समाचारं

वुहान प्रकाश उद्योगविश्वविद्यालयस्य अध्यक्षः डोङ्ग शिजी २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां कृते सन्देशं प्रेषयति यत् उबडखाबडमार्गं सुचारुरूपेण कर्तुं दृढनिश्चयस्य उपयोगं कुर्वन्तु

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर गुओ कियान

संवाददाता : वांग यू, ली लिंगलिंग, चेन ज़िंगयुआन

शरदः दूरतः आगच्छति रोमान्सः, विद्यालयस्य आरम्भः च क्रमेण आगच्छति सुखम् । २ सितम्बर् दिनाङ्के प्रातःकाले वुहान लघुउद्योगविश्वविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां उद्घाटनसमारोहः अभवत् । विश्वस्य सर्वेभ्यः ६,३१८ स्नातकछात्राः स्नातकनवशिक्षकाः च "लघुउद्योगस्य प्रौढाः" इति ज्ञानस्य अन्वेषणस्य नूतनयात्राम् आरब्धवन्तः ।

समारोहे विद्यालयेन २०२४ तमे वर्षे उत्कृष्टानां नवीनशिक्षकाणां छात्रवृत्तिविजेतृभ्यः पुरस्काराः विद्यालयस्य बिल्लाः च प्रदत्ताः, येन तेषां हृदयेषु "नैतिकता, शिक्षणस्य सञ्चयः, दृढनिश्चयः, व्यवहारे च दृढनिश्चयः" इति विद्यालयस्य आदर्शवाक्यस्य भावनां आन्तरिकं कर्तुं प्रोत्साहितम् अभवत् तथा च स्वकर्मसु तत् बाह्यरूपेण स्थापयन्ति, "लघुउद्योगः" महामहिमः” इति मिशनं वैभवं च लिखितुं निरन्तरं कुर्वन्ति।

वुहान प्रकाश उद्योगविश्वविद्यालयस्य अध्यक्षः डोङ्ग शिजी नवीनशिक्षकाणां कृते सन्देशं प्रेषयति (तथा संवाददाता झेङ्ग लुचुन्)

वुहान-प्रकाश-उद्योग-विश्वविद्यालयस्य अध्यक्षः डोङ्ग-शिजी-इत्यनेन नूतनानां छात्राणां कृते "महत्वाकांक्षां सुदृढीकरणं, उबड़-खाबडमार्गं सुचारुीकरणं च" इति शीर्षकेण सन्देशः प्रेषितः यत् शिक्षणं स्प्रिन्ट् न, अपितु मैराथन् इति यदा छात्राः जीवने गहनशैक्षणिकसमस्यानां, तीव्रप्रतिस्पर्धात्मकदबावस्य, भ्रमस्य, संकोचस्य च सामनां कुर्वन्ति तदा नित्यं स्वभावस्य माध्यमेन एव ते नीहारं गत्वा स्वआदर्शस्य परं पार्श्वे गत्वा चकाचौंधप्रकाशेन प्रकाशयितुं शक्नुवन्ति

प्रथमं ताराणाम् उपरि पश्यन् शिक्षितुं, देशस्य कालस्य च प्रगतौ स्वस्य व्यक्तिगतवृद्धिं मूलं स्थापयितुं, अस्माभिः यत् चिन्तितम्, ज्ञातं च तत् समाजाय पुनः दातुं प्रयत्नः करणीयः, अस्माकं सह देशे योगदानं दातुं च अस्माभिः दृढनिश्चयः करणीयः | बुद्धिः प्रज्ञा च, अस्माभिः नित्यसङ्घर्षस्य मध्ये दृढनिश्चयः भवितुमर्हति यत् एतत् कर्तुं लघुउद्योगस्य महाविद्यालयस्य स्नातकानाम् उत्तमपरम्परां अग्रे सारयितुं शक्यते ये "कष्टं सहितुं समर्थाः, कार्याणि कर्तुं समर्थाः, उद्यमशीलतां कर्तुं समर्थाः च सन्ति नवीनता", शयनं कर्तुं नकारयन्ति, अन्ध-आज्ञापालनात् दूरं तिष्ठन्ति, व्याप्तिम् अतिक्रमयन्ति, परिश्रमं च कुर्वन्ति; तृतीयम्, अस्माभिः स्थूलसञ्चयेन परिश्रमेण च महत्त्वाकांक्षाणां संवर्धनं करणीयम्। धैर्येन, धैर्येन च नूतनज्ञानस्य अन्वेषणं कर्तुं समर्थाः, अधः मूलं स्थापयन्तु , ऊर्ध्वं प्रफुल्लितं भवति, तथा च स्वेदस्य उपयोगेन उज्ज्वलं आकाशगङ्गां निर्मातुं शक्यते, चतुर्थं, अस्माभिः समस्यानां समाधानं कर्तुं, कठिनतानां निवारणे उत्तमं परिणामं निर्मातुं, अपूर्वमार्गाणां अन्वेषणं कर्तुं च दृढनिश्चयाः भवितुमर्हन्ति, अपूर्वं किमपि कृत्वा विश्वविद्यालयस्य छात्राणां अद्वितीयं भावनां दर्शयति प्रकाश उद्योगस्य ।

सः आशास्ति यत् छात्राः रुचिं विकसयिष्यन्ति, क्रीडायां अटन्ति, विषयस्पर्धायां भागं गृह्णन्ति, परियोजनादले सम्मिलिताः भविष्यन्ति, निरन्तरसञ्चयद्वारा आत्मनवीकरणं च प्राप्नुयुः।

उद्घाटनसमारोहस्य भव्यः दृश्यः (सम्वादकस्य जेन् काइ इत्यस्य छायाचित्रम्)

विद्यालयस्य अर्थशास्त्रविद्यालयस्य प्रोफेसरः चेन् हुइलिंग् शिक्षकप्रतिनिधिरूपेण वदति स्म, आशां कुर्वन् यत् नवीनाः छात्राः प्रत्येकं आव्हानं पूर्णतया उत्साहेन उच्चमनोबलेन च सामना करिष्यन्ति, प्रत्येकं कठिनतां पारयिष्यन्ति, प्रत्येकं संभावनां सृजन्ति, परिवारस्य च भावनाभिः सह छात्राः भवितुम् प्रयतन्ते इति देशः, अन्तर्राष्ट्रीयदृष्टिः, नवीनभावना च प्रतिभायाः व्यावहारिकक्षमतायाः च स्तम्भः।

पुरातनछात्राणां प्रतिनिधिः, विद्यालयस्य पशुविज्ञानविद्यालयस्य २०२२ तमे वर्षे स्नातकछात्रः च ली हुआनहुआन् प्रकाशोद्योगविश्वविद्यालये स्वस्य विकासं लाभं च साझां कृतवान्, तथा च नवीनशिक्षकान् निरन्तरं शिक्षणं कर्तुं, अन्वेषणे साहसं कर्तुं, आशावादीः भवितुं प्रोत्साहितवान् , जनानां निश्छलतया व्यवहारं कुर्वन्ति, तेषां जीवनादर्शान् देशस्य राष्ट्रस्य च कार्ये विकासे च विद्यालये समाकलयन्ति।

नवीनशिक्षकाणां प्रतिनिधिः, विद्यालयस्य गणित-कम्प्यूटर-विज्ञान-विद्यालयः च सर्वेभ्यः छात्रेभ्यः आह्वानं कृतवान् यत् ते एतत् विश्वासं धारयन्तु यत् सशक्तः देशः मया सम्भवः भवितुमर्हति, सशक्तः विद्यालयः मया एव सम्भवः, संघर्षः च भवितुमर्हति | मया निर्मिताः भवन्तु, व्यावसायिक आदर्शानां पालनम् कुर्वन्तु, वीरतया अग्रे गच्छन्तु, पर्वताः समुद्राः च लङ्घयन्तु, जीवनस्य अधिकगौरवपूर्णं आरम्भबिन्दुं प्रति गच्छन्तु च।

"अहम् आशासे यत् प्रकाश-उद्योगविश्वविद्यालयस्य खिडक्याः माध्यमेन अहं चीनस्य गहनतया अवगमनं कर्तुं शक्नोमि, अधिकाधिकजनानाम् कृते वास्तविकं चीनीय-कथां वक्तुं शक्नोमि, चीन-रूसयोः सांस्कृतिक-आदान-प्रदानेषु योगदानं दातुं च शक्नोमि! विद्यालयस्य अर्थशास्त्रस्य विद्यालयः नवीनशिक्षकप्रतिनिधिभिः स्वभाषणेषु उक्तम्।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया