समाचारं

जापानी-माध्यमाः : वर्षस्य प्रथमार्धे चीनदेशेन २५ अरब अमेरिकी-डॉलर्-अधिकं चिप्-उपकरणं क्रीतम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य "nikkei asian review" इति लेखः सितम्बर् २ दिनाङ्के, मूलशीर्षकः : मुख्यभूमिचीनस्य चिप् निर्माणसाधनानाम् (व्ययः) क्रयणं दक्षिणकोरिया, ताइवान, संयुक्तराज्यसंस्था च मिलित्वा अधिकं भवतिअन्तर्राष्ट्रीय अर्धचालकसाधनसामग्रीसङ्घः (semi) उक्तवान् यत् चिप्स-आपूर्तिस्य स्थानीयकरणस्य सशक्ततया प्रचारस्य सन्दर्भे पश्चिमे निर्यातप्रतिबन्धानां जोखिमस्य न्यूनीकरणस्य च सन्दर्भे मुख्यभूमिचीनदेशः अस्मिन् वर्षे प्रथमार्धे चिप्-निर्माण-उपकरणानाम् उपरि अधिकं व्ययम् अकरोत् दक्षिणकोरिया, ताइवान तथा अमेरिकादेशेभ्यः अपेक्षया ।
चीनदेशः विश्वस्य बृहत्तमः अर्धचालकसाधनविपण्यः अस्ति, अस्मिन् वर्षे प्रथमषड्मासेषु चिप्निर्माणसाधनानाम् उपरि व्ययः अभिलेखरूपेण २५ अरब डॉलरं यावत् अभवत् इति सेमी-आँकडानां अनुसारम्। चीनदेशः जुलैमासे व्ययस्य गतिं दृढं कृतवान्, अपरं पूर्णवर्षस्य अभिलेखं स्थापयितुं मार्गे अस्ति।
अर्धचालकसाधननिवेशः भविष्यस्य विपण्यमाङ्गं प्रतिबिम्बयति महत्त्वपूर्णः सूचकः अस्ति तथा च उद्योगस्य सम्भावनानां बैरोमीटर् अस्ति । चीनदेशः अपि नूतनानां चिप्-कारखानानां निर्माणे बृहत्तमः निवेशकः भविष्यति, यत्र सम्बन्धित-उपकरणाः अपि सन्ति, यत्र कुलव्ययः वर्षे पूर्णे ५० अरब-डॉलर्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति सेमी इत्यस्य अपेक्षा अस्ति यत् अर्धचालकउत्पादनस्य स्थानीयकरणस्य प्रवृत्तेः कारणात् दक्षिणपूर्व एशिया, अमेरिका, यूरोप, जापानदेशेषु वार्षिकसम्बद्धव्ययः २०२७ तमवर्षपर्यन्तं महतीं वृद्धिं प्राप्स्यति।
सेमी इत्यस्य मार्केट इन्टेलिजेन्सस्य वरिष्ठनिदेशकः जेङ्ग रुइयुः अवदत् यत् "वयं पश्यामः यत् चीनदेशः स्वस्य नूतनपरिपक्वनोड् चिप् निर्माणसुविधानां कृते सर्वाणि उपकरणानि क्रयणं निरन्तरं कुर्वन् अस्ति। सम्भाव्य अग्रे प्रतिबन्धानां (निर्यातनियन्त्रणानां) विषये चिन्ता अपि तान् पूर्वमेव अधिकानि उपकरणानि क्रेतुं प्रेरयति। "जेङ्ग रुइयुः अवदत् यत् चीनस्य चिप् उत्पादनसाधनानाम् अभिलेखनिवेशः न केवलं एसएमआईसी इत्यादिभिः शीर्षचिपनिर्मातृभिः चालितः, अपितु लघुमध्यम-आकारस्य चिप्-निर्मातृणां विकासगतिना अपि लाभः अभवत् "कमपि एकदर्जनं द्वितीयस्तरीयचिप्निर्मातारः अपि सक्रियरूपेण नूतनानां साधनानां क्रयणं कुर्वन्ति। एकत्र एतेन चीनस्य समग्रव्ययस्य चालनं भवति" इति सः अवदत्।
वैश्विक-आर्थिक-मन्दतायाः पृष्ठभूमिः चीनदेशः एव एकमात्रः देशः आसीत् यः अस्मिन् वर्षे प्रथमार्धे चिप्-निर्माण-उपकरणानाम् व्ययस्य वर्षे वर्षे निरन्तरं वृद्धिं दृष्टवान् दक्षिणकोरिया-उत्तर-अमेरिका इत्यादिषु स्थानेषु गतवर्षस्य समानकालस्य तुलने चिप्-निर्माण-उपकरणानाम् व्ययः न्यूनीकृतः अस्ति ।
चीनदेशः शीर्षस्थचिपनिर्माणसाधनसप्लायरानाम् राजस्वस्य बृहत्तमः स्रोतः अस्ति । अमेरिकी एप्लाइड् मटेरियल्स्, लम् ग्रुप्, केलेई कम्पनी इत्येतयोः नवीनतमत्रैमासिकवित्तीयप्रतिवेदनेषु ज्ञायते यत् एप्लाइड् मटेरियल्स्, लम् ग्रुप्, केलेई कम्पनी इत्येतयोः राजस्वस्य ४४% भागं चीनीयबाजारेण योगदानं कृतम् जापानस्य टोक्यो इलेक्ट्रॉनिक्सस्य, नेदरलैण्ड्देशस्य एएसएमएलस्य च कृते चीनीयविपण्यस्य योगदानम् अतः अपि अधिकं भवति । द्वयोः कम्पनीयोः प्रकटितसूचनाः दर्शयन्ति यत् चीनदेशे तेषां द्वितीयत्रिमासिकराजस्वस्य क्रमशः ४९.९%, ४९% च राजस्वः अभवत् । (लेखकः चेङ्ग ट्टिंग-फाङ्ग इत्याख्यः, चेन् ज़िन् द्वारा अनुवादितः)
प्रतिवेदन/प्रतिक्रिया