समाचारं

हुआडू अन्यं प्रतिष्ठितं विद्यालयं योजयति: गुआङ्गझौ क्रमाङ्कः ६ मध्यविद्यालयः हुआडु परिसरः सितम्बरमासे उद्घाट्यते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गचेङ्ग इवनिङ्ग् न्यूजस्य सर्वमीडिया रिपोर्टरः लेङ्ग शुआङ्गः न्यूज रिपोर्टरः झाओ काई च वृत्तान्तं दत्तवन्तः यत् - संवाददाता ग्वाङ्गझौ-नगरस्य हुआडू-मण्डलात् ज्ञातवान् यत् बहु-प्रेक्षितः ग्वाङ्गझौ-नम्बर-६-मध्यविद्यालयः (हुआडू-परिसरः) २ सितम्बर्-दिनाङ्के विद्यालयं आरभेत।
समाचारानुसारं ग्वाङ्गझौ क्रमाङ्कः ६ मध्यविद्यालयः (हुआडू परिसरः) नगरपालिकासार्वजनिकः सम्पूर्णः मध्यविद्यालयः अस्ति यः ग्वाङ्गझौ नगरपालिकाशिक्षाब्यूरो तथा हुआडूजिल्लासर्वकारेण हुआडूजिल्लासर्वकारस्य सहकारेण प्रवर्तयति तथा च नगरीयविमानस्थानकनिर्माणनिवेशसमूहेन वित्तपोषितः नगरपालिकासर्वकारस्य योजनानुसारम्। विद्यालयस्य कुलभूमिक्षेत्रं प्रायः १५० एकर् अस्ति तथा च ५४ शिक्षणवर्गाणां नियोजितविद्यालयस्य आकारः अस्ति, यत्र २४ कनिष्ठ उच्चविद्यालयवर्गाः ३० उच्चविद्यालयवर्गाः च सन्ति अस्मिन् सत्रे वयं प्रथमवर्षस्य कनिष्ठ उच्चविद्यालयस्य छात्रान् नियुक्त्य ८ शिक्षणवर्गाणि उद्घाटयिष्यामः।
विद्यालयः क्षेत्रे पारम्परिकग्रामानां लक्षणं संयोजयित्वा पारम्परिकस्य लिङ्गनान्-अकादमीयाः, नगरीय-आधुनिक-निजी-विद्यालयस्य च लक्षणैः सह विद्यालयं निर्माति ऐतिहासिकसंस्कृतेः रक्षणं उत्तराधिकारं च केन्द्रीकृत्य शुजिझुआङ्गप्राचीनभवनसङ्कुलं गुआंगझौ क्रमाङ्कस्य ६ मध्यविद्यालयस्य (हुआडू परिसरः) कार्यात्मकक्षेत्रे परिणतम् अभवत् ऐतिहासिकसमझस्य साकारीकरणाय बहुविधतत्त्वान् एकीकृतवान् भवनानां विकासः उपयोगश्च एकं हुआडू परिसरं निर्माति यत् समृद्धं इतिहासं भविष्यस्य अवधारणाभिः सह मिश्रयति।
प्रतिवेदन/प्रतिक्रिया