समाचारं

जीवनशैलीचिकित्सा : दीर्घकालीनरोगाणां चिकित्सायाः उत्तमः उपायः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चीनीयहृदयकाङ्ग्रेस-समारोहे विशेषज्ञानाम् आह्वानम्
जीवनशैलीचिकित्सा : दीर्घकालीनरोगाणां चिकित्सायाः उत्तमः उपायः
प्रतिवर्षं सितम्बरमासः राष्ट्रियस्वस्थजीवनशैलीप्रवर्धनमासः भवति ।
३० अगस्तदिनाङ्के प्रातःकाले बीजिंग-अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे २०२४ तमस्य वर्षस्य चीनीयहृदयसम्मेलनस्य (chc) उद्घाटनं जातम् अस्मिन् वर्षे सम्मेलनस्य विषयः "स्वस्थं हृदयं, स्वस्थं चीनं: स्वास्थ्यप्राथमिकता, उच्चगुणवत्ताविकासः" इति सम्मेलनस्य आतिथ्यं हृदयरोगाणां क्षेत्रे नवीनतमशैक्षणिकसंशोधनपरिणामान् ऑनलाइन-अफलाइन-रूपेण संवादं कर्तुं साझां कर्तुं च राष्ट्रिय-हृदयरोग-केन्द्रेण अन्यैः संस्थाभिः च क्रियते।
सम्मेलनस्य अध्यक्षः, हृदयरोगाणां राष्ट्रियकेन्द्रस्य निदेशकः, चीनीयचिकित्साविज्ञानस्य अकादमीयाः फुवाई-अस्पतालस्य अध्यक्षः च शिक्षाविदः हू शेङ्गशौः सभायां अवदत् यत् जीवनशैलीचिकित्सा आधुनिकचिकित्साप्रतिरूपस्य "उपचारात्- centered" to "health-centered". अस्मिन् मुख्यतया स्वस्थः आहारः, नियमितशारीरिकक्रियाकलापः, धूम्रपानं त्यक्त्वा मद्यप्रतिबन्धः, तनावप्रबन्धनं, निद्राप्रबन्धनं, सामाजिकसमर्थनम् इत्यादयः सन्ति
विगत ३० वर्षेषु मम देशस्य स्वास्थ्यसाधनानि विश्वव्यापीं ध्यानं आकर्षितवन्तः, चिकित्सासुलभतायां गुणवत्तासूचकाङ्के च तस्य सुधारः मध्यमावस्थायाः देशेषु प्रथमस्थाने अस्ति १९९० तः २०१६ पर्यन्तं चीनीयजनानाम् आयुः ६७.० वर्षाणां तः ७६.४ वर्षाणां यावत् वर्धितः, स्वस्थ आयुः ५९.८ वर्षाणां तः ६७.९ वर्षाणि यावत् वर्धितः, येन महत्त्वपूर्णा ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते
परन्तु तत्सह मम देशे हृदयरोगाणां प्रकोपः, मृत्युः च अद्यापि वर्धमानः अस्ति, रोगभारः अपि आशावादी नास्ति सम्प्रति देशे ३३ कोटिः हृदयरोगयुक्ताः रोगिणः सन्ति, प्रतिवर्षं च प्रायः ४५.८ लक्षं जनाः हृदयरोगेण म्रियन्ते मम देशे हृदयरोगस्य प्रकोपस्य मृत्युदरस्य च "विभक्तिबिन्दुः" अद्यापि न आगतः, तस्य संख्या च हृदयरोगरोगिणां कृते आस्पतेः स्थापनव्ययः अद्यापि तीव्रगत्या वर्धमानः अस्ति .
विश्वस्वास्थ्यसङ्गठनस्य आँकडानुसारं जीवनशैली दीर्घकालीनरोगाणां कारणकारकाणां ६०% भागं भवति ।
"दुष्टजीवनशैली एव जनानां स्वास्थ्यं प्रभावितं करोति इति मुख्यकारणम् अस्ति।" ८०% निवासी प्रतिदिनं १२.५ ग्रामात् अधिकं लवणस्य सेवनं कुर्वन्ति छ;
अनेकाः देशीविदेशीयाः मार्गदर्शिकाः दर्शयन्ति यत् जीवनशैलीचिकित्सा रोगनिवारणस्य चिकित्सायाश्च मूलं आधारशिला च अस्ति । यथा, यूरोपीयहृदयविज्ञानसङ्घस्य हृदयरोगस्य मार्गदर्शिकाः बोधयन्ति यत् धमनीकाठिन्यहृदयरोगस्य निवारणस्य महत्त्वपूर्णः उपायः जीवनपर्यन्तं स्वस्थजीवनशैलीं निर्वाहयितुम् अस्ति स्वस्थजीवनशैल्याः माध्यमेन हृदयचयापचयरोगनिवारणाय चीनीयमार्गदर्शिकासु सूचयति यत् स्वस्थजीवनशैली हृदयचयापचयरोगाणां निवारणस्य प्रबन्धनस्य च आधारशिला अस्ति।
राष्ट्रीयहृदयरोगकेन्द्रस्य स्वस्थजीवनशैलीचिकित्साकेन्द्रस्य कार्यकारी उपनिदेशकः फेङ्ग् ज़ुए इत्यनेन उक्तं यत् आधुनिकचिकित्सायाः विकासस्य प्रतिरूपस्य रोगस्य च परिवर्तनस्य कृते जीवनशैलीचिकित्सा एकः अपरिहार्यः विकल्पः अस्ति तथा च स्वस्थजीवनशैल्याः सक्रियरूपेण लोकप्रियतां प्राप्तुं आवश्यकम् अस्ति , सार्वजनिकचिकित्सालयेषु जीवनशैलीचिकित्साविभागानाम् स्थापनां प्रवर्धयन्ति, तथा च प्रोत्साहयन्ति चिकित्सकाः "जीवनशैलीविधानं" निर्धारयितुं शक्नुवन्ति तथा च जीवनशैलीचिकित्सायाः विकासं प्रवर्धयितुं आधुनिकसञ्चारप्रौद्योगिक्याः कृत्रिमबुद्धेः च उपयोगं कर्तुं शक्नुवन्ति।
जीवनशैलीचिकित्सायाः विकासाय अस्माकं देशस्य उत्तमः आधारः अस्ति । "हुआङ्गडी नेई जिंग्" इत्यस्मिन् "प्राचीनकालस्य जनाः जानन्ति स्म यत् नियमः यिन-याङ्ग-आधारितः अस्ति, तथा च जादु-सङ्ख्या। तेषां नियमितं भोजनं पेयं च, नियमितं दैनन्दिनजीवनं च आसीत्, तथा च ते अत्याचारेण कार्यं न कुर्वन्ति स्म । अतः ते आत्मायाः सह सामञ्जस्यं कृत्वा अन्त्यपर्यन्तं तेषां जीवनं जीवितुं शक्नुवन्ति "भवता शतवर्षपर्यन्तं जीवितुं प्रवृत्तं भविष्यति", यत् आधुनिकचिकित्साप्रतिरूपेण जीवनशैलीसंकल्पनाभिः च सङ्गतम् अस्ति यस्य वयं वकालतम् कुर्मः। आँकडानुसारं सम्प्रति देशे ३१ प्रान्तीयस्तरीयप्रशासनिकक्षेत्रेषु ७,५७० स्वास्थ्यप्रबन्धनसंस्थाः (शारीरिकपरीक्षा) सन्ति, येषु १३१३ निजीसंस्थाः सन्ति, येषु १७% भागः अस्ति
२०२२ तमस्य वर्षस्य सितम्बरमासे राष्ट्रियहृदयरोगकेन्द्रम् अपि जीवनशैलीचिकित्सागठबन्धनस्य स्थापनायां अग्रणीः अभवत्, सम्प्रति १२२ यूनिट्-संस्थाः सम्मिलिताः सन्ति ।
अस्मिन् वर्षे प्रथमार्धे राष्ट्रियहृदयरोगकेन्द्रं तथा च राष्ट्रियविकाससुधारआयोगस्य सामाजिकसंशोधनसंस्था संयुक्तरूपेण एकं उद्योगप्रतिवेदनं शोधं कृत्वा लिखितवन्तः, प्रकाशितवन्तः च यत् चीनस्य जीवनशैलीचिकित्सायां माइलस्टोन् अस्ति। हृदयरोगाणां राष्ट्रियकेन्द्रेण चत्वारि वर्षाणि यावत् क्रमशः राष्ट्रियजीवनशैलीचिकित्सासम्मेलनं आयोजितम् अस्ति, यत्र व्यावसायिकानां उद्योगानां च, शिक्षाविदां च अनुवादस्य, समस्यानां समाधानस्य च मध्ये संचारस्य सहकार्यस्य च मञ्चस्य निर्माणं कृतम्, चीनीयजनसंख्यायाः कृते उपयुक्तस्य स्वस्थजीवनशैलीचिकित्सायाः अन्वेषणं च कृतम् अस्ति
■ चीनमहिलावृत्तपत्रस्य सर्वमाध्यमसंवादकः हे मेङ्गः
स्रोतः चीन महिलासमाचारः
प्रतिवेदन/प्रतिक्रिया