समाचारं

अद्य रात्रौ, प्लम्मेट् !

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] वैश्विकविपण्येषु अचानकं पतनं जातम्

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ विदेशविपण्यं शान्तं नास्ति, सर्वप्रकारस्य सम्पत्तिः च क्षीणा अभवत् ।

किं जातम् इति पश्यामः । `

तेषु त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः न्यूनाः अभवन्, न्यूनाः च अभवन् ।




अमेरिकी चिप् स्टॉक्स् अधिकं न्यूनीभूतः, एनवीडिया ७%, माइक्रोन् टेक्नोलॉजी, टीएसएमसी च प्रायः ६% न्यूनता ।


यूरोपीय-शेयर-बजारेषु अधिकं पतनं जातम्!


सुवर्णस्य रजतस्य च मूल्येषु पतनं जातम्, अन्तर्राष्ट्रीयताम्रस्य मूल्येषु ३% अधिकं न्यूनता अभवत् ।


तैलस्य मूल्येषु प्रायः ४% न्यूनता अभवत् ।


अतः अद्य रात्रौ किं घटितं यत् युगपत् वैश्विकक्षयस्य कारणम् अभवत्?

प्रथमं, नवीनतमैः आर्थिकदत्तांशैः अमेरिकी-आर्थिकवृद्धेः मन्दतायाः चिन्ता पुनः प्रज्वलितः अस्ति ।

मंगलवासरे प्रकाशितानि आँकडानि विनिर्माणक्षेत्रे दुर्बलतायाः लक्षणानि दृश्यन्ते। अगस्तमासे एस एण्ड पी वैश्विकक्रयणप्रबन्धकानां सूचकाङ्कः निरन्तरं संकुचति स्म, आईएसएम क्रयणप्रबन्धकानां सूचकाङ्कः अपि अपेक्षितापेक्षया न्यूनः आसीत् ।

आपूर्तिप्रबन्धनसंस्थायाः (ism) मंगलवासरे ज्ञापितं यत् अगस्तमासे अमेरिकीकारखानानां गतिविधिः अपेक्षितापेक्षया न्यूना अस्ति।

आईएसएम विनिर्माणसूचकाङ्कः ४७.२% इति स्तरं प्राप्तवान्, यत् जुलैमासस्य पठनात् ०.४ प्रतिशताङ्कं अधिकं किन्तु डाउ जोन्सस्य ४७.९% पूर्वानुमानात् न्यूनम् । सूचकाङ्कः विस्तारं प्रतिवेदयन्तः कम्पनीनां प्रतिशतं मापयति, अतः ५०% न्यूनं पठनं संकोचनं सूचयति ।

तदतिरिक्तं अगस्तमासे अमेरिकादेशे एस एण्ड पी ग्लोबल मैन्युफैक्चरिंग् पीएमआई इत्यस्य अन्तिममूल्यं ४७.९ आसीत्, यदा तु अपेक्षा ४८.१ आसीत् ।

एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स इत्यस्य मुख्यव्यापार अर्थशास्त्री क्रिस विलियम्सन् इत्यनेन उक्तं यत् पीएमआई-आँकडानां अधिकक्षयः तृतीयत्रिमासिकस्य मध्यभागे अर्थव्यवस्थायां कर्षणरूपेण विनिर्माणं वर्धमानम् इति सूचयति। अग्रे-दृष्टि-सूचकाः सूचयन्ति यत् आगामिषु मासेषु एषः कर्षणः तीव्रः भवितुम् अर्हति । विक्रयः अपेक्षितापेक्षया मन्दः अभवत्, अतः गोदामाः अविक्रीत-सूचीभिः पूरिताः अभवन्, नूतनानां आदेशानां अभावेन च जनवरी-मासात् परं प्रथमवारं कारखानानि उत्पादनं कटयितुं प्रेरिताः उत्पादकाः अपि अस्मिन् वर्षे प्रथमवारं निवेशक्रयणे कटौतीं कुर्वन्ति यतः ते अतिक्षमतायाः चिन्ताम् कुर्वन्ति। पतन्तीनां आदेशानां वर्धमानानाम् इन्वेण्ट्रीणां च संयोजनं सार्धवर्षे उत्पादनप्रवृत्तीनां विषये निराशाजनकं अग्रे संकेतं प्रेषयति तथा च वैश्विकवित्तीयसंकटात् परं सर्वाधिकं चिन्ताजनकं संकेतं प्रेषयति। यद्यपि कच्चामालस्य न्यूनमागधाः आपूर्तिशृङ्खलासु दबावं न्यूनीकृतवन्तः, तथापि वर्धमानं वेतनं, उच्चमालवाहनदराणि च अद्यापि व्यापकरूपेण निवेशव्ययस्य चालनकारकत्वेन ज्ञाप्यन्ते, ये गतवर्षस्य एप्रिलमासात् शीघ्रतमावेगेन वर्धन्ते।

द्वितीयं, जापानस्य बैंकेन पुनः व्याजदराणि वर्धयितुं संकेतः प्रकाशितः ।

जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन मंगलवासरे पुनः उक्तं यत् यदि अर्थव्यवस्था मूल्यप्रदर्शनं च केन्द्रीयबैङ्कस्य अपेक्षायाः अनुरूपं भवति तर्हि केन्द्रीयबैङ्कः व्याजदराणि निरन्तरं वर्धयिष्यति।

उएडा इत्यनेन निवर्तमानप्रधानमन्त्री फुमियो किशिडा इत्यस्य अध्यक्षतायाः सर्वकारीयपैनलस्य समक्षं प्रस्तुते दस्तावेजे एतत् वक्तव्यं दत्तं, यस्मिन् जुलैमासे बीओजे इत्यस्य नीतिनिर्णयस्य व्याख्या कृता।

एतस्य वक्तव्यस्य अनन्तरं जापानीयानां येन्-मूल्यं सुदृढं जातम् । जापानस्य बैंकस्य नवीनतमः मनोवृत्तिः वैश्विकनिवेशकान् स्मारयति यत् यद्यपि जुलैमासे जापानबैङ्कस्य आकस्मिकव्याजदरवृद्ध्या वैश्विकबाजारेषु क्षयः अभवत् तथापि यदि केन्द्रीयबैङ्कस्य अपेक्षाः साकाराः भवन्ति तर्हि ऋणव्ययस्य वृद्धिं निरन्तरं कर्तुं उएडा दृढतया प्रतिबद्धः अस्ति।

तृतीयम्, सेप्टेम्बरमासे अमेरिकी-समूहानां शापः।

एस एण्ड पी ५०० तथा डाउ जोन्स औद्योगिक औसतस्य कृते १९५० तमे वर्षात् सेप्टेम्बरमासः सर्वाधिकं दुष्टः मासः इति स्टॉक ट्रेडरस्य पंचाङ्गपत्रे उक्तम् ।

विगतदशवर्षेषु एस एण्ड पी ५०० सितम्बरमासे औसतेन २.३% न्यूनीकृतः इति फैक्ट्सेट् इत्यस्य सूचना अस्ति । अनेन अस्मिन् काले सूचकाङ्कस्य कृते सेप्टेम्बरमासः सर्वाधिकं दुष्टः भवति । तदतिरिक्तं, एस एण्ड पी ५०० विगतचतुर्णां सितम्बरमासेषु प्रत्येकस्मिन् हानिः अभवत् - २०२२ तमे वर्षे ९.३% पतनं अपि अस्ति ।