समाचारं

महाविद्यालये ३५ वर्षीयः नवीनः छात्रः ताङ्ग शाङ्गजुन् न इच्छति यत् तस्य सहपाठिनः तं मामा इति वदन्तु : अतीव लज्जाजनकम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"आशासे सर्वे मां जुन् भ्राता वा ताङ्गभ्राता वा इति वक्तुं शक्नुवन्ति। मां मामा इति वक्तुं अतीव लज्जाजनकं भविष्यति।"

३५ वर्षीयः ताङ्ग शाङ्गजुन् द्वौ दिवसौ पूर्वं दक्षिणचीनसामान्यविश्वविद्यालयं गत्वा सर्वाणि पञ्जीकरणप्रक्रियाः सम्पन्नवान् फलतः तस्य नूतना परिचयः प्राप्तः यत् दक्षिणचीनसामान्यविश्वविद्यालये सूचनाइञ्जिनीयरिङ्गविषये मुख्यशिक्षकः नवीनः छात्रः। ताङ्ग शाङ्गजुन् कक्षायां उपस्थितिम् आरब्धवान् एव।

"मामा इति मां वक्तुं अतीव लज्जाजनकं स्यात्।"विद्यालयस्य प्रथमे पाठे कक्षायाः परिचयं कुर्वन् ताङ्ग शाङ्गजुन् इत्यनेन सूचितं यत् छात्राः तं "जुन् भ्राता" अथवा "ताङ्गभ्राता" इति आह्वयन्तु ।

कक्षायाः सहपाठिभिः सह तुलने, येषां वयः अधिकतया १८ वर्षाणां परितः भवति, ताङ्ग शाङ्गजुन् तेभ्यः दशवर्षेभ्यः अधिकं ज्येष्ठः अस्ति, वयसः दृष्ट्या सः खलु "मामा-स्तरीयः" सहपाठी इति वक्तुं शक्यते

एषः विशालः आयुः अन्तरः अपि ताङ्ग शाङ्गजुन् इत्यस्य १५ वर्षाणि यावत् क्रमशः पुनः पुनः अध्ययनस्य कारणेन भवति ।

एतावता वर्षेभ्यः परीक्षायाः पुनरावृत्तिं कृत्वा प्रतिवर्षं महाविद्यालयप्रवेशपरीक्षासु सः निःसंदेहं चरमम् उदाहरणम् अस्ति यत् तस्य व्यक्तिगत-डौयिन्-लेखे अपि ७,००,००० तः अधिकाः प्रशंसकाः सन्ति

पञ्जीकरणदिने ताङ्ग शाङ्गजुन् अनेकेभ्यः माध्यमेभ्यः संवाददातृभिः परितः आसीत्, "दीर्घबन्दूकानां, लघुबन्दूकानां च" केन्द्रबिन्दुः अभवत् । केचन नेटिजनाः मजाकं कृतवन्तः यत् ताङ्ग शाङ्गजुन् एकहस्तेन दक्षिणचीनसामान्यविश्वविद्यालयं उष्णसूचौ स्थापितवान्।

अध्ययनस्य पुनरावृत्तेः दीर्घयात्रायाः अनन्तरं ताङ्ग शाङ्गजुन् विश्वविद्यालये प्रवेशं कृतवान्, वर्षे वर्षे महाविद्यालयप्रवेशपरीक्षायाः पुनरावृत्तेः दुष्वृत्तात् बहिः गत्वा स्थिरः अभवत् परन्तु ताङ्ग शाङ्गजुन् इत्यस्य भविष्ये अद्यापि दीर्घः मार्गः अस्ति, तस्य सामना अपि आव्हानानां सामना कर्तुं शक्नोति। यथा, सूचना-इञ्जिनीयरिङ्गं तत् प्रमुखं नास्ति यत् ताङ्ग शाङ्गजुन् अध्ययनं कर्तुम् इच्छति किं तस्य कृते स्वस्य प्रमुखं सामान्यं प्रमुखं प्रति परिवर्तयितुं शक्यते यत् सः अध्ययनं कर्तुम् इच्छति? अपि च, स्नातकपदवीं प्राप्त्वा तांग् शाङ्गजुन् पूर्वमेव प्रायः चत्वारिंशत् वर्षीयः आसीत्, सः कार्यं अन्विष्यमाणः वा अध्ययनं निरन्तरं कुर्वन् आसीत् वा, तत्र बहु ​​दबावः आसीत्

ताङ्ग शाङ्गजुन् दक्षिणचीनसामान्यविश्वविद्यालयस्य परिसरस्य वातावरणं, सुविधाः, मैत्रीपूर्णाः उत्साहीः च शिक्षकाः छात्राः च इति विषये सन्तुष्टिं प्रकटितवान्।

"आशासे बहिः जगत् विद्यालये मम व्यक्तिगतरूपेण च न्यूनं बाधां करिष्यति।"ताङ्ग शाङ्गजुन् इत्यस्य महाविद्यालयजीवनस्य आधिकारिकरूपेण आरम्भः अभवत् ।

स्रोतः प्रातः समाचारः

प्रतिवेदन/प्रतिक्रिया