समाचारं

अटूर् एस होटेल् इत्यनेन उद्योगस्य डिजाइनपुरस्कारः प्राप्तः, जीवनशैली अन्वेषणं च उद्योगेन मान्यतां प्राप्तम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव gbe luxury hotels and resorts forum 2024 तथा प्रथमः सांस्कृतिकपर्यटनवासनवाचारमञ्चः शेन्झेन् नान्शान् साइंस एण्ड टेक्नोलॉजी पार्क उच्चप्रौद्योगिकीक्षेत्रस्य अटूर् एस होटेल् भव्यरूपेण आयोजितः, यः अटूर् समूहस्य सहायकः अस्ति " उत्तम-डिजाइन-अवधारणायाः उत्तम-सेवा-अनुभवस्य च कृते। सर्वोत्तम-जीवनशैली-अनुभवः होटेल-पुरस्कारः" इति ।

gbe hotel design award इत्यस्य आरम्भः gbe इति विश्वप्रसिद्धेन वास्तुकला-डिजाइन-उद्योग-सङ्गठनेन कृतः अस्ति, तथा च होटेल-डिजाइन-नवीनीकरणे, उपयोक्तृ-अनुभवे, विपण्य-प्रभावे च उत्कृष्ट-प्रदर्शन-युक्तानां परियोजनानां मान्यतां दातुं उद्दिश्यते सख्तसमीक्षायाः अनन्तरं अस्मिन् वर्षे पुरस्कारेषु कुलम् १४ पुरस्काराः चयनिताः, येषु अन्तर्राष्ट्रीयप्रसिद्धानि ब्राण्ड्-आदीनि, उदयमानाः घरेलु-होटेल-ब्राण्ड् च सन्ति एषः पुरस्कारः जीवनशैलीक्षेत्रे अटूर् समूहस्य निरन्तर अन्वेषणस्य अभ्यासस्य च उद्योगस्य उच्चमान्यतां प्रदर्शयति।

शेन्झेन् नान्शान् विज्ञान-प्रौद्योगिकी-उद्यानस्य उच्च-प्रौद्योगिकी-क्षेत्रस्य अटूर् एस-होटेल् अस्मिन् वर्षे मे-मासे आधिकारिकतया उद्घाटितम् आसीत्, तस्य निर्माणं देश-विदेशयोः प्रसिद्धेन डिजाइन-दलेन सावधानीपूर्वकं कृतम् होटेलस्य उद्देश्यं कला-जीवनप्रेरणायाः संयोजनं कृत्वा एकं स्थानं निर्मातुं वर्तते, अतिथिकक्षाः आरामस्य व्यावहारिकतायाः च संयोजने केन्द्रीभूताः सन्ति, येन अतिथिभ्यः कलाशाला-सदृशं दृश्य-आनन्दं गृह-सदृशं उष्ण-सेवा च प्राप्यते .

जीवनशैली अन्वेषणाय समर्पितः ब्राण्ड् इति नाम्ना अटूर् समूहः स्वस्य आरम्भात् एव होटेल् डिजाइनस्य संस्कृतिस्य च एकीकरणस्य निरन्तरं प्रचारं कृतवान् अस्ति । प्रारम्भिकेषु दिनेषु अटूर् "मानवविज्ञानं छायाचित्रणं च" इति डिजाइनस्य मुख्यविषयेषु अन्यतमं मन्यते स्म, होटेले स्थानीयचित्रकलाकार्यं प्रदर्शयति स्म, सांस्कृतिकवातावरणं समृद्धं करोति स्म, अतिथिनां स्थानीयसांस्कृतिकानुभवं च वर्धयति स्म तदतिरिक्तं प्रत्येकं अटूर् होटेल् "bamboo residence" इति चलपुस्तकालयेन अपि सुसज्जितम् अस्ति, यत् निवासिनः परितः समुदायानाम् च कृते २४ घण्टानां पठनस्थानं प्रदाति, सांस्कृतिकविनिमयं साझेदारी च प्रवर्धयति

अन्तिमेषु वर्षेषु अटूर्-संस्था युवानां यात्रा-आवश्यकतानां पूर्तये अपि नवीनतां निरन्तरं कुर्वन् अस्ति । २०२३ तमे वर्षे प्रारब्धाः पालतूपजीविनां अनुकूलाः होटेल-सुइट्-गृहाणि पालतूपजीविनां युक्तानां परिवारानां आवश्यकतां पूरयन्ति, सम्प्रति देशस्य १४ नगरेषु १९ भण्डाराः अत्र सन्ति अस्मिन् वर्षे मेमासे "अटूर् लायिंग् लाइफ फेस्टिवल्" इत्यस्य सफलेन आयोजनेन अटूर् इत्यस्य जीवनशैलीसंकल्पनायाः अधिकविस्तारः कृतः, नगरेण प्रकृत्या च सह एकीकृत्य नूतनस्य अवकाशदर्शनस्य वकालतम् अपि कृतम्

उत्पादनवीनीकरणस्य दृष्ट्या अटूर् समूहः स्वस्य पुनरावृत्तिं निरन्तरं कुर्वन् आधुनिकव्यापारयात्रावासस्य पुनः परिभाषां च कुर्वन् अस्ति । जूनमासस्य २८ दिनाङ्के atour 4.0 इत्यस्य प्रथमः भण्डारः xi’an south gate इत्यस्मिन् atour hotel इति आधिकारिकतया उद्घाटितः । 4.0 उत्पादानाम् अन्तरिक्षस्य डिजाइनस्य कार्यात्मकविन्यासस्य च महत्त्वपूर्णाः नवीनताः सन्ति, यत्र व्यावसायिकजनानाम् कृते "बांसगृहम्" तथा "मेघवासः" इति स्थानानि, नव उन्नतस्वास्थ्यनाश्ता, तथा च "गहननिद्रायाः तलम्" तथा "गहननिद्रायाः तलम्" च सन्ति ये गभीरानिद्रायाः अनुभवे केन्द्रीकृताः सन्ति . गभीरनिद्रागृहम्”। एते नवीनताः युवानां व्यापारिकयात्रिकाणां आवश्यकतानां विषये अटूरस्य गहनं अन्वेषणं उच्चगुणवत्तायुक्तजीवनशैल्याः निरन्तरं अनुसरणं च प्रतिबिम्बयन्ति।

निरन्तरजीवनशैली अन्वेषणस्य नवीनतायाः च माध्यमेन अटूर् समूहः न केवलं पारम्परिकहोटेलानां सेवामानकान् अतिक्रान्तवान्, अपितु उद्योगस्य विकासे ताजाः विचाराः दिशाः च प्रविष्टाः। एताः उपलब्धयः न केवलं ब्राण्डस्य विपण्यप्रतिस्पर्धां वर्धयन्ति, अपितु उच्चस्तरीयहोटेलविपण्ये अटूर् इत्यस्य अग्रणीस्थानं अपि अधिकं सुदृढां कुर्वन्ति

प्रतिवेदन/प्रतिक्रिया