समाचारं

बीजिंग वेस्ट् इंटेलिजेण्ट् उपत्यकायां बीजिंग-कृत्रिम-गुप्तचर-सुरक्षा-शासन-प्रयोगशाला स्थापिता

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सितम्बर् दिनाङ्के कृत्रिमबुद्धेः सुरक्षितविकासाय शासनाय च नूतना अनुसन्धानविकाससंस्था बीजिंगकृत्रिमबुद्धिसुरक्षाशासनप्रयोगशालायाः स्थापना जिंगक्सी बुद्धिमान् उपत्यकायां, मेन्टौगौ उद्याने, झोङ्गगुआकुन् विज्ञानप्रौद्योगिकीपार्के च अभवत् प्रयोगशाला व्यवस्थितसुरक्षाशासनव्यवस्थायाः निर्माणार्थं प्रतिबद्धा अस्ति, कृत्रिमबुद्धेः नवीनतायाः अनुप्रयोगस्य च कृते ठोससुरक्षाप्रतिश्रुतिं प्रदातुं, कृत्रिमबुद्धिसुरक्षाशासनयोः नूतनप्रवृत्तीनां नेतृत्वं कर्तुं च प्रतिबद्धा अस्ति
प्रयोगशालायाः निदेशकः जेङ्ग यी इत्यनेन उक्तं यत्, "इयं प्रयोगशाला कृत्रिमबुद्धिसंरक्षणं शासनं च, औद्योगिकस्वअनुशासनं स्वायत्ततां च, सर्वकारीयमार्गदर्शनं पर्यवेक्षणं च इति विषये अत्याधुनिकसंशोधनस्य नूतना अन्वेषणम् अस्ति।अस्माकं देशे न केवलं कृत्रिमबुद्धिसुरक्षा-शासन-सम्बद्धे नीतिव्यवस्थायां क्रमेण सुधारः करणीयः, अपितु |अत्याधुनिकसंशोधन-अभ्यास-प्रवर्धनार्थं कृत्रिम-बुद्धि-सुरक्षा-शासनयोः सर्वेषु स्तरेषु शोध-संस्थानां, मूल्याङ्कन-सशक्तिकरण-केन्द्राणां स्थापनां विन्यस्तुं च आवश्यकम्, अस्य आधारेण च कृत्रिम-बुद्धि-सुरक्षा-सहकार-जालस्य निर्माणे सुधारः, तथा च सर्वकारेण, उद्योगेन, अनुसन्धानेन च संयुक्तरूपेण निर्मितं चीनीयकृत्रिमबुद्धिः उद्घाटयति।
प्रयोगशालायाः सह-निर्माण-इकायानां च "कृत्रिम-बुद्धि-सुरक्षा-शासन-लोकसेवा-मञ्चः" इति विमोचितम्, यत् कृत्रिम-गुप्तचर-नैतिक-सुरक्षा-नीतिः, सुरक्षा-जोखिम-निरीक्षणं, नैतिक-सुरक्षा-मूल्यांकनं च इति क्षेत्रेषु सेवां प्रदातुं शक्नोति अद्यतनकाले प्रयोगशालायाः सह-निर्माण-एककैः सहकारी-संस्थाभिः च सह कृत्रिम-बुद्धि-नीति-सुरक्षा-मूल्यांकन-व्यवस्थायाः निर्माणार्थं सुरक्षित-कृत्रिम-बुद्धेः मूलभूत-प्रतिरूपस्य निर्माणार्थं च कार्यं कृतम् अस्ति
ज़ेङ्ग यी इत्यनेन उक्तं यत् बीजिंग-कृत्रिम-गुप्तचर-सुरक्षा-शासन-प्रयोगशालायाः स्थापनायाः कारणात् मम देशस्य कृत्रिम-गुप्तचर-सुरक्षा-शासन-व्यवस्थायाः विन्यासे अधिकं सुधारः अभवत् |.
प्रतिवेदन/प्रतिक्रिया