समाचारं

geely आधिकारिकः: xingyuan पदार्पणं करोति! pk byd डॉल्फिन, बृहत्तर आकार

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

byd dolphin "नवप्रतिद्वन्द्वी" स्वागतं करोति!

सेप्टेम्बर्-मासस्य ३ दिनाङ्के जीली-इत्यस्य नूतनं शुद्धं विद्युत्-हैचबैक् क्षिंग्युआन्-इत्येतत् पदार्पणं कृतवान्, अक्टोबर्-मासे च प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति । नूतनं कारं meizu flyme auto कार-प्रणाल्या सह सुसज्जितम् अस्ति तथा च aegis blade बैटरी इत्यनेन सुसज्जितम् अस्ति एतत् कारं dolphin इत्यस्मात् दीर्घतरं विस्तृतं च अस्ति ।

xingyuan 7 शरीररङ्गाः प्रदाति, तथा च कारस्य अग्रे पाण्डा मिनी इत्यस्य समानं "gemoe" लोगो स्वीकुर्वति । नवीनकारः बन्द-जाली + जलबिन्दु-आकारस्य प्रकाशसमूहेन सुसज्जितः अस्ति, यः अर्ध-गुप्तद्वार-हन्डलैः, वैकल्पिक-द्वि-रङ्ग-शरीरेण, कोहरा-दीपक-त्रिम्-इत्यनेन, स्पोइलर्, एकनेत्र-कॅमेरा-इत्यनेन च सुसज्जितः अस्ति

ज़िंग्युआन् इत्यत्र द्विचौड़ाईयुक्तं बहुकार्यं सुगतिचक्रं, निलम्बितं केन्द्रीयनियन्त्रणपटलं, एम्बेडेड् इन्स्ट्रुमेंट्पैनलं च उपयुज्यते केन्द्रीयनियन्त्रणपर्दे अधः अण्डाकारवातानुकूलनआउटलेट् अस्ति नूतनं कारं बटन-प्रकारस्य गियर-हन्डलस्य उपयोगं करोति यस्य परितः फंक्शन् कीलानि सन्ति, यत् 50w मोबाईल्-फोन् वायरलेस् चार्जिंग् समर्थयति, गियर-हन्डलस्य अधः भागः खोखला अस्ति

ज़िंग्युआन् 58kw तथा 85kw अधिकतमशक्तियुक्तौ एकलमोटरौ प्रदाति, यस्य मेलनं 30.12kwh तथा 40.16kwh लिथियम आयरन फॉस्फेट् बैटरीभिः सह शुद्धविद्युत् क्रूजिंग् रेन्जः क्रमशः 310km तथा 410km अस्ति, यत् डॉल्फिन इत्यस्मात् अधिकं शक्तिशाली अस्ति