समाचारं

पुनः विद्यालयस्य ऋतुः!क्रमेण! कोङ्गजियाङ्ग-मण्डले ७०,००० तः अधिकाः छात्राः सुरक्षितरूपेण विद्यालयं प्रत्यागतवन्तः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआण्डोङ्ग-नगरस्य केन्द्रीयविद्यालयस्य शिक्षकाः परिसरस्य स्वच्छतां कुर्वन्ति
विगतदिनेषु कोङ्गजियाङ्ग-मण्डले सर्वेषां स्तरानाम्, प्रकारस्य च विद्यालयाः व्यवस्थितरूपेण उद्घाटिताः सन्ति, सर्वं कार्यं च क्रमेण अस्ति।
जैबियन प्राथमिक विद्यालयस्य पञ्जीकरणस्थलम्
विद्यालयवर्षस्य आरम्भात् पूर्वं काउण्टी एजुकेशन ब्यूरोतः सम्पर्कपदाधिकारिणः विद्यालयवर्षस्य आरम्भस्य सज्जतायाः निरीक्षणार्थं प्रत्येकं विद्यालयं गच्छन्ति स्म, प्रत्येकं विद्यालयं विद्यालयस्य उद्घाटनकार्यनियोजनसभां कर्तुं सर्वान् विद्यालयकर्मचारिणः आहूय, सफाईं कृतवन्तः परिसरस्य कचरा, विद्यालयस्य आरम्भसामग्रीणां सूची, नूतनसत्रस्य स्वागतचिह्नानि लम्बयितुं, छात्रशिक्षणसामग्रीणां सज्जीकरणं इत्यादीनि कार्यम्।
congjiang no. 1 मध्यविद्यालयस्य उद्घाटनसमारोहः
विद्यालये प्रवेशानन्तरं प्रत्येकं विद्यालयः नूतनसत्रे छात्राणां कृते प्रवेशसमारोहस्य आयोजनं कृतवान्, छात्राणां कृते छात्रावासस्य व्यवस्थां कृतवान्, पाठ्यपुस्तकानि, शिक्षणसामग्रीः इत्यादीनि वितरितवान्, विद्यालयस्य आरम्भार्थं च सक्रियरूपेण आरामदायकं सुखदं च वातावरणं निर्मितवान्। प्रत्येकं विद्यालये शिक्षकान् छात्रान् च ध्वजारोहणसमारोहं कर्तुं संगठितम्। बालकान् नूतनसत्रे सद्भावेन शिक्षणार्थं समर्पयितुं प्रोत्साहयन्तु।
शिक्षकाः बालकानां कृते "दालचीनीयुक्तयः" प्रददति
एतावता कोङ्गजियाङ्ग-मण्डले २२९ विद्यालयाः पञ्जीकरणं सम्पन्नवन्तः, नूतनाः छात्रपञ्जीकरणं च कृतवन्तः, ५,७०० तः अधिकाः संकायः, कर्मचारी च सर्वे पूर्वमेव आगताः, ७८,००० तः अधिकाः छात्राः सुरक्षितरूपेण विद्यालयं प्रत्यागताः च।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता लिआंग जेनकिंग
सम्पादक चेन यांग
द्वितीयः परीक्षणः चेन गुइक्सुआन्
तृतीय परीक्षण सूर्य जिओरोंग
प्रतिवेदन/प्रतिक्रिया