समाचारं

एकः बहिःस्थः ब्लोगरः आकस्मिकतया एकस्य यात्रामित्रस्य शवम् आविष्कृतवान् यः ३७ दिवसान् यावत् लापता आसीत् पुलिसेन उक्तं यत् एतत् असामान्यमृत्युः अस्ति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव लघु-वीडियो-ब्लॉगरः "सर्पः नदीं पारयति" इति एकं भिडियो प्रकाशितवान् यत् यदा सः शान्क्सी-प्रान्तस्य किनलिंग-पर्वतेषु "आओ ताई-रेखा"-इत्यस्य चुनौतीं दातुं सायकलयानं चालयति स्म, तदा सः आकस्मिकतया आविष्कृतवान् यत् अस्मिन् वर्षे जुलै-मासस्य आरम्भे २५- "आओ ताई रेखा" पारयन् सम्पर्कं त्यक्तवान् वर्षीयः एकः निश्चितः वृत्तः अदृश्यः आसीत् । ३ सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता शान्क्सी प्रान्तीयवनजनसुरक्षाब्यूरो इत्यस्य द्वितीयशाखायाः हुआङ्गबैयुआन् पुलिसस्थानकात् ज्ञातवान् यत् मा मौयुआन् वास्तवमेव मृतः अस्ति, तस्य सम्भावना च पुलिसैः अङ्गीकृता आसीत् एकः आपराधिकः प्रकरणः ।

तृतीये दिनाङ्के रेड स्टार न्यूज इत्यनेन मेङ्गमहोदयस्य (छद्मनाम) साक्षात्कारः कृतः, यः ब्लोगरः मा मौयुआन् इत्यस्य आविष्कारं कृतवान् तस्य स्मरणानुसारं १२ अगस्तदिनाङ्के मध्याह्ने सः "आओताई लाइन्" इत्यस्य टङ्कौ स्थानात् स्वसाइकिलेन प्रस्थितवान् तथा च left aotai liangxia यदा ते ४ किलोमीटर् यावत् पश्चात्तापं कृतवन्तः तदा ते मा युआन्युआन् इत्यस्य तंबूम् आविष्कृतवन्तः ।

▲यदा मा इत्यस्य गोल तंबूः आविष्कृतः तदा तस्य विडियोस्य स्क्रीनशॉट्

पूर्वं मा-परिवारेण जारीकृते लापता-सूचने उक्तं यत् यत्र तस्य लापता-सम्पर्कस्य शङ्का आसीत् तत् स्थानं "२९०० आओशान्"-स्थानस्य समीपे एव भवितुम् अर्हति मेङ्गमहोदयः अवदत् यत्, "'२९०० आओशान्' इत्यस्य शङ्कितं लापता स्थानं आओशान् इत्यस्मात् केवलं सप्त-अष्ट-किलोमीटर् दूरे अस्ति, परन्तु तत् स्थानं यत्र तंबूः प्राप्तः तस्मात् अद्यापि प्रायः ३० किलोमीटर् दूरे अस्ति।

मेङ्गमहोदयेन उक्तं यत् यत्र मा इत्यस्य गोलतम्बूः प्राप्तः तत्र मोबाईल-फोन-संकेतः नासीत् । यत् प्राप्तं तत् स्थानीयपुलिसं प्रति निवेदयितुं मेङ्गमहोदयः परित्यक्तं वनकृषिमार्गं लङ्घ्य स्वस्य द्विचक्रिकाम् आदाय एकां नदीं पारं कृतवान् स्वस्य भिडियोमध्ये अस्मिन् यात्रायां कृष्णऋक्षाणां, वन्यवराहानाञ्च साक्षात्कारः अपि अभवत् । अन्ते तस्य कृते प्रायः ४ घण्टाः यावत् समयः अभवत् तथा च प्रायः २० किलोमीटर् यावत् पर्वतमार्गाः गतः ततः पूर्वं मेङ्गमहोदयः मोबाईल-फोन-संकेतयुक्तं स्थानं प्राप्तवान् ।

"अहं अपरं घण्टां यावत् पुलिस-स्थानकं प्रति सवारः अभवम्, पीडितानां छायाचित्रं, भिडियो, स्थानं च पुलिसाय समर्पितवान् यद्यपि सः पर्वतं प्रविष्टवान् तथापि मा युआन्युआन्-महोदयस्य लापता-सूचने पुरस्कारं दृष्टवान् .१००,००० युआन्, परन्तु विविधकारणात् सः स्वेच्छया पुरस्कारं त्यक्तुं चितवान् ।

"आओ ताई रेखा" इति यात्रा-उत्साहिनां नाम अस्ति एषा मुख्यरेखा किनलिंग-पर्वतस्य आओशान्-पर्वतस्य, ताइबाई-पर्वतस्य बक्सियान्टाई-पर्वतस्य च मध्ये प्रचलति वास्तविकं दूरं १७० किलोमीटर् अधिकं भवति । यतो हि ताइबाईपर्वतराष्ट्रीयप्रकृतिसंरक्षणस्य मूलक्षेत्रे स्थितम् अस्ति, अतः प्राधिकरणं विना पारं कर्तुं अवैधम् अस्ति । रेड स्टार न्यूजस्य संवाददातारः प्रासंगिकसूचनाः समीक्षां कृत्वा ज्ञातवन्तः यत् २०१८ तमे वर्षे एव शान्क्सी मेई काउण्टी तथा ताइबाई काउण्टी संयुक्तरूपेण "प्लेटफॉर्म क्रॉसिंग्" क्रियाकलापानाम् पूर्णतया प्रतिबन्धं कर्तुं घोषणां कृतवन्तः

३ सितम्बर् दिनाङ्के शान्क्सी प्रान्तीयवनजनसुरक्षाब्यूरो इत्यस्य द्वितीयशाखायाः हुआङ्गबैयुआनपुलिसस्थानकस्य प्रासंगिकपुलिसः रेड स्टार न्यूजस्य संवाददात्रे अस्य विषयस्य पुष्टिं कृतवती यत् लापता मा मौयुआन् वास्तवमेव प्राप्तः आसीत्। "अप्राकृतिकमृत्युः, परन्तु अपराधप्रकरणस्य सम्भावना निराकृता, प्रकरणं च निरुद्धम् अस्ति।"