समाचारं

10 तमे "कला सूर्योदय" समाजवादी मूलमूल्यानां मौलिकसाहित्यिककलाकृतीनां संग्रहणं प्रदर्शनक्रियाकलापश्च प्रारम्भः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सितम्बर् दिनाङ्के १० तमे कला चाओयाङ्ग समाजवादी मूलमूल्यानां मूलसाहित्यिककलाकृतीनां संग्रहणं प्रदर्शनं च आधिकारिकतया आरब्धम् ।
प्रक्षेपणसमारोहे अस्थिप्लेट्, कागदच्छेदनस्य शब्दः, सुलेखस्य सुगन्धः, सुरीला वाद्यसङ्गीतं, पारम्परिकसंस्कृतेः च क्रमेण मञ्चे न केवलं श्रव्य-दृश्य-भोजम् आनयत्, अपितु सर्वेषां गौरवं च प्रेरितवान् चीनस्य उत्तमपारम्परिकसंस्कृतेः उत्साहः। मूलस्केचः "काफिलः" मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यस्य कर्मचारिणां दैनन्दिनकार्यं हास्यरूपेण दर्शयति। "वुयी चाओयांग सुखम् अपेक्षितुं शक्यते" इति पाठः वातावरणं पराकाष्ठां यावत् धकेलितवान् मूललेखकः वांग जियान् वुयी चाओयाङ्गस्य सुन्दरदृष्टेः वर्णनं स्नेहपूर्णेन ब्रशवर्केन कृतवान् तथा स्वरस्य अवरोहाः, एतां अपेक्षां भविष्यस्य आशीर्वादं च उपस्थितेभ्यः सर्वेभ्यः प्रसारयन्।
२०१५ तमे वर्षात् चाओयाङ्गमण्डले “कला चाओयाङ्ग” इति क्रियाकलापानाम् निर्माणं निरन्तरं कुर्वन् अस्ति । वर्षेषु कुलम् प्रायः ५,००० कृतयः संगृहीताः, यत्र १०,००० तः अधिकाः जनाः सृष्टिषु प्रदर्शनेषु च भागं गृह्णन्ति, एककोटिभ्यः अधिकाः ऑनलाइन-दर्शकाः, १० कोटिभ्यः अधिकाः ऑनलाइन-क्लिक् च कृतवन्तः
प्रतिवेदन/प्रतिक्रिया