समाचारं

९ वर्षीयं बालकं श्वापदं आक्रमणं कर्तुं दत्तवान् इति विषये एकेन पुरुषेण प्रश्नः कृतः, ततः पुलिस-स्थानकं प्रतिक्रियाम् अददात्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स कन्सर्न् इत्यस्य अनुसारं अगस्तमासस्य २७ दिनाङ्के हेनान् प्रान्तस्य झोउकोउनगरस्य क्षियाङ्गचेङ्ग्-नगरे ९ वर्षीयः बालकः अधः क्रीडन् प्रतिवेशिनः श्वः अनुधावन् कूर्दितवान् तस्मिन् क्रमे श्वः स्वामिना पाशं मुक्तं कृत्वा "श्वः दंशं त्यक्तवान्" इति प्रश्नः कृतः । बालकस्य माता अवदत् यत् श्वः स्वामी ७० वर्षीयः प्रतिवेशी अस्ति। तदनन्तरं बालकः टीकाकरणार्थं चिकित्सालयं गतः ।

▲ऑनलाइन निगरानी विडियो के स्क्रीनशॉट

अन्तर्जालद्वारा प्रकाशितस्य निगरानीय-वीडियोमध्ये एकः पुरुषः सीमा-कोली-वाहनं गृहीत्वा भूमौ कूजन् बालकस्य पार्श्वे स्थित्वा क्रीडति। श्वः भूमौ अग्राङ्गं कृत्वा भूमौ शयितवान्, नितम्बं उत्थाप्य, पुच्छं विचलितवान्, बालकस्य समीपं गत्वा बालकः भीतः सन् तत् परिहरितुं उत्थितः ततः श्वः बालकं अनुसृत्य तं प्रहारं कर्तुं प्रयत्नं कृतवान् । तस्मिन् क्रमे यदा श्वः पट्टिका ऋजुः अभवत् तदा सः पुरुषः पट्टिकां मुक्तवान् । श्वः बालकं किञ्चित्कालं यावत् अनुधावति स्म, पाशः पुनः तस्य पुरुषस्य समीपं गतः, सः पुरुषः तस्य पाशस्य उपरि पदानि स्थापयति स्म यत् सः किञ्चित्कालं यावत् बालकस्य दिशि कूर्दति स्म, बालकः तान् परिहरति स्म च निगरानीयपर्दे बहिः धावितवान्।

सितम्बर्-मासस्य ३ दिनाङ्के यस्मिन् न्यायक्षेत्रे एषा घटना अभवत् तस्य पुलिस-स्थानकस्य कर्मचारिणः रेडस्टार-न्यूज-सञ्चारकर्त्रे अवदन् यत् सम्बन्धितेन व्यक्तिना अन्तर्जालद्वारा प्रकाशितः निगरानीय-वीडियो किञ्चित् "सन्दर्भात् बहिः गृहीतः" इति दण्डस्य अवगमनानुसारं श्वः स्वामिनः बालस्य परिवारेण सह पूर्वं कोऽपि विग्रहः नासीत्, श्वः च "कुक्कुरं जानीतेव कस्यचित् दंशयितुं न मुञ्चति स्म" इति श्वः बालकं न दंशति स्म, तत् लीलायुक्तं कर्म आसीत्। बालकः भीतः आसीत्, परन्तु रक्तस्रावः, क्षतिः वा नासीत्, सः सामान्यतया कुशलः आसीत् । सम्प्रति पक्षाः निपटनं प्राप्तवन्तः ।

रेड स्टार न्यूजस्य संवाददाता वाङ्ग युचेङ्गः