समाचारं

हुनानदेशे द्वौ बृहत्दत्तांशस्य “एकशृङ्गौ” जायन्ते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:30
अद्यैव ग्रेट् वाल स्ट्रैटेजी कन्सल्टिङ्ग् इत्यनेन चीनस्य बृहत् आँकडा (संभाव्य) एकशृङ्गकम्पनीनां विषये प्रमुखा घोषणा कृता, तथा च राष्ट्रव्यापिरूपेण २७५ बृहत् आँकडा (संभाव्य) एकशृङ्गकम्पनीनां परीक्षणं कृतम् तेषु हुनान्-नगरस्य क्षिडी ज़िजिया, फुमी टेक्नोलॉजी च सूचीयां सन्ति ।
बृहत् आँकडा (संभावित) यूनिकॉर्न कम्पनयः देशे १७ प्रान्तेषु ३४ नगरेषु च वितरिताः सन्ति, येषु चिप्स्, आईडीसी, मूलभूतसॉफ्टवेयर, डाटा सुरक्षाप्रौद्योगिकी, एल्गोरिदम् कम्प्यूटिंग् पावर इत्यादीनि २५ ट्रैक्स् सन्ति
क्षेत्रीयदृष्ट्या बीजिंग, शाङ्घाई, गुआङ्गडोङ्ग, झेजियांग, जियाङ्गसु च अग्रणीः सन्ति, यत्र सूचीयां कम्पनीनां संख्या कुलस्य ८४.४% अस्ति
xidi zhijia स्वायत्तवाहनचालनव्यापारे केन्द्रितः अस्ति तथा च उद्योगे प्रथमासु कम्पनीषु अन्यतमः अस्ति यः वाहन-मार्गसहकार्यं परिनियोजयति। प्रासंगिकशोधसंस्थानां गणनानुसारं २०२३ तमे वर्षे xidi smart driving इत्यस्य कुलमूल्यांकनं प्रायः १.२८ अरब अमेरिकीडॉलर् भविष्यति ।
fumi technology अत्यन्तं द्रुतगतिना आँकडानां लेनदेनसेवानां च सङ्गमेन विश्वस्य ८० लक्षं तः अधिकेभ्यः उपयोक्तृभ्यः सहायकव्यवहारं प्रदाति । २०१७ तमे वर्षे फ्यूमी टेक्नोलॉजी इत्यनेन अमेरिकादेशस्य वालस्ट्रीट् इत्यत्र शाखा स्थापिता, केवलं १७८ दिवसेषु एव अमेरिकीप्रतिभूतिदलाली-अनुज्ञापत्रं प्राप्तम्, येन चीन-वित्तपोषितस्य कम्पनीयाः अमेरिकी-प्रतिभूति-दलाली-अनुज्ञापत्रं प्राप्तुं अभिलेखः निर्मितः (हुनान् दैनिकस्य सर्वमाध्यमस्य संवाददाता xie zhuofang इत्यनेन ज्ञापितम्)
प्रतिवेदन/प्रतिक्रिया