समाचारं

वेस्ट् मध्ये छिद्राणि कृत्वा पितामहः प्रतिवर्षं विद्यालयस्य आरम्भे छात्राणां कृते दानं करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशान-मण्डलस्य ८९ वर्षीयः दलस्य सदस्यः लुओ शेङ्गक्सी स्वस्य वेस्ट्-मध्ये छिद्राणि सन्ति चेदपि परिवर्तनं कर्तुं अनिच्छति, तथापि सः प्रत्येकस्य विद्यालयवर्षस्य आरम्भे छात्राणां कृते धनं दानं करोति

यदा संवाददाता लुओ शेङ्गक्सी इत्यस्मै दृष्टवान् तदा सः जर्जरं बनियानं धारयन् सोफे उपविश्य वृत्तपत्रं पठन् आसीत् तथा च तस्य नियोक्तृणा निवृत्तेः पूर्वं निर्गताः कार्यवस्त्राणि बालकोनीयां सरलवस्त्रशुष्कीकरणे शुष्कं भवन्ति स्म "इदं बनियान ९ युआन् अस्ति। मम आवश्यकताः अधिकाः न सन्ति। यदि अहं किञ्चित् सञ्चयं करोमि तर्हि अहं तेषां आवश्यकतावशात् छात्राणां अधिकं साहाय्यं कर्तुं शक्नोमि।"

लुओ शेङ्ग्क्सी इत्यनेन अभिलेखितं जीवनव्ययम् अवलोक्य संवाददाता ज्ञातवान् यत् सः प्रतिदिनं केवलं एकं व्यञ्जनं क्रीणाति स्म, व्यक्तिगतवस्त्रं विहाय दशवर्षेभ्यः अधिकं यावत् सः नूतनानि वस्त्राणि न क्रीतवन्तः, तस्य औसतमासिकजीवनव्ययः ५०० युआन् इत्यस्मात् न्यूनः आसीत् . परन्तु आहारं स्वीकृत्य अपि सः त्रयः वर्षाणि यावत् क्रमशः आवश्यकतावशात् छात्राणां समर्थनं कृतवान्, कुलम् १७,००० युआन् दानं कृतवान् ।

२०२२ तमे वर्षे लुओ शेङ्गक्सी इत्यनेन प्रथमवर्षस्य छात्रसहायताकार्यक्रमस्य आरम्भार्थं चाङ्गशान् काउण्टी चैरिटी फेडरेशनं ज्ञात्वा हुइबुनगरे निवसन् क्षियाओजिनः लुओ शेङ्गक्सी इत्यस्य प्रायोजितः छात्रः अभवत् । तस्मिन् वर्षे क्षियाओ जिन्, यस्य परिवारः कष्टं प्राप्नोति स्म, सः महाविद्यालये प्रवेशं प्राप्नोत्, एषा अनुदानेन न केवलं तस्य परिवारस्य आर्थिकदबावस्य निवारणं जातम्, अपितु महत् प्रोत्साहनमपि प्राप्तम् ।

लुओ शेङ्गक्सी १७ वर्षीयः यावत् प्राथमिकविद्यालयं न गतः।पारिवारिकस्य दुर्बलस्थितेः कारणात् सः केवलं अंशकालिकं कार्यं कृत्वा, अग्निदारुं कटयित्वा, तृणं कटयित्वा, पशुपालनं कृत्वा एव शिक्षणं अर्जयितुं शक्नोति स्म... यावत् सः धनं अर्जयितुं शक्नोति स्म, तावत् यावत् सः धनं प्राप्तुं शक्नोति स्म, सः किमपि करिष्यति स्म। अल्पवयसि अध्ययनस्य कठिनतायाः कारणात् एव सः स्वपरिवारस्य कठिनपरिस्थित्या अध्ययनमार्गे ये विघ्नाः सन्ति तेषां विषये सम्यक् जानाति सः आशास्ति यत् स्वप्रयत्नेन अधिकाः बालकाः उत्तमशिक्षां प्राप्नुयुः, भविष्ये देशे समाजे च अधिकं योगदानं दास्यन्ति।

(स्रोतः चाओ न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया