समाचारं

अमेरिकादेशः प्रतिक्रियाम् अददात् यत् एच्-२० इत्यस्य आकारः वर्तमानकाले सेवायां विद्यमानस्य कस्यापि बम्ब-विमानस्य अपेक्षया भिन्नः अस्ति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा चीनस्य सैन्यसंशोधनविकासवेगः निरन्तरं वर्धते तदा पञ्चमपीढीयाः युद्धविमानानाम् एकां श्रृङ्खलां निर्मितवती अस्ति तथा च अनेके उन्नतमाडलाः अनावरणं कृतवन्तः, येन पश्चिमदेशः अतीव ईर्ष्याम् ईर्ष्याञ्च अनुभवति, अपि च अस्माकं देशस्य इति अफवाः, स्मीयर-दावान् च प्रसारयति | युद्धविमानाः अमेरिकादेशस्य अनुकरणं साहित्यचोरी च चीनदेशः केवलं एतान् बकवासान् अवहेलयति, स्वस्य प्रौद्योगिक्याः विकासाय च निरन्तरं परिश्रमं कुर्वन् अस्ति।

इदानीं अमेरिकादेशः बहुवारं स्वस्य सेनापतयः उत्तेजितवान्, विविधाः पद्धतयः च प्रयुक्तवान्, परन्तु चीनदेशं धोखाधड़ीं कृत्वा सूचनां प्रकाशयितुं असमर्थः अभवत् तदा एव अमेरिकादेशः अवगच्छत् यत् चीनदेशः किमर्थम् एतावत् न्यूनकुञ्जी अस्ति इति कारणं एच्- इति न। २० बमवर्षकस्य विकासस्य समस्याः अभवन्, परन्तु एच्-२० बम्बविमानं विश्वे वर्तमानकाले सेवायां विद्यमानात् भिन्नं भवितुम् अर्हति इति यत् सः दृढनिश्चयेन आत्मविश्वासेन च स्वस्य सैन्यनियोजने व्यस्तः अस्ति, पश्चिमस्य अवमाननस्य, जानी-बुझकर-प्रशंसायाः च विषये ध्यानं न ददाति इति।

अतः किं वास्तवमेव एच्-२० बम्ब-विमानस्य अनावरणं भविष्यति ? बहुवर्षेभ्यः विकासे स्थितस्य अस्य रहस्यस्य बम्ब-विमानस्य कृते किं सम्यक् सज्जीकृतम् अस्ति ?

एच्-२०-विमानस्य वार्तायां अमेरिका-देशः यस्मात् कारणात् निकटतया ध्यानं ददाति तस्य कारणं अस्ति यत् अमेरिका-देशः नूतन-बी-२१-बम्ब-विमानस्य अनुसन्धान-विकास-द्वारा एशिया-प्रशांत-क्षेत्रे वायु-आधिपत्यं नियोक्तुं इच्छति २० बम्ब-प्रहारकाः, मम भयम् अस्ति यत् अमेरिका-देशेन निवृत्ताः तथाकथिताः रेडर-बम्ब-प्रहारकाः सम्मुखीभवन्ति यदा शक्तिशालिनः प्रतिद्वन्द्विनः सम्मुखीभवन्ति तदा एच्-२०-इत्यस्य तत् मर्दयितुं, बी-२१-विमानस्य प्रतिकारं कर्तुं, चीन-देशस्य परितः वन्य-धावनं न कर्तुं च शक्तिः भवति किं वास्तवमेव एच्-२० इत्येतत् एतावत् शक्तिशाली अस्ति ?