पत्रकाराः संक्षिप्त-समारोहात् ज्ञातवन्तः यत् अस्य चीन-आफ्रिका-उद्यमी-सम्मेलनस्य आवेदकानां संख्या अपेक्षाभ्यः दूरम् अतिक्रान्तवती सम्प्रति कुलम् ३८२ चीनीय-उद्यमी-प्रतिनिधिः, ४०८ आफ्रिका-उद्यमी-प्रतिनिधिः च भागं ग्रहीतुं हस्ताक्षरं कृतवन्तः |.
अष्टमस्य चीन-आफ्रिका उद्यमिनः सम्मेलनस्य आवेदकानां संख्या अपेक्षां अधिका अभवत् । २०२४ चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य विषये मञ्चः समाचारकेन्द्रम्
झाङ्ग शाओगाङ्ग इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य महत्त्वपूर्ण-समर्थन-क्रियाकलापरूपेण चीन-अन्तर्राष्ट्रीय-व्यापार-प्रवर्धन-परिषदः वाणिज्य-मन्त्रालयः च संयुक्तरूपेण ६ सितम्बर्-दिनाङ्के बीजिंग-नगरे ८ तमे चीन-आफ्रिका-उद्यमी-सम्मेलनस्य आतिथ्यं करिष्यति। सम्मेलने भागं ग्रहीतुं ४० तः अधिकेभ्यः आफ्रिकादेशेभ्यः ४०० तः अधिकाः व्यापारप्रतिनिधिः आमन्त्रितः भविष्यति। भागं गृह्णन्ति कम्पनयः ऊर्जा, खनन, आधारभूतसंरचना इत्यादीनां पारम्परिक-उद्योगानाम् प्रतिनिधिः अपि च इलेक्ट्रॉनिक-प्रौद्योगिकी, संचार-उपग्रहाः, जैव-चिकित्सा इत्यादीनां उदयमानानाम् उद्योगानां प्रतिनिधिभिः सह अनेकेषां उद्योगानां कवरं कुर्वन्ति चीन-आफ्रिका-देशयोः, तथैव लघु-मध्यम-उद्यमानां पर्याप्तसंख्या ।
चीन-आफ्रिका-देशयोः सामान्यचिन्ताविषयान् परितः आदानप्रदानं चर्चां च करिष्यति, सहकार्यस्य विषये सहमतिः निर्मास्यति, सहकार्ययोजनानां विषये चर्चां करिष्यति च। चीनदेशः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितं करिष्यति, अफ्रीकादेशाय संस्थागत उद्घाटनस्य विस्तारं करिष्यति, औद्योगिक-आपूर्ति-शृङ्खलासु सहकार्यं गभीरं करिष्यति, चीन-आफ्रिका-देशस्य आर्थिक-एकीकरणं, विकास-सम्बद्धतां, उपलब्धिं च उत्तमरीत्या साकारं करिष्यति | साझाकरणं, तथा च चीन-आफ्रिका व्यापकं सामरिकसहकार्यं सुदृढं कर्तुं तथा च संयुक्तरूपेण साझाभविष्ययुक्तस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणार्थम्।
झाङ्ग शाओगाङ्ग इत्यनेन उक्तं यत् अस्मिन् उद्यमिनः सम्मेलने उद्घाटनसमारोहः, विशेषभाषणं, समापनम् च इति त्रयः सत्राः भविष्यन्ति। चीन-आफ्रिका-देशयोः नेतारः भाषणं करिष्यन्ति, चीन-आफ्रिका-देशयोः मैत्रीं कथं वर्धयितुं शक्यते, सहकार्यं निरन्तरं सुदृढं कर्तुं शक्यते, चीन-आफ्रिका-देशयोः भविष्ये सहकार्यस्य अपेक्षाः, सुझावः च प्रस्तूयन्ते इति व्याख्यायन्ते |. विशेषभाषणसत्रे चीनीय-आफ्रिका-उद्यमिनां प्रतिनिधिः "औद्योगिक-आपूर्ति-शृङ्खलानां एकीकरणं प्रवर्धयितुं" "उदयमान-उद्योगानाम् विकासं प्रवर्धयितुं" इति विषयद्वये ध्यानं दत्तुं आमन्त्रिताः भविष्यन्ति, येन चीनीयानां मध्ये सहकार्यस्य सफलम् अनुभवं साझां कर्तुं शक्यते | तथा आफ्रिकादेशस्य उद्यमिनः च शिखरसम्मेलनस्य नवीनपरिकल्पनाभिः आनयितानां सहकार्यस्य अवसरानां अन्वेषणं कुर्वन्ति .
चीन-अन्तर्राष्ट्रीय-वाणिज्यसङ्घस्य महासचिवः सन जिओ इत्यनेन उक्तं यत् उद्यमिनः सम्मेलने विषयद्वये केन्द्रीभवति। २०२४ चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य विषये मञ्चः समाचारकेन्द्रम्
विषयाणां विषये चीन-अन्तर्राष्ट्रीय-वाणिज्य-सङ्घस्य महासचिवः सन जिओ-महोदयेन ब्रीफिंग्-समारोहे परिचयः कृतः यत् एतौ विषयौ सर्वेभ्यः पक्षेभ्यः व्यापक-मत-आग्रहस्य आधारेण, चीन-आफ्रिका-देशस्य आर्थिक-आर्थिक-विकास-दिशायाः पूर्ण-अनुसन्धानस्य च आधारेण निर्धारितौ स्तः व्यापारसहकारः। औद्योगिक-आपूर्ति-शृङ्खलानां एकीकरणस्य प्रवर्धनस्य दृष्ट्या चीनदेशः विश्वस्य सर्वाधिक-पूर्ण-औद्योगिक-शृङ्खला-युक्तः प्रमुखः विकासशीलः देशः अस्ति, आफ्रिका-देशः च विश्वस्य विकासशील-देशानां सर्वाधिक-सान्द्रता-युक्तः महाद्वीपः अस्ति चीन-आफ्रिका-देशः च अत्यन्तं पूरकौ स्तः औद्योगिक-आपूर्ति-शृङ्खलासु डिजिटल अर्थव्यवस्था, हरितविकासः च उत्तमं परिणामं प्राप्तवान्।
सन जिओ इत्यनेन उक्तं यत् २००६ तमे वर्षे चीन-अन्तर्राष्ट्रीय-व्यापार-प्रवर्धन-परिषदः, आफ्रिका-वाणिज्य-उद्योग-सङ्घस्य च संयुक्तरूपेण चीन-आफ्रिका-संयुक्त-वाणिज्य-उद्योग-सङ्घस्य स्थापनां कृतवती सम्प्रति ५६ जनानां सह सहकार्य-समझौतापत्रेषु हस्ताक्षरं कृतवती अस्ति 36 आफ्रिकादेशेषु समकक्षसंस्थाः प्रदर्शनीनां, परस्परभ्रमणस्य, प्रशिक्षणस्य, वाणिज्यिकस्य च माध्यमेन चीनीय-आफ्रिका-उद्यमानां कृते व्यापार-निवेश-सहकार्यं कर्तुं सुविधां प्रदाति। तदतिरिक्तं चीन-अन्तर्राष्ट्रीयव्यापार-प्रवर्धन-परिषद्-इत्यनेन जाम्बिया-इथियोपिया-सहिताः १७ आफ्रिका-देशेषु उद्यमानाम् विदेश-निवेशस्य कृते देश-(क्षेत्रस्य)-व्यापार-वातावरण-मार्गदर्शिकाः अपि संकलिताः निर्गताः च सन्ति out” इति आफ्रिका-निवेश-उष्णस्थान-देशेषु उद्यमानाम् कृते, चीनीय-आफ्रिका-उद्यमानां उत्तमसेवायै दक्षिण-आफ्रिका-मिस्र-देशयोः प्रतिनिधिकार्यालयाः च स्थापिताः सन्ति ।
झाङ्ग शाओगाङ्गः चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यस्य नूतनं मुख्यं च शक्तिं उद्यमिनः सन्ति इति दर्शितवान् । चीन-आफ्रिका उद्यमिनः सम्मेलनं २००३ तमे वर्षे आरम्भात् चीन-आफ्रिका-देशेषु प्रत्येकं त्रयः वर्षाणि क्रमेण भवति ।अधुना यावत् सप्तवारं सफलतया आयोजितम् अस्ति राष्ट्रपतिः शी जिनपिङ्ग् क्रमशः २०१५ तथा २०१८ तमे वर्षे चीन-आफ्रिका-उद्यमी-सम्मेलने ५ तमे षष्ठे च भागं गृहीत्वा महत्त्वपूर्णानि भाषणानि दत्तवान्, येषु चीन-सर्वकारस्य चीन-आफ्रिका-व्यापार-समुदाययोः मध्ये व्यावहारिक-सहकार्यस्य महत् बलं पूर्णतया प्रतिबिम्बितम् |.
झाङ्ग शाओगाङ्ग इत्यनेन उक्तं यत् अस्मिन् उद्यमिनः सम्मेलने आफ्रिकादेशेभ्यः महत् ध्यानं आकृष्टम् अस्ति, तथा च सम्मेलने भागं ग्रहीतुं सर्वेषां पक्षेषु उत्साहेन हस्ताक्षरं कृतम् अस्ति सम्मेलने उच्चस्तराः, उच्चा आफ्रिकासहभागितायाः उत्साहः, सशक्तं निगमप्रतिनिधित्वं, क्रियाकलापानाम् दृढप्रभावशीलता च अस्ति। सम्बद्धानां सर्वेषां पक्षानाम् संयुक्तप्रयत्नेन एतत् सम्मेलनं निश्चितरूपेण चीनीय-आफ्रिका-व्यापार-समुदाययोः कृते परस्परं लाभप्रदं विजय-विजय-सहकार्य-वातावरणं निर्मास्यति, शिखरसम्मेलनस्य प्रभावं अधिकं विस्तारयिष्यति, चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सम्बन्धान् च क नवीन स्तर।
अपस्ट्रीम न्यूज रिपोर्टर शि टिंग्टिङ्ग्
प्रतिवेदन/प्रतिक्रिया