समाचारं

ए-शेयर-कम्पनीयाः वास्तविकनियन्त्रकस्य सार्धद्वयवर्षस्य कारावासस्य दण्डः दत्तः, वर्षत्रयपर्यन्तं निलम्बितः च! १० लक्ष युआन् दण्डः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिभूतिबाजारे हेरफेरस्य एसटी संशेङ्गस्य (002742) प्रकरणं अन्तिमनिर्णयं प्राप्तवान् अस्ति।

३ सितम्बर् दिनाङ्के सायं कम्पनी प्रकटितवती यत् चोङ्गकिङ्ग् उच्चजनन्यायालयेन अद्यैव उपर्युक्तप्रकरणे अन्तिमनिर्णयः कृतः, मूलनिर्णयस्य समर्थनं कृत्वा, अर्थात् वर्षद्वयस्य षड्मासस्य च कारावासस्य दण्डस्य निष्पादनस्य निर्णयः कृतः, निलम्बितः वर्षत्रयं यावत्, १० लक्षं युआन् दण्डं च दत्तवान् ।

जून २०२१ तमे वर्षे एसटी सानशेङ्ग इत्यनेन प्रकटितं यत् कम्पनीयाः वास्तविकनियंत्रकः पान क्षियान्वेन् प्रतिभूतिबाजारे हेरफेरस्य शङ्कायाः ​​कारणात् चोङ्गकिंगनगरपालिकाजनसुरक्षाब्यूरोद्वारा आपराधिकनिरोधः, अनिवार्यपरिहारः च कृतः , तथा च २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ६ दिनाङ्के आवासीयनिरीक्षणस्य अधीनम् अभवत् ।

अस्मिन् वर्षे जनवरीमासे चोङ्गकिंग् प्रथमजनन्यायालयात् कम्पनीद्वारा प्राप्तेन "आपराधिकनिर्णयेन" ज्ञातं यत् प्रतिवादी पान क्षियान्वेन् प्रतिभूतिबाजारे हेरफेरस्य दोषी अस्ति (२०१८ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्कात् २०१९ तमस्य वर्षस्य मार्चमासस्य १ दिनाङ्कपर्यन्तं सः अन्यैः सह सहकार्यं कृतवान् यत् सः एकाग्रतां कृतवान् निरन्तरव्यापार-स्टॉकस्य कृते पूंजी-लाभाः, यस्मिन् प्रकरणे सम्बद्धेन प्रतिभूति-लेखेन 20 क्रमिक-व्यापार-दिनानां कृते एकस्मिन् एव अवधि-मध्ये कम्पनी-समूहस्य कुल-व्यापार-मात्रायाः 30% अधिकं भागं निरन्तरं क्रीत-विक्रयणं च कृतम् अस्ति, यत् अपराधस्य गठनं करोति प्रतिभूतिबाजारे हेरफेरस्य), तथा च अनधिकृतनिर्गमनस्य दोषी इति द्विवर्षस्य कारावासस्य दण्डः दत्तः स्टॉक-अपराधस्य (चोङ्गकिंग बिशेङ्ग-चिकित्साप्रौद्योगिकी-कम्पनी-लिमिटेडस्य प्रत्यक्षतया उत्तरदायी प्रभारी व्यक्तिः इति नाम्ना, सः स्टॉकं जारीकृतवान् २०० तः अधिकानि विशिष्टानि लक्ष्याणि सम्बन्धितराज्याधिकारिणां अनुमोदनं विना, तस्य व्यवहारः च प्राधिकरणं विना स्टॉक् निर्गन्तुं अपराधः अभवत्) तथा च एकवर्षस्य कारावासस्य दण्डः दत्तः वर्षद्वयस्य षड्मासानां च नियतकालीनकारावासः, वर्षत्रयं यावत् स्थगितः, १० लक्षं युआन् दण्डः च कर्तुं निर्णयः कृतः ।

एसटी संशेङ्गः मूलतः निर्माणसामग्रीरासायनिकव्यापारे संलग्नः आसीत्, मुख्यतया जिप्समसंसाधनानाम्, वाणिज्यिककंक्रीटस्य, मिश्रणस्य च व्यापकं उपयोगः पश्चात् अधिग्रहणस्य विलयस्य च माध्यमेन विविधविकासरणनीतिं कार्यान्वितवान् द्वितीय औद्योगिकशृङ्खला तथा मध्यवर्ती पदार्थेषु आधारितं औषधनिर्माणक्षेत्रं निर्मितवान् तथा च कच्चामालस्य आधारेण औषधनिर्माणव्यापारं च मूलरूपेण सज्जीकृतवान्।

वास्तविकनियन्त्रकस्य अनिवार्यपरिहारस्य अनन्तरं एसटी संशेङ्गस्य परिचालनप्रदर्शने २०२१ तः हानिः निरन्तरं भवति । २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी ७३६ मिलियन युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् मूल-कम्पनीयाः कारणं शुद्धलाभं ६६.४८ मिलियन-युआन्-रूप्यकाणां हानिः अभवत्, यत् वर्षे वर्षे वृद्धिः अभवत् ३१.८३% इत्यस्य ।

अस्याः पृष्ठभूमितः एसटी सानशेङ्गस्य शेयरमूल्यं हालवर्षेषु उतार-चढावम्, न्यूनतां च प्राप्नोति, अस्मिन् वर्षे जूनमासस्य आरम्भे १.२४ युआन्/शेयर इत्यत्र तलम् अभवत् । परन्तु अन्तिमेषु मासेषु कम्पनीयाः शेयरमूल्यं तलतः पुनः उत्थापितं जातम्, ततः परं ३ सितम्बर् यावत् प्रतिशेयरं २.८ युआन् इति मूल्ये बन्दम् अभवत् ।

प्रदर्शने न्यूनतायाः अतिरिक्तं अस्मिन् वर्षे मेमासे एसटी सानशेङ्गः चीनप्रतिभूतिनियामकआयोगस्य चोङ्गकिंग् प्रतिभूतिनियामकब्यूरोद्वारा जारीकृतः "प्रशासनिकपर्यवेक्षणपरिहारविषये निर्णयः" प्राप्तवान् अन्वेषणानन्तरं ज्ञातं यत् chongqing bisheng pharmaceutical technology co., ltd. (अतः "bisheng pharmaceutical" इति उच्यते) तथा ssc construction plc (अतः "ssc company" इति उच्यते) वास्तविकनियंत्रकेन pan xianwen इत्यनेन नियन्त्रितकम्पनयः सन्ति कम्पनीयाः । peisheng pharmaceutical इत्यस्य सह-ऋणग्राहकत्वेन सूचीकृतकम्पनी chongqing wansheng district henghui small loan co., ltd भागधारकाणां ।

सूचीबद्धकम्पनी बिशेङ्ग फार्मास्यूटिकलस्य संयुक्तऋणमान्यतादायित्वं गृह्णाति तथा च ऋणस्य परिशोधनार्थं एसएससीकम्पनीं प्रति गारण्टीदायित्वं करोति, यत् नियन्त्रकशेयरधारकेन, वास्तविकनियंत्रकेन, तस्य सम्बन्धितपक्षैः च सूचीबद्धकम्पन्योः निधिषु गैर-सञ्चालनकब्जां भवति

एसटी सानशेङ्ग इत्यनेन प्रकटितस्य २०२३ वार्षिकप्रतिवेदनस्य अनुसारं २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य प्रकटीकरणदिनाङ्कपर्यन्तं नियन्त्रकशेयरधारकाः, वास्तविकनियन्त्रकाः तेषां सम्बद्धपक्षैः च गैर -सञ्चालनप्रयोजनेषु, सूचीकृतकम्पन्योः नवीनतमस्य आर्थिककालस्य 113 मिलियन युआन् लेखापरीक्षितशुद्धसम्पत्त्याः 32.79% भागः। तदतिरिक्तं सूचीकृतस्य कम्पनीयाः अवैधगारण्टीशेषः १३.६७३६ मिलियन युआन् अस्ति ।

"प्रशासनिकपरिवेक्षणपरिहारस्य निर्णये" स्पष्टतया उक्तं यत् यदि एसटी सानशेङ्गः आदेशितसुधारपरिपाटैः अपेक्षितरूपेण षड्मासानां अन्तः 113 मिलियन युआन् कब्जाकृतनिधिं व्याजं च संग्रहीतुं असफलः भवति तर्हि शेन्झेन् स्टॉक एक्सचेंज कम्पनीयाः स्टॉक्स् मध्ये व्यापारं द्वौ दिवसौ यावत् स्थगयिष्यति निलम्बनस्य अनन्तरं यदि एकमासस्य अन्तः सुधारः सम्पन्नः न भवति तर्हि शेन्झेन् स्टॉक एक्सचेंजः कम्पनीयाः स्टॉकव्यापारस्य कृते सूचीविच्छेदनजोखिमचेतावनी जारीयिष्यति यदि ततः परं सुधारणं न सम्पन्नं भवति तर्हि शेन्झेन् स्टॉक एक्सचेंजः समाप्तुं निर्णयं करिष्यति कम्पनीयाः स्टॉकस्य सूचीकरणं व्यापारं च।

एसटी संशेङ्ग इत्यनेन अगस्तमासस्य २८ दिनाङ्के प्रकटितस्य नवीनतमप्रगतेः अनुसारं घोषणादिनाङ्कपर्यन्तं एसएससी इत्यनेन पूर्वमेव ऋणस्य निपटनं कृतम्, तथा च बैंकेन संशेङ्ग फार्मास्युटिकल् इत्यस्य कारखानानां यन्त्राणां उपकरणानां च बंधकं मुक्तं कृतम् अस्ति। कम्पनी एसएससी पुनर्भुक्तिप्रक्रियाणां तत्सम्बद्धानां सूचनानां च सत्यापनार्थं स्थानीयानि घरेलुकानूनसंस्थानि आरब्धानि सन्ति। कम्पनीयाः वास्तविकनियन्त्रकः तस्याः सम्बन्धितपक्षः च गैर-सञ्चालनप्रयोजनार्थं कम्पनीनिधिषु (व्याजसहितस्य) १०५ मिलियनयुआन्-शेषं धारयति स्म, यत् कम्पनीयाः नवीनतमलेखाकृतशुद्धसम्पत्त्याः ३०.३३% भागं भवति स्म

२०२३ तमस्य वर्षस्य जूनमासे एसटी संशेङ्ग् इत्यनेन प्रकटितं यत् कम्पनीयाः पुनर्गठनार्थं पूर्वपुनर्गठनार्थं च अधिकारक्षेत्रं युक्ते जनन्यायालये आवेदनं कर्तुं योजना अस्ति यत् कम्पनी समये एव स्वस्य देयऋणानि दातुं न शक्नोति तथा च स्पष्टतया सॉल्वेन्सी इत्यस्य अभावः अस्ति, परन्तु तस्याः पुनर्गठनम् अस्ति मूल्यम्‌।

२८ अगस्तदिनाङ्के सायंकालस्य घोषणायाम् एसटी संशेङ्ग इत्यनेन अपि प्रकटितं यत् कम्पनीयाः पुनर्गठनकार्यं निरन्तरं प्रचलति, तथा च सम्प्रति विभिन्नैः हितधारकैः सह सक्रियरूपेण संवादं कुर्वती अस्ति, तथा च प्राथमिकतारूपेण उल्लङ्घनानां समाधानार्थं विभिन्नानां हितधारकाणां संसाधनानाम् उपयोगं कर्तुं योजना अस्ति।

कम्पनीयाः वास्तविकनियंत्रकस्य उपरि अन्तिमनिर्णयस्य प्रभावस्य विषये एसटी सानशेङ्ग इत्यनेन अपि उक्तं यत् पान ज़ियान्वेन् वर्तमानकाले कम्पनीयां निदेशकस्य, पर्यवेक्षकस्य वा वरिष्ठकार्यकारीपदं न धारयति, उपर्युक्तनिर्णयेन कम्पनीयाः सामान्यव्यापारसञ्चालनं प्रभावितं न भविष्यति, तथा च कम्पनीयाः वर्तमानसञ्चालनस्थितयः सामान्याः सन्ति ।