समाचारं

दक्षिणकोरियादेशे "२०२५ s/s seoul fashion week" इति उद्घाटनं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सियोल, सितम्बर् ३ (रिपोर्टरः लियू जू) ३ दिनाङ्के प्रातःकाले सियोलस्य डोङ्गडेमुन् डिजाइन प्लाजा (डीडीपी) इत्यत्र "२०२५ एस/एस सियोल फैशन सप्ताहः" उद्घाटितः।
२०२५ तमे वर्षे एस/एस सियोल-फैशन-सप्ताहस्य विषयः "स्थायि-फैशन" इति अस्ति, तत्र फैशन-प्रदर्शनानि (५ ब्राण्ड्-संस्थाः), व्यापारमेलाः (९२ ब्राण्ड्-इत्येतत्) च सन्ति क्रेतृभ्यः मीडियाभ्यः च ब्राण्डस्य परिचयं कर्तुं, सियोल-फैशन-सप्ताहस्य वैश्विकव्यापार-मञ्चरूपेण कार्यं अधिकं सुदृढं कर्तुं ।
चित्रे फैशन सप्ताहस्य कैटवॉक् इत्यस्य दृश्यं दृश्यते । चीनसमाचारसेवायाः संवाददाता लियू जू इत्यस्य चित्रम्
तेषु hyosung tnc ब्राण्ड्-प्रक्षेपण-सम्मेलने स्थायि-फैशन-प्रवर्तनं करिष्यति, यत्र परित्यक्त-मत्स्य-जाल-तः निर्मिताः पर्यावरण-अनुकूल-सामग्रीः उत्पादाः च प्रदर्शिताः भविष्यन्ति ;जेजु समदासु सियोल-फैशन-सप्ताह-स्थलात् परित्यक्तजल-बोतलानां पुनःप्रयोगाय संसाधन-पुनःप्रयोग-प्रकल्पान् करोति, तन्तु-उत्पादनार्थं च उपयुज्यते ।
सियोलनगरस्य आर्थिककार्यालयस्य निदेशकः अवदत् यत् "सियोलस्य फैशनसप्ताहः सियोलस्य अद्वितीयसृजनशीलतायाः आधारेण अस्ति तथा च उत्कृष्टकोरियादेशस्य फैशनब्राण्ड्-समूहानां वैश्विकविपण्ये प्रवेशे सहायतार्थं उच्चगुणवत्तायुक्तं मञ्चं निर्मातुं प्रतिबद्धः अस्ति सियोल-फैशन-सप्ताहः समृद्धं रङ्गिणं च परिचययति परियोजना व्यापार-कार्यं अधिकं सुदृढां करोति तथा च रङ्गिणः परिणामान् प्राप्तुं अपेक्षा अस्ति, येन कोरिया-देशस्य डिजाइनरः वैश्विक-फैशन-उद्योगे अधिकं ध्यानं प्राप्तुं शक्नोति (अन्तम्)।”.
प्रतिवेदन/प्रतिक्रिया