समाचारं

अन्यः नूतनः ऊर्जावाहनकम्पनी दिवालियापनं दाखिलवती तस्याः सम्पत्तिः च न्यायालयेन जप्तवती

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियांग्सी-प्रान्तस्य शाङ्गराओ-नगरे aiways-संस्थायाः उत्पादन-आधारे अद्यैव सम्पत्ति-जब्तस्य सामना अभवत्, यस्मिन् १०० तः अधिकाः वाहनाः सम्मिलिताः आसन् ।

ऐवेजस्य जब्धस्य कारणं ऐवेस् इत्यस्य कर्मचारिणां वेतनं ऋणी आसीत् इति अवगम्यते । २०२३ तमस्य वर्षस्य एप्रिलमासात् आरभ्य aiways वेतनबकायाः ​​समस्यायाः सामनां कृतवान्, तदनन्तरं सामाजिकसुरक्षायाः, भविष्यनिधिना च सह अग्रिमभुगतानं कर्तुं कर्मचारिभ्यः अपेक्षितम् कम्पनी कर्मचारिभ्यः सूचितवती यत् सा २०२३ तमस्य वर्षस्य मे-मासस्य प्रथमदिनात् आरभ्य श्रम-अनुबन्धं शङ्घाई यिवेई-होम्-कम्पनी इति परिवर्तयिष्यति, तथा च २५ मे-मासात् पूर्वं निर्दिष्टे खाते धनं निक्षेपयिष्यति, कम्पनीयाः सामान्यरूपेण संचालनानन्तरं धनं प्रत्यागन्तुं प्रतिज्ञां करोति

परन्तु एआइवेस् प्रतिज्ञानुसारं २०२३ तमस्य वर्षस्य जुलै-मासस्य १० दिनाङ्कात् पूर्वं कर्मचारिणां वेतनं तत्सम्बद्धं सामाजिकसुरक्षां भविष्यनिधिव्ययञ्च निस्तारयितुं असफलः अभवत् । अनेन बहुसंख्याकाः कर्मचारिणः प्रासंगिकविभागेषु शिकायतुं प्रवृत्ताः, परन्तु समस्यायाः समाधानं न कृतम् । चीननिष्पादनसूचनाप्रकटीकरणजालस्य अनुसारं aiways इत्यस्य मूलकम्पनी jiangxi yiwei automobile manufacturing co., ltd सम्झौतेः सम्पत्तिप्रतिवेदनव्यवस्थायाः उल्लङ्घनं च। सम्प्रति कम्पनीयाः निष्पादनस्य अधीनानां व्यक्तिनां ३५ अभिलेखाः सन्ति, यत्र निष्पादने ६७.५०८ मिलियन युआन् सञ्चितराशिः अस्ति, तथैव अनैष्ठिकतायाः कारणात् निष्पादनस्य अधीनानां व्यक्तिनां ८२ अभिलेखाः, ९७ उपभोगप्रतिबन्धादेशाः च सन्ति

aiways इत्यस्य स्थापना २०१७ तमस्य वर्षस्य फरवरीमासे अभवत् ।अस्य कानूनीप्रतिनिधिः झाङ्ग याङ्गः अस्ति तथा च अस्य पञ्जीकृतराजधानी प्रायः ८६८ मिलियन आरएमबी अस्ति । कम्पनी संयुक्तरूपेण निङ्गबो मेइशान बन्धित पोर्ट एरिया कैजिउ इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड, हुझौ आओची इन्वेस्टमेण्ट् पार्टनरशिप (सीमित साझेदारी), तथा च सीएटीएल इत्यस्य सहायककम्पनी निंग्बो मेइशान् बॉन्डेड् पोर्ट एरिया आकांक्षा इन्वेस्टमेण्ट् कम्पनी लिमिटेड इत्यादीनां भागधारकाणां कृते संयुक्तरूपेण धारिता अस्ति . aiways इत्यस्य स्थापना फू किआङ्ग इत्यनेन कृता, यः अनेकेषु सुप्रसिद्धेषु कारकम्पनीषु महत्त्वपूर्णपदेषु कार्यं कृतवान् अस्ति, अस्य मुख्यालयः शङ्घाई-नगरस्य चांगयांग्गु क्रिएटिव् औद्योगिकनिकुञ्जे अस्ति, तस्य उत्पादनस्य आधारः च जियांग्क्सी-प्रान्तस्य शाङ्गराओ-नगरे स्थितः अस्ति

२०२३ तमे वर्षात् एआइवेस् उत्पादनं परिचालनं च कष्टानां सामनां कुर्वन् अस्ति, पूंजीशृङ्खलायां च समस्याः अभवन्, यस्य परिणामेण कर्मचारिणां वेतनं समये दातुं असमर्थता अभवत् शङ्घाई चाङ्गयाङ्ग-उपत्यकायाः ​​रचनात्मक-औद्योगिक-उद्यानं दीर्घकालीन-भाडा-बकायाः ​​कारणात् बहिः गन्तुं बाध्यम् अभवत्, जियांग्सी-प्रान्तस्य शाङ्गराओ-नगरस्य कारखानस्य अपि दीर्घकालं यावत् कार्यं स्थगितम् तदतिरिक्तं, aiways इत्यस्य आपूर्तिकर्ताभिः न्यायालयं नीतः यतः सः भुक्तिं न कृतवान्, दिवालियापनस्य दाखिलानां अपि सामनां कृतवान् ।