समाचारं

नाटो-प्रवक्ता : नाटो-सङ्घः रूस-युक्रेन-सङ्घर्षस्य भागः न भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना युक्रेनदेशः स्वस्य पाश्चात्यसहयोगिभ्यः निरन्तरं आह्वानं कृतवान् यत् युक्रेनदेशः रूसीक्षेत्रे गहनप्रहारं कर्तुं पश्चिमेण प्रदत्तानां शस्त्राणां उपयोगं कर्तुं अनुमतिं ददातु तथापि सम्प्रति यूरोपीयदेशेषु अस्मिन् विषये स्पष्टाः मतभेदाः सन्ति
स्पेनदेशस्य euronews इति पत्रिकायाः ​​२ सितम्बर् २०१९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् ।नाटो-संस्थायाः प्रवक्ता अवदत् यत् एतत् गठबन्धनं द्वन्द्वस्य भागः न भविष्यति
01:46
प्रवक्ता अवदत् यत् नाटो सदस्यानां स्वस्य वायुक्षेत्रस्य आक्रमणात् रक्षणस्य अधिकारः अस्ति, परन्तु सदस्यराज्यानां कृते निकटपरामर्शः आवश्यकः।नाटो-सङ्घटनस्य पक्षः नास्ति, तस्य भागः अपि न भविष्यति
युक्रेनदेशः पाश्चात्त्यदेशेभ्यः आह्वानं करोति यत् ते रूसीक्षेत्रे आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धं हृत्वा
सितम्बरमासस्य ३ दिनाङ्के युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) इत्यनेन प्रस्तावः पारितः,यूक्रेनविरुद्धं पाश्चात्त्यशक्तीनां उपयोगं रद्दं कर्तुं जी-७ देशेभ्यः आह्वानं करोतिसहायता युक्रेनरूसदेशे सैन्यलक्ष्यविरुद्धं दीर्घदूरपर्यन्तं शस्त्राणां प्रतिबन्धाः
सितम्बरमासस्य प्रथमे दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् रूसीसेनायाः प्रति युक्रेनस्य प्रतिक्रियायाः कृते पश्चिमस्य अधिकं समर्थनस्य आवश्यकता वर्तते, यत्र रूसदेशे क्षेपणास्त्रप्रक्षेपणस्थलादिषु लक्ष्येषु गहनप्रहारं कर्तुं युक्रेनसेनायाः पाश्चात्त्यदीर्घदूरशस्त्राणां उपयोगं कर्तुं अनुमतिः अपि अस्ति
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की : १.युद्धस्य शीघ्रं समाप्तिः भवितुम् अर्हति वा इति अमेरिकीराष्ट्रपतिः बाइडेन्, ब्रिटिशप्रधानमन्त्री स्टारमर, फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन्, जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यादीनां विषये निर्भरं भवति ।
तस्मिन् एव दिने युक्रेनदेशस्य प्रधानमन्त्री श्मेयगरः अवदत् यत् खार्किव्-नगरे रूसस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणात् पाश्चात्य-साझेदाराः युक्रेन-देशस्य रूस-क्षेत्रे आक्रमणार्थं स्वशस्त्राणां उपयोगं कर्तुं प्रतिबन्धं न कुर्वन्तु इति।
यूरोपीयदेशाः शस्त्रप्रतिबन्धस्य उत्थापनस्य विषये सहमतिम् न प्राप्तवन्तः
किन्तु,यूरोपीयदेशाः शस्त्रप्रतिबन्धानां उत्थापनस्य विषये सहमतिम् अवाप्तुं दूरम् एव सन्ति. इटलीदेशस्य उपप्रधानमन्त्री मट्टियो साल्विनी इत्यनेन अद्यैव उक्तं यत् पश्चिमेन युक्रेनदेशाय रूसस्य स्वदेशे आक्रमणार्थं प्रयोक्तुं शक्यमाणानां शस्त्राणां व्यवस्थापनेन भयंकरं वैश्विकयुद्धं प्रवर्तयितुं शक्यते। जर्मनीदेशः अपि युक्रेनदेशाय ५०० किलोमीटर्पर्यन्तं व्याप्तियुक्तानि वृषभक्रूज्-क्षेपणानि प्रदातुं विरोधं करोति । एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् यूनाइटेड् किङ्ग्डम्-देशेन कीव्-देशे साहाय्यार्थं दीर्घदूरदूरगामी-क्षेपणास्त्र-प्रयोगः प्रतिबन्धितः । यद्यपि फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् रूसीसैन्यलक्ष्याणां विरुद्धं दीर्घदूरपर्यन्तं आक्रमणं कर्तुं युक्रेनदेशस्य सिद्धान्ततः समर्थनं करोति तथापि सः अद्यापि प्रासंगिकानि शस्त्राणि न प्रदत्तवान् हङ्गरीदेशस्य विदेशमन्त्री स्जिज्जार्टो इत्यनेन अद्यैव उक्तं यत् युक्रेनदेशेन रूसीक्षेत्रे आक्रमणार्थं पाश्चात्त्यदीर्घदूरपर्यन्तं शस्त्राणां प्रयोगेन स्थितिः गम्भीररूपेण वर्धयितुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया