समाचारं

उद्योगे बृहत्नामानि पर्वतनगरेषु एकत्रिताः भूत्वा बेइडौ-नगरस्य बृहत्-प्रमाणेन अनुप्रयोगेषु सल्लाहं ददति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरोस्पेस् सूचना उद्योगस्य अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलनं चोङ्गकिङ्ग्-नगरे आयोजितम् । hualong.com इत्यस्य मुख्यसम्वादकस्य li wenke इत्यस्य छायाचित्रम्

हुआलोङ्ग न्यूज (मुख्य संवाददाता डोङ्ग जिन् तथा काओ यू) ३ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरे आयोजितस्य एयरोस्पेस् सूचना-उद्योगस्य अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलनस्य मुख्यमञ्चे चीनीय-विज्ञान-अकादमीयाः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः च शिक्षाविदः ली डेरेन्, तथा च... चीन उपग्रह नेविगेशन एण्ड पोजिशनिंग एसोसिएशनस्य अध्यक्षः यू क्षियान्चेङ्गः, टर्मिनल बीजी इत्यस्य अध्यक्षः हुवावे प्रबन्धनिदेशकः यू चेङ्गडोङ्गः, स्मार्ट कार सॉल्यूशंस बीयू इत्यस्य अध्यक्षः च, चोङ्गकिंग डिजिटल इनोवेशन पार्कस्य अध्यक्षः याङ्ग चुन्झी, कियानक्सुन इत्यस्य सीईओ चेन् जिनपेई च लोकेशन नेटवर्क कम्पनी लि.

चीनी विज्ञान-अकादमीयाः शिक्षाविदः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः च ली डेरेन् । hualong.com इत्यस्य मुख्यसम्वादकस्य li wenke इत्यस्य छायाचित्रम्

चीनी विज्ञान-अकादमीयाः शिक्षाविदः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः च ली डेरेन् "बेइडौ सर्वस्य अन्तर्जालं सशक्तं करोति, नूतन-उत्पादकता-विकासं च प्रवर्धयति" इति विषये भाषणं कृतवान् सः दर्शितवान् यत् भविष्ये देशः दूरसंवेदननिरीक्षणं, यातायातनिरीक्षणं, वाणिज्यिकपरिवहनम् इत्यादिषु क्षेत्रेषु अनुप्रयोगस्थानस्य विस्तारं निरन्तरं कर्तुं शक्नोति "बेइडो + उच्च-सटीक-इण्डोर-स्थापनम्" इत्यस्य उपरि अवलम्ब्य उप-मीटर्-स्थापनस्य सटीकता प्राप्तुं शक्यते, तथा च "beidou + 5g" जनसुरक्षायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति सटीकसंसाधनविनियोगः beidou इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगं त्वरयति ।

चीन उपग्रह नेविगेशन एण्ड पोजिशनिंग एसोसिएशन के अध्यक्ष यू ज़ियान्चेङ्ग। hualong.com इत्यस्य मुख्यसम्वादकस्य li wenke इत्यस्य छायाचित्रम्

"सम्प्रति मम देशे बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगः विपणन-औद्योगीकरणस्य, अन्तर्राष्ट्रीयकरणस्य च नूतन-पदे प्रविष्टः अस्ति। देशः बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगस्य अधिकं प्रबलतया प्रचारं कुर्वन् अस्ति, विकासस्य गतिः च निरन्तरं सुधरति चीन उपग्रह नेविगेशन एण्ड पोजिशनिंग् एसोसिएशन् इत्यस्य अध्यक्षः ज़ियान्चेङ्गः अवदत् यत्, " "नवयुगे बेइदौ उद्योगस्य अवसराः आव्हानानि च" इति ।
स्वभाषणे सः सुझावम् अयच्छत् यत् भविष्ये बेइडौ उद्योगेन आधारभूतसंरचनानिर्माणं निरन्तरं त्वरितव्यं, बेइडौ अनुप्रयोगक्षेत्रेषु एकीकृतनवाचारं प्रवर्धयितव्यं, स्थानिक-काल-दत्तांशस्य सशक्तिकरण-भूमिकायाः ​​पूर्णं क्रीडां दातव्यं, नवीनता-सञ्चालितं विकासं च प्राप्तव्यम् बेइदौ उद्योग।

huawei इत्यस्य प्रबन्धनिदेशकः, terminal bg इत्यस्य अध्यक्षः, smart car solutions bu इत्यस्य अध्यक्षः च यु चेङ्गडोङ्गः । hualong.com इत्यस्य मुख्यसम्वादकस्य li wenke इत्यस्य छायाचित्रम्

हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्टकारसॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्गः "वायु-अन्तरिक्ष-सूचना-उद्योगस्य कृते नूतनं पारिस्थितिकीतन्त्रं निर्मातुं उपकरण-जाल-स्टार-सहकार्यम्" इति विषये भाषणं कृतवान् सः प्रस्तावितवान् यत् भविष्ये हुवावे-कम्पनी बृहत्-परिमाणेन व्यावसायिक-उपयोगाय प्रमुख-प्रौद्योगिकीषु सफलतां निरन्तरं करिष्यति, उपग्रह-अन्तर्जालस्य उपरि अवलम्ब्य निर्विघ्न-त्रि-आयामी-सुपर-संयोजनानां निर्माणं करिष्यति, येन भविष्ये संचाराः "उपग्रह-भू-एकीकरणं" प्राप्तुं शक्नुवन्ति, कदापि न हातुं च शक्नुवन्ति संयोजनम्।"

चोङ्गकिंग डिजिटल इनोवेशन पार्कस्य अध्यक्षः याङ्ग चुन्झी। hualong.com इत्यस्य मुख्यसम्वादकस्य li wenke इत्यस्य छायाचित्रम्

चोङ्गकिंग डिजिटल इनोवेशन पार्कस्य अध्यक्षः याङ्ग चुन्झी इत्यस्य मतं यत् अस्मिन् स्तरे एयरोस्पेस् सूचना उद्योगस्य विकासे बृहत्-परिमाणस्य अनुप्रयोग-परिदृश्याः प्रमुखाः कारकाः सन्ति , संस्थाः, आदर्शाः इत्यादयः साक्षात्कर्तव्याः।

चेन jinpei, qianxun स्थान नेटवर्क कं, लिमिटेड के सीईओ। hualong.com इत्यस्य मुख्यसम्वादकस्य li wenke इत्यस्य छायाचित्रम्

किआन्क्सुन लोकेशन नेटवर्क कम्पनी लिमिटेड् इत्यस्य मुख्यकार्यकारी चेन् जिनपेई इत्यनेन प्रस्तावितं यत् अन्तरिक्ष-समय-जालम्, अन्तर्जाल-सङ्गणक-जालस्य च सह मिलित्वा, बेइडो-अन्तरिक्ष-समय-गुप्तचर्या अपि एकं महत्त्वपूर्णं आधारभूतं भवति दत्तांशस्य वास्तविकतायाः च भविष्ये एकीकरणे तथा डिजिटल अर्थव्यवस्थायाः विकासे अधिकाधिकं महत्त्वपूर्णा भूमिका।

प्रतिवेदन/प्रतिक्रिया